Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Tantrāloka
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Atharvaprāyaścittāni
AVPr, 2, 5, 15.0 athānyad barhir upakalpyodakena saṃprokṣya punaḥ stṛṇāti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 10.1 keśaśmaśrulomanakhāni vāpayitvopakalpayate //
BaudhDhS, 3, 1, 10.1 keśaśmaśrulomanakhāni vāpayitvopakalpayate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 2.0 sa purastād eva havirātañcanam upakalpayate //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 20, 2.0 pleṅkhaṃ hotā kūrcāv adhvaryur bṛsīr hotrakā audumbarīm udgātāsandīm upakalpayate //
BaudhŚS, 16, 24, 21.0 sa upakalpayate sahasram //
BaudhŚS, 16, 29, 4.0 sārasvatenāyanenaiṣyanto dvayīr gā upakalpayanta ṛṣabhaikādaśā anyā ṛṣabhaikaśatā anyāḥ //
BaudhŚS, 18, 1, 2.0 sa upakalpayate 'śvacatustriṃśā dakṣiṇāḥ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātram ājyam abhiṣecanāya //
BaudhŚS, 18, 3, 2.0 sa upakalpayata ārṣabhaṃ carma suvarṇarajatau ca rukmāv audumbaraṃ pātraṃ dadhy abhiṣecanāya //
BaudhŚS, 18, 4, 2.0 sa upakalpayate kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ hiraṇyaṃ ghṛtam abhiṣecanāya //
BaudhŚS, 18, 5, 2.0 sa upakalpayate saumīṃ sūtavaśāṃ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ payo 'bhiṣecanāya //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 7, 1.0 gosavena yakṣyamāṇo bhavati sa upakalpayate 'yutaṃ dakṣiṇāḥ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ pratidhug abhiṣecanāya //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 11, 2.0 sa upakalpayate saptadaśa niraṣṭān vatsatarān ekahāyanān //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 2.0 sa purastādeva saṃbhārān upakalpayate pālāśam idhmaṃ khādiram audumbaraṃ vaikaṅkataṃ vā //
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 15, 4.0 tasyāṃ saṃbhārān upakalpayate //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 8.0 paścimena pariyāhītyuktvā tenaiva pratyāvrajyottara enaṃ vedyante 'vasthāpya brūyāddhastatraṃ badhnīṣvojjyamāyudhaṃ kuruṣva trīn iṣūn upakalpayasvāyasmayān anyameva kaṃca caturthamiti //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 14.0 athedhmān upakalpayate khādirān vā pālāśān vā //
GobhGS, 4, 2, 31.0 tailaṃ copakalpayet //
GobhGS, 4, 9, 2.0 audumbarān sruvacamasedhmān upakalpayitvā //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
JaimGS, 2, 9, 2.8 grahavarṇāni puṣpāṇi prājñas tatropakalpayet /
Jaiminīyaśrautasūtra
JaimŚS, 20, 2.0 bhakṣiteṣv agnīñchālākān upakalpayate //
Kauśikasūtra
KauśS, 13, 2, 5.1 sa āhopakalpayadhvam iti //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
Mānavagṛhyasūtra
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 8, 1.0 paścād agneś catvāry āsanānyupakalpayīta //
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 14, 25.1 sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti //
Pāraskaragṛhyasūtra
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 45.1 uttaratas tīrthasya vāśaṃ carma vadhāyopakalpayati //
Āpastambaśrautasūtra
ĀpŚS, 19, 11, 3.1 ceṣyamāṇa upakalpayate pañcāśītiśataṃ hiraṇyeṣṭakā yāvad uttamam aṅguliparu tāvatīḥ śarkarā vābhyaktāś catasraḥ svayamātṛṇṇā aparimitā lokaṃpṛṇāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
Carakasaṃhitā
Ca, Sū., 14, 8.2 snigdharūkṣastathā snigdho rūkṣaścāpyupakalpitaḥ //
Ca, Sū., 14, 53.1 kuṭīmadhye bhiṣak śayyāṃ svāstīrṇāmupakalpayet /
Ca, Sū., 14, 62.1 sudagdhāyāṃ vidhūmāyāṃ yathoktāmupakalpayet /
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 7, 26.7 etenaiva ca pākavidhinā sarṣapātasīkarañjakoṣātakīsnehānupakalpya pāyayet sarvaviśeṣānavekṣamāṇaḥ /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Indr., 12, 8.1 āhāramupayuñjāno bhiṣajā sūpakalpitam /
