Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Bodhicaryāvatāra
Daśakumāracarita
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Narmamālā
Spandakārikānirṇaya
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 6, 1.1 yau te mātonmamārja jātāyāḥ pativedanau /
AVŚ, 18, 3, 73.1 etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 8.0 athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti //
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.1 yadi garbhaḥ sraṃsed ārdreṇa pāṇinā trir ūrdhvaṃ nābher unmṛjet /
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
Gopathabrāhmaṇa
GB, 1, 3, 11, 32.0 kiṃdevatyaṃ barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣīḥ //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 11, 42.0 kiṃdevatyaṃ prātar udamārkṣīr iti //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 12, 42.0 yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 7.4 iti trirūrdhvamunmārṣṭi //
HirGS, 2, 2, 7.1 yadi garbhaḥ sraved ārdreṇāsyāḥ pāṇinā trir ūrdhvaṃ nābherunmārṣṭi /
Kauśikasūtra
KauśS, 5, 2, 4.0 nagno lalāṭam unmṛjānaḥ //
KauśS, 13, 32, 4.1 yady unmṛṣṭaṃ yadi vābhimṛṣṭaṃ tiraścīnartha uta marmṛjante /
Khādiragṛhyasūtra
KhādGS, 1, 2, 13.0 adbhirunmṛjya viṣṇormanasā pūte stha iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 9.2 mama vācam ekavrato juṣasva bṛhaspatis tvā niyunaktu mahyam iti nābhideśād ūrdhvaṃ pāṇinonmārṣṭi //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 1, 32.0 sa ita evonmṛjyājuhot svāhā //
MS, 1, 8, 1, 38.0 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭās tam āhur jyeṣṭhalakṣmīti //
MS, 1, 8, 1, 39.0 prajāpatir hy etad agre jyeṣṭha udamṛṣṭa //
MS, 1, 8, 5, 29.0 ūrdhvaṃ divonmārṣṭi //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 2.2 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭāḥ /
TB, 2, 1, 2, 2.4 yad rarāṭād udamṛṣṭa /
TB, 2, 2, 9, 4.7 yad ūrdhvam udamṛṣṭa /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 5.0 indrasya vajro 'sīti vegavejam iti trir unmārṣṭi //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 8.0 ūrje tvety ūrdhvaṃ prātar unmārṣṭi //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 15, 3.0 devebhyaḥ śundhasveti tāṃ prokṣya devebhyaḥ śumbhasveti svadhitinā vapām unmṛjya devebhyaḥ kalpasvety abhimantryācchinno rāyaḥ suvīreti tām adhastād utkṛntati //
Vaitānasūtra
VaitS, 2, 3, 14.1 barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti //
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 3, 24.2 prātar unmārṣṭi //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 5, 2, 41.1 tena dharmeṇonmṛjyāvamṛjya vā prajāṃ me yaccheti sādayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 3.0 devasya tvā savituḥ prasava iti raśanām ādāya viṣṇoḥ karmāṇi paśyateti saraśanena pāṇinā yūpam unmārṣṭi //
ĀpŚS, 18, 16, 8.1 tān pātrair unmārṣṭi //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 4.6 sa udamṛṣṭa /
ŚBM, 2, 2, 4, 4.7 tad yad udamṛṣṭa tasmād idaṃ cālomakam idaṃ ca /
ŚBM, 2, 2, 4, 5.6 sa dvitīyam udamṛṣṭa /
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
Bodhicaryāvatāra
BoCA, 2, 14.2 sūttaptasūnmṛṣṭasudhautahemaprabhojjvalān sarvamunīndrakāyān //
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
Nāradasmṛti
NāSmṛ, 2, 1, 126.1 chinnabhinnahṛtonmṛṣṭanaṣṭadurlikhiteṣu ca /
Suśrutasaṃhitā
Su, Sū., 29, 52.1 yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 20.1 triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet /
YāSmṛ, 2, 91.1 deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā /
Garuḍapurāṇa
GarPur, 1, 94, 7.1 triḥ prāśyāpo dvirunmṛjya khānyadbhiḥ samupaspṛśet /
Narmamālā
KṣNarm, 3, 57.1 tailonmṛṣṭe manāksneho vadane na tu cakṣuṣi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 14, 8.0 sphyenonmṛjyābhyukṣya //