Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Vṛddhayamasmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 12.1 supūrvām api pūrvām upakramyodita āditye samāpnuyāt //
BaudhDhS, 2, 7, 13.1 anastamita upakramya supaścād api paścimām //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 4.0 atha paścāt prāṅmukho 'vahantum upakramate dakṣiṇottarābhyāṃ pāṇibhyām //
GobhGS, 1, 8, 2.0 paryukṣya sthālīpāka ājyam ānīya mekṣaṇenopaghātaṃ hotum evopakramate //
Gopathabrāhmaṇa
GB, 1, 2, 2, 2.0 tāni ha vā asyaitāni brahmacaryam upetyopakrāmanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 27.0 prastaram upasaṃgṛhya pratidiśaṃ paristṛṇāti dakṣiṇapurastād upakramyāgrair mūlāni chādayan //
Jaiminīyabrāhmaṇa
JB, 1, 291, 14.0 tad ada upakrāntam apahatapāpmaṃ śvovasīyasam //
JB, 1, 291, 19.0 athāda upakrāntam apahatapāpmaṃ śvovasīyasam //
Jaiminīyaśrautasūtra
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
Kāṭhakasaṃhitā
KS, 6, 2, 35.0 sāhutir apo dagdhum upākramata //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 2.1 kāmam uktvopakrāmed ante vā /
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 15.1 yathā manyeta tasyāṃ nihaniṣyatīty evam upakrameta //
VārŚS, 3, 2, 3, 35.1 āvṛtyottarasminn upakrāmam //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
Arthaśāstra
ArthaŚ, 4, 1, 56.1 bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ //
Buddhacarita
BCar, 4, 53.2 kumāraṃ vividhaistaistair upacakramire nayaiḥ //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 67.1 snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet /
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 24, 17.1 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ /
Ca, Sū., 24, 53.1 prabuddhasaṃjñaṃ matimānanubandhamupakramet /
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 45.2 tatrāvidāhibhir vātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya //
Ca, Śār., 8, 51.1 vṛtte ca nāmakarmaṇi kumāraṃ parīkṣitumupakrametāyuṣaḥ pramāṇajñānahetoḥ /
Ca, Cik., 3, 60.2 iti buddhvā jvaraṃ vaidya upakrāmettu saṃtatam //
Ca, Cik., 3, 283.1 ā daśāham upakramya kaṣāyādyairupācaret /
Mahābhārata
MBh, 1, 25, 29.2 anyān atularūpāṅgān upacakrāma khecaraḥ //
MBh, 1, 27, 25.2 upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ //
MBh, 1, 58, 35.2 pīḍyamānā mahīpāla brahmāṇam upacakrame //
MBh, 1, 58, 49.2 nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ //
MBh, 1, 67, 23.3 śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ /
MBh, 1, 73, 3.2 tathetyuktvopacakrāma so 'paśyata vane striyaḥ //
MBh, 1, 78, 16.1 ityuktvā sahitāste tu rājānam upacakramuḥ /
MBh, 1, 93, 34.2 śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ //
MBh, 1, 96, 46.2 bhrātur vicitravīryasya vivāhāyopacakrame /
MBh, 1, 138, 8.9 kāruṇyena manastaptaṃ gamanāyopacakrame /
MBh, 1, 158, 9.2 upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān //
MBh, 1, 166, 13.1 tayor vivadator evaṃ samīpam upacakrame /
MBh, 1, 166, 15.2 tāvubhāvupacakrāma cikīrṣann ātmanaḥ priyam //
MBh, 1, 168, 21.2 tasya rājña ājñayā devī vasiṣṭham upacakrame //
