Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Bhāgavatapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
Atharvaprāyaścittāni
AVPr, 6, 3, 3.1 ....ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indo /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
Chāndogyopaniṣad
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.3 asāmnainam upāgād ity eva tad āhuḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 50.0 sarvatrācāriṣaṃ tad aśakaṃ tenārātsam upāgām iti mantraviśeṣaḥ //
Gopathabrāhmaṇa
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 2.1 atha ha sma vai yaḥ purā brahmavādyaṃ vadaty anyatarām upāgād iti ha smainam manyante /
Jaiminīyabrāhmaṇa
JB, 3, 123, 10.0 puruṣau memāv upāgātāṃ yat kalyāṇatamaṃ rūpāṇāṃ tena rūpeṇeti //
Kauṣītakyupaniṣad
KU, 1, 1.14 brahmārgho 'si gautama yo na mānam upāgāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.2 añjasā satyam upāgām /
MS, 1, 2, 14, 1.1 aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //
MS, 1, 6, 8, 34.0 tad bhūyo havyam upāgāt //
MS, 3, 16, 5, 3.1 indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Taittirīyasaṃhitā
TS, 1, 3, 4, 4.5 etat tvaṃ soma devo devān upāgā idam aham manuṣyo manuṣyānt saha prajayā saha rāyaspoṣeṇa /
TS, 1, 3, 5, 1.0 aty anyān agāṃ nānyān upāgām //
TS, 6, 3, 2, 4.7 etat tvaṃ soma devo devān upāgā ity āha /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
Taittirīyāraṇyaka
TĀ, 5, 9, 10.8 etat tvaṃ deva gharma devo devān upāgā ity āha /
Vaitānasūtra
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 5, 39.2 etat tvaṃ deva soma devo devāṁ upāgā idam ahaṃ manuṣyānt saha rāyaspoṣeṇa /
VSM, 5, 42.1 aty anyāṁ agāṃ nānyāṁ upāgām arvāk tvā parebhyo 'vidaṃ paro 'varebhyaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 16.0 brahmacaryam upāgāmupa mā hvayasveti brūyāt //
Vārāhaśrautasūtra
VārŚS, 2, 1, 8, 7.1 tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām /
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.6 anabhiśasty añjasā satyam upageṣāṃ svite mā dhā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 5.1 ubhayato rucite pūrṇapātrīm abhimṛśanti puṣpākṣataphalayavahiraṇyamiśrām anādhṛṣṭam asyānādhṛṣyaṃ devānām ojo 'nabhiśastyabhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 10.0 taṃ hovāca brahmārho 'si gotama yo na mānam upāgāḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 17.2 adadhād upāgād yeṣāṃ kāmaṃ sasṛjmahe //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 35.2 ānartān bhārgavopāgācchrāntavāho