Ca, Cik., 1, 45.1 ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet /
Ca, Cik., 3, 245.2 catasraḥ parṇinīścaiva niryūhamupakalpayet //
Ca, Cik., 5, 166.2 takreṇa tailasarpirbhyāṃ vyañjanānyupakalpayet //
Ca, Cik., 2, 4, 21.2 māṣapūpalikānāṃ tadgarbhārtham upakalpayet //
Mahābhārata
MBh, 1, 151, 6.1 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam /
MBh, 1, 155, 30.1 tathetyuktvā tu taṃ yājo yājyārtham upakalpayat /
MBh, 3, 73, 11.1 tasya prakṣālanārthāya kumbhas tatropakalpitaḥ /
MBh, 3, 124, 4.2 yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya //
MBh, 3, 261, 25.1 ābhiṣecanikaṃ yat te rāmārtham upakalpitam /
MBh, 4, 15, 3.1 asti me śayanaṃ śubhraṃ tvadartham upakalpitam /
MBh, 12, 69, 32.2 tridhā tvākrandya mitrāṇi vidhānam upakalpayet //
MBh, 12, 274, 25.3 yajñeṣu sarveṣu mama na bhāga upakalpitaḥ //
MBh, 12, 323, 10.3 āraṇyakapadodgītā bhāgāstatropakalpitāḥ //
MBh, 12, 335, 9.3 kimarthaṃ tat samabhavad vapur devopakalpitam //
MBh, 13, 54, 9.2 bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam //
MBh, 13, 65, 41.1 rantidevasya yajñe tāḥ paśutvenopakalpitāḥ /
MBh, 13, 65, 42.1 paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ /
MBh, 15, 34, 25.2 pratipede tadā vyāsastadartham upakalpitam //
Rāmāyaṇa
Rām, Bā, 12, 27.2 sarvaṃ nivedayanti sma yajñe yad upakalpitam //
Rām, Ay, 3, 4.2 yauvarājyāya rāmasya sarvam evopakalpyatām //
Rām, Ay, 10, 27.1 abhiṣekasamārambho rāghavasyopakalpitaḥ /
Rām, Ay, 13, 3.2 abhiṣekāya rāmasya dvijendrair upakalpitam //
Rām, Ay, 45, 2.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 80, 3.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 85, 32.1 upakalpitasarvānnaṃ dhautanirmalabhājanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 70.1 ānūpaṃ jāṅgalaṃ māṃsaṃ vidhināpyupakalpitam /
AHS, Cikitsitasthāna, 9, 96.1 picchāvastiṃ tadā tasya pūrvoktam upakalpayet /
AHS, Cikitsitasthāna, 9, 99.2 śatāvarīghṛtaṃ tasya lehārtham upakalpayet //
AHS, Cikitsitasthāna, 15, 93.2 koladviprasthasaṃyuktaṃ kaṣāyam upakalpayet //
AHS, Kalpasiddhisthāna, 2, 58.1 harītakīm api trivṛdvidhānenopakalpayet /
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 43, 11.2 peyalehyādyabhojyeṣu vamanānyupakalpayet //
Su, Sū., 46, 455.2 tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Utt., 24, 32.2 tailamebhir vipakvaṃ tu nasyamasyopakalpayet //
Su, Utt., 33, 6.2 jīrṇāṃ ca bhikṣusaṃghāṭīṃ dhūmanāyopakalpayet //
Su, Utt., 61, 38.2 tryahaṃ śuddhāya taṃ bhoktuṃ varāhāyopakalpayet //
Viṣṇupurāṇa
ViPur, 3, 11, 65.1 annāgraṃ ca samuddhṛtya hantakāropakalpitam /
ViPur, 3, 15, 20.1 pitṝṇām apasavyaṃ tatsarvamevopakalpayet /
Yājñavalkyasmṛti
YāSmṛ, 1, 109.1 mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 32.2 iti matirupakalpitā vitṛṣṇā bhagavati sātvatapuṅgave vibhūmni /
BhāgPur, 2, 1, 14.2 upakalpaya tat sarvaṃ tāvadyat sāmparāyikam //
BhāgPur, 11, 3, 51.1 pādyādīn upakalpyātha saṃnidhāpya samāhitaḥ /
Garuḍapurāṇa
GarPur, 1, 12, 5.1 homakarmaṇi caiteṣāṃ svāhāntamupakalpayet /
GarPur, 1, 168, 31.2 śvasukhāyopakalpyante tatsāmyamiti kathyate //
Hitopadeśa
Hitop, 2, 123.8 tataḥprabhṛty ekaikaṃ paśum upakalpitaṃ bhakṣayann āste /
Kathāsaritsāgara
KSS, 3, 6, 194.2 sa mayātropahārārtham ākraṣṭum upakalpitaḥ //
KSS, 5, 3, 6.2 jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
Rasaprakāśasudhākara
RPSudh, 3, 27.2 dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //
Tantrāloka
TĀ, 1, 91.1 tadatrāpi tadīyena svātantryeṇopakalpitaḥ /
TĀ, 16, 251.1 nityaś cānādivaradaśivābhedopakalpitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 53.2 mātrāṃ teṣāṃ tu sūkṣmāṇāṃ tadarddhamupakalpayet //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
Haribhaktivilāsa
HBhVil, 1, 69.2 evambhūtāḥ parityājyāḥ śiṣyatve nopakalpitāḥ //