MBh, 1, 176, 29.3 putravatyaḥ suvasanāḥ pratikarmopacakramuḥ /
MBh, 1, 212, 1.369 alaṃkṛtya tu kaunteyaḥ prayātum upacakrame /
MBh, 2, 12, 17.3 saṃpraśastaḥ kṣamārambhaḥ parīkṣām upacakrame /
MBh, 2, 16, 3.2 nayena vidhidṛṣṭena yad upakramate parān //
MBh, 2, 17, 8.2 magadhān upacakrāma bhagavāṃścaṇḍakauśikaḥ //
MBh, 2, 30, 26.3 īhituṃ rājasūyāya sādhanānyupacakrame //
MBh, 3, 43, 21.2 mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame //
MBh, 3, 50, 23.2 hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame //
MBh, 3, 105, 18.2 bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ //
MBh, 3, 146, 45.1 tataḥ sattvānyupākrāman bahūni ca mahānti ca /
MBh, 3, 155, 18.1 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ /
MBh, 3, 172, 6.2 astrāṇi tāni divyāni darśanāyopacakrame //
MBh, 3, 233, 9.2 krameṇa mṛdunā yuddham upakrāmanta bhārata //
MBh, 3, 234, 6.2 lakṣayitvātha divyāni mahāstrāṇyupacakrame //
MBh, 3, 297, 20.3 yakṣasya bruvato rājann upakramya tadā sthitaḥ //
MBh, 5, 13, 15.3 yatra śakro bhayodvignastaṃ deśam upacakramuḥ //
MBh, 5, 81, 36.2 sampariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame //
MBh, 5, 83, 12.2 sabhāvāstūni ramyāṇi pradeṣṭum upacakrame //
MBh, 6, 70, 22.2 parivārya mahābāhuṃ nihantum upacakramuḥ //
MBh, 6, 86, 40.2 parivārya bhṛśaṃ sarve grahītum upacakramuḥ //
MBh, 6, 86, 51.2 tvaramāṇastato māyāṃ prayoktum upacakrame //
MBh, 6, 86, 64.2 kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame /
MBh, 6, 91, 2.1 tasya sarvaṃ yathāvṛttam ākhyātum upacakrame /
MBh, 7, 51, 6.2 asahyam api taṃ bhāraṃ voḍhum evopacakrame //
MBh, 7, 165, 13.3 suyuddhena tataḥ prāṇān utsraṣṭum upacakrame //
MBh, 8, 28, 37.1 haṃsas tu mṛdukenaiva vikrāntum upacakrame /
MBh, 8, 37, 24.2 āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ //
MBh, 10, 12, 22.1 atha tad dakṣiṇenāpi grahītum upacakrame /
MBh, 12, 129, 14.2 viliṅgamitvā mitreṇa tataḥ svayam upakramet //
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 145, 2.2 iti buddhyā viniścitya gamanāyopacakrame //
MBh, 12, 208, 20.1 athavā na pravarteta yogatantrair upakramet /
MBh, 12, 232, 26.2 śūnyāgārāṇi caikāgro nivāsārtham upakramet //
MBh, 12, 258, 57.2 śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame //
MBh, 12, 337, 15.2 nārāyaṇād idaṃ janma vyāhartum upacakrame //
MBh, 13, 14, 40.2 paśyann utphullanayanaḥ praveṣṭum upacakrame //
MBh, 13, 77, 2.2 purohitam idaṃ praṣṭum abhivādyopacakrame //
MBh, 13, 87, 2.3 imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame //
MBh, 13, 95, 55.2 kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ //
MBh, 13, 102, 13.1 atha paryāyaśa ṛṣīn vāhanāyopacakrame /
MBh, 13, 133, 34.1 upakrāmati jantūṃśca udvegajananaḥ sadā /
MBh, 14, 11, 3.2 āśvāsayan dharmasutaṃ pravaktum upacakrame //
MBh, 14, 19, 16.2 tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet //
MBh, 15, 12, 17.2 jñātvā svaviṣayaṃ taṃ ca sāmādibhir upakramet //
MBh, 15, 31, 11.2 nakulaṃ ca pṛthā dṛṣṭvā tvaramāṇopacakrame //
MBh, 15, 36, 22.2 muhūrtam iva saṃcintya vacanāyopacakrame //
MBh, 18, 5, 6.3 vyāsena tasya nṛpater ākhyātum upacakrame //
Rāmāyaṇa
Rām, Bā, 26, 25.2 abhivādya mahātejā gamanāyopacakrame //
Rām, Bā, 28, 1.2 viśvāmitro mahātejā vyākhyātum upacakrame //
Rām, Bā, 30, 15.2 uttarāṃ diśam uddiśya prasthātum upacakrame //
Rām, Bā, 34, 11.2 vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame //
Rām, Bā, 35, 6.2 dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame //
Rām, Bā, 35, 24.2 gamanāyopacakrāma diśaṃ varuṇapālitām //
Rām, Bā, 61, 14.2 krodhasaṃraktanayano vyāhartum upacakrame //
Rām, Ay, 10, 13.2 paripīḍayituṃ bhūyo bhartāram upacakrame //
Rām, Ay, 27, 32.2 kṣipraṃ pramuditā devī dātum evopacakrame //
Rām, Ay, 35, 11.2 tāny upakramitavyāni yāni devyāsi coditaḥ //
Rām, Ay, 66, 34.1 tathā pṛṣṭā yathātattvam ākhyātum upacakrame /
Rām, Ay, 66, 39.2 tenaiva strīsvabhāvena vyāhartum upacakrame //
Rām, Ay, 95, 12.2 upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum //
Rām, Ay, 110, 1.2 pratipūjya vaco mandaṃ pravaktum upacakrame //
Rām, Ār, 7, 17.2 pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame //
Rām, Ār, 10, 10.2 prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame //
Rām, Ār, 16, 12.2 ṛjubuddhitayā sarvam ākhyātum upacakrame //
Rām, Ār, 32, 4.2 tato rāmaṃ yathānyāyam ākhyātum upacakrame //
Rām, Ār, 59, 17.2 saha saumitriṇā rāmo vicetum upacakrame /
Rām, Ki, 3, 2.2 upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ //
Rām, Ki, 8, 45.2 vairasya kāraṇaṃ tattvam ākhyātum upacakrame //
Rām, Ki, 46, 9.2 sametya māse sampūrṇe sugrīvam upacakrame //
Rām, Ki, 47, 1.2 sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame //
Rām, Ki, 51, 3.2 ārjavena yathātattvam ākhyātum upacakrame //
Rām, Ki, 55, 1.2 harayo gṛdhrarājaś ca taṃ deśam upacakrame //
Rām, Ki, 58, 24.1 apakṣo hi kathaṃ pakṣī karma kiṃcid upakramet /
Rām, Su, 9, 44.2 apakramya tadā vīraḥ pradhyātum upacakrame //
Rām, Su, 10, 14.2 iti saṃcintya bhūyo 'pi vicetum upacakrame //
Rām, Su, 16, 21.2 samīpam upasaṃkrāntaṃ nidhyātum upacakrame //
Rām, Su, 24, 1.2 adhomukhamukhī bālā vilaptum upacakrame //
Rām, Su, 32, 8.2 sītāyāḥ śokadīnāyāḥ samīpam upacakrame //
Rām, Su, 33, 5.2 tato rāmaṃ yathātattvam ākhyātum upacakrame //
Rām, Su, 37, 5.2 śirasāvandya vaidehīṃ gamanāyopacakrame //
Rām, Su, 38, 19.2 praṇamya śirasā devīṃ gamanāyopacakrame //
Rām, Su, 40, 12.2 virūpaṃ vānaraṃ bhīmam ākhyātum upacakramuḥ //
Rām, Su, 63, 2.2 pravṛttam atha sītāyāḥ pravaktum upacakramuḥ //
Rām, Yu, 40, 55.2 pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame //
Rām, Yu, 48, 82.1 pītvā ghaṭasahasraṃ sa gamanāyopacakrame //
Rām, Yu, 80, 21.2 vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ //
Rām, Yu, 101, 3.2 rāmasya vacanaṃ sarvam ākhyātum upacakrame //
Rām, Yu, 103, 1.2 hṛdayāntargatakrodho vyāhartum upacakrame //
Rām, Utt, 2, 11.2 brahmaśāpabhayād bhītāstaṃ deśaṃ nopacakramuḥ //
Rām, Utt, 24, 18.2 pādayoḥ patitā tasya vaktum evopacakrame //
Rām, Utt, 25, 49.3 tatra caikāṃ niśām uṣya gamanāyopacakrame //
Rām, Utt, 26, 30.3 kāmamohābhisaṃrabdho maithunāyopacakrame //
Rām, Utt, 26, 34.2 tasmai sarvaṃ yathātathyam ākhyātum upacakrame //
Rām, Utt, 45, 9.2 gṛhītvā tāni vaidehī gamanāyopacakrame //
Rām, Utt, 50, 1.2 tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame //
Rām, Utt, 50, 10.2 durvāsāḥ sumahātejā vyāhartum upacakrame //
Rām, Utt, 57, 11.1 sa bāla eva saudāso mṛgayām upacakrame /
Rām, Utt, 57, 27.2 krodhena mahatāviṣṭo vyāhartum upacakrame //
Rām, Utt, 63, 15.2 uṣya tatra maheṣvāso gamanāyopacakrame //
Rām, Utt, 67, 15.2 āgamaṃ tasya divyasya praṣṭum evopacakrame //
Rām, Utt, 68, 7.2 prabhāte kālyam utthāya sarastad upacakrame //
Rām, Utt, 68, 13.2 avatīrya saraḥ svargī saṃspraṣṭum upacakrame //
Rām, Utt, 68, 14.2 āroḍhum upacakrāma vimānavaram uttamam //
Rām, Utt, 70, 4.2 vākyaṃ paramatejasvī vaktum evopacakrame //
Rām, Utt, 71, 1.2 asyām evāparaṃ vākyaṃ kathāyām upacakrame //
Rām, Utt, 71, 3.2 ramaṇīyam upākrāmaccaitre māsi manorame //
Rām, Utt, 71, 15.2 visphurantīṃ yathākāmaṃ maithunāyopacakrame //
Rām, Utt, 73, 1.2 upākrāmat saraḥ puṇyam apsarobhir niṣevitam //
Rām, Utt, 76, 10.2 tad araṇyam upākrāman yatra vṛtro mahāsuraḥ //
Rām, Utt, 77, 1.2 kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat //
Rām, Utt, 78, 10.2 yatra jāto mahāsenastaṃ deśam upacakrame //
Rām, Utt, 78, 14.2 nighnanmṛgasahasrāṇi taṃ deśam upacakrame //
Rām, Utt, 90, 8.2 vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame //
Rām, Utt, 93, 9.2 dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 34.2 saṃkalpya vidhipūrvaṃ tu tataḥ snātum upakramet //
Agnipurāṇa
AgniPur, 248, 32.2 evaṃvidham upakramya moktavyaṃ vidhivat khagaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 1.1 upakramyasya hi dvitvād dvidhaivopakramo mataḥ /
AHS, Sū., 27, 4.2 śītoṣṇasnigdharūkṣādyairupakrāntāśca ye gadāḥ //
AHS, Nidānasthāna, 13, 28.2 anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ //
AHS, Utt., 27, 25.2 iti bhaṅga upakrāntaḥ sthiradhātorṛtau hime //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.9 anupaśāmyato vā paścāttānupakramet /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 56.1 ity uktaḥ kṣitipālena vyāhartum upacakrame /
BKŚS, 5, 88.2 tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame //
BKŚS, 7, 54.1 taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum /
BKŚS, 14, 86.2 balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā //
BKŚS, 19, 61.2 bharadvājasutākhyātum upākrāmata vṛttakam //
BKŚS, 20, 371.2 apagantum upakrāntas tayā saṃbhrāntayoditaḥ //
BKŚS, 23, 98.2 smitasaṃsūcitaprītir upākramata bhāṣitum //
Daśakumāracarita
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
Divyāvadāna
Divyāv, 19, 52.1 sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā //
Divyāv, 19, 170.1 kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā //
Divyāv, 19, 175.1 kiṃ kṛtaṃ asmākaṃ sattvavatī bhaginī tvayā nirgranthavigrāhitena tathā tathā upakrāntā yathā kālagatā //
Harivaṃśa
HV, 4, 1.3 tataḥ krameṇa rājyāni vyādeṣṭum upacakrame //
HV, 25, 9.3 gopakanyām upādāya maithunāyopacakrame //
Kirātārjunīya
Kir, 2, 25.2 upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame //
Kir, 2, 28.2 idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ //
Kir, 12, 15.2 taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ //
Kir, 13, 36.2 sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 66.1 pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca /
Kāmasūtra
KāSū, 2, 8, 2.4 punar ārambheṇādita evopakramet /
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 1.12 tato nīvīviśleṣaṇādi yathoktam upakrameta /
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 3, 2, 2.1 tasminn etāṃ niśi vijane mṛdubhir upacārair upakrameta //
KāSū, 3, 2, 4.1 upakrameta viśrambhayecca na tu brahmacaryam ativarteta /
KāSū, 3, 2, 5.1 upakramamāṇaśca na prasahya kiṃcid ācaret //
KāSū, 3, 2, 6.2 tāstvanadhigataviśvāsaiḥ prasabham upakramyamāṇāḥ saṃprayogadveṣiṇyo bhavanti /
KāSū, 3, 2, 9.1 pūrvakāyeṇa copakramet /
KāSū, 3, 2, 17.6 krameṇa cainām utsaṅgam āropyādhikam adhikam upakramet /
KāSū, 3, 2, 19.1 sarvāṅgikaṃ cumbanam upakrameta //
KāSū, 3, 2, 20.12 kālena ca krameṇa vimuktakanyābhāvām anudvejayann upakrameta /
KāSū, 3, 2, 25.1 sahasā vāpyupakrāntā kanyācittam avindatā /
KāSū, 3, 4, 30.1 yadā tu bahusiddhāṃ manyeta tadaivopakramet //
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 5, 3, 11.2 tasmin prasṛte bhūyaḥ suptasaṃśleṣaṇam upakramet /
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 6, 5, 34.2 prayatnenāpi tān gṛhya sāpadeśam upakramet //
Kūrmapurāṇa
KūPur, 1, 9, 12.2 hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame //
KūPur, 2, 1, 5.2 sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame //
KūPur, 2, 31, 80.2 sahaiva bhūtapravaraiḥ praveṣṭumupacakrame //
Matsyapurāṇa
MPur, 27, 3.2 tathetyuktvopacakrāma so 'paśyadvipine striyaḥ //
MPur, 32, 16.3 ityuktvā sahitāstena rājānam upacakramuḥ //
MPur, 49, 21.1 dharṣamāṇaḥ prasahyaināṃ maithunāyopacakrame /
MPur, 131, 39.2 hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ //
MPur, 145, 4.2 teṣāmāyurupakrāntaṃ yugadharmeṣu sarvaśaḥ //
MPur, 154, 520.2 tatrākṣakrīḍayā devī vihartumupacakrame //
Nāradasmṛti
NāSmṛ, 2, 12, 17.2 taṃ hīnavegam anyastrībālādyābhir upakramet //
Saṃvitsiddhi
SaṃSi, 1, 143.1 iha kiṃ tad yad utpattum upakrāntaṃ svahetutaḥ /
Suśrutasaṃhitā
Su, Sū., 10, 6.0 evam abhisamīkṣya sādhyān sādhayed yāpyān yāpayed asādhyānnaivopakrameta parisaṃvatsarotthitāṃśca vikārān prāyaśo varjayet //
Su, Sū., 11, 27.1 kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathāvyādhi copakramet //
Su, Sū., 21, 39.1 saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet /
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 4.2 tamekāntenopakramet /
Su, Sū., 35, 18.4 tatra sopadravam anyonyāvirodhenopakrameta balavantam upadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //
Su, Nid., 15, 16.1 tatra sthiro bhavejjanturupakrānto vijānatā /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 5, 18.1 apatānakinam asrastākṣam avakrabhruvam astabdhameḍhram asvedanam avepanam apralāpinam akhaṭvāpātinam abahirāyāminaṃ copakramet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 19.1 pakṣāghātopadrutamamlānagātraṃ sarujamātmavantam upakaraṇavantaṃ copakramet /
Su, Cik., 5, 25.1 tūnīpratūnyoḥ snehalavaṇamuṣṇodakena pāyayet pippalyādicūrṇaṃ vā hiṅguyavakṣārapragāḍhaṃ vā sarpiḥ bastibhiścainam upakramet //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 14, 3.2 teṣvasādhyaṃ baddhagudaṃ parisrāvi ca avaśiṣṭāni kṛcchrasādhyāni sarvāṇyeva pratyākhyāyopakrameta /
Su, Cik., 15, 3.1 nāto 'nyat kaṣṭatamamasti yathā mūḍhagarbhaśalyoddharaṇam atra hi yoniyakṛtplīhāntravivaragarbhāśayānāṃ madhye karma kartavyaṃ sparśena utkarṣaṇāpakarṣaṇasthānāpavartanotkartanabhedanacchedanapīḍanarjūkaraṇadāraṇāni caikahastena garbhaṃ garbhiṇīṃ cāhiṃsatā tasmād adhipatimāpṛcchya paraṃ ca yatnamāsthāyopakrameta //
Su, Cik., 16, 7.1 sa cedevam upakrāntaḥ pākāyābhimukho yadi /
Su, Utt., 12, 47.2 praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ //
Su, Utt., 46, 24.3 saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ //
Su, Utt., 56, 23.2 āmodbhave vāntam upakrameta saṃsargabhaktakramadīpanīyaiḥ //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Yājñavalkyasmṛti
YāSmṛ, 3, 200.2 dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 1.3 pratipūjya vacas teṣāṃ pravaktum upacakrame //
BhāgPur, 2, 8, 29.2 ānupūrvyeṇa tat sarvam ākhyātum upacakrame //
BhāgPur, 3, 12, 6.2 krodhaṃ durviṣahaṃ jātaṃ niyantum upacakrame //
Garuḍapurāṇa
GarPur, 1, 36, 1.3 prāṇāyāmatrayaṃ kṛtvā sandhyāsnānamupakramet //
GarPur, 1, 71, 3.2 garutmānpannagendrasya prahartumupacakrame //
GarPur, 1, 105, 40.1 ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet /
Kathāsaritsāgara
KSS, 3, 6, 95.2 saināpatyābhiṣeko 'sya kumārasyopacakrame //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 16.0 paśuśabdaścātra samanantaraprakaraṇopakramyamāṇātmatattvopakṣepāyopahṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 19.1, 4.0 mātrebhyo bhūtapañcakam iti yadupakrāntaṃ tadviśeṣayitumāha //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 29.0 prādhānyenopakramya pratipādanāt //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 93.2, 3.0 etena prayogeṇa śīghraṃ kuṣṭhavantaṃ puruṣam upakramet //
Skandapurāṇa
SkPur, 21, 11.2 somaḥ saha gaṇairdevastaṃ deśamupacakrame //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
Tantrāloka
TĀ, 4, 106.2 liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā //
TĀ, 6, 136.2 pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ //
Ānandakanda
ĀK, 1, 16, 123.1 yenendro varuṇo viṣṇustena tvāmupacakrame /
Gheraṇḍasaṃhitā
GherS, 4, 15.2 nigṛhya samavāyena pratyāhāram upakramet //
GherS, 4, 17.2 pūrayitvā budho dehaṃ pratyāhāram upakramet //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 28.2 sā sandhyā saha putrais tu tapas taptum upākramat //
GokPurS, 8, 16.1 yasmād deśād upākrāmat tad unmajjanam ucyate /
GokPurS, 12, 37.2 tadbhītyā sarvabhūtāni taṃ deśaṃ nopacakramuḥ //
Janmamaraṇavicāra
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 69.2 sabhāmadhyagataṃ bāṇaṃ vijñaptum upacakrame //
SkPur (Rkh), Revākhaṇḍa, 199, 10.1 heṣamāṇaḥ svareṇāsau maithunāyopacakrame /