Occurrences

Harṣacarita

Harṣacarita
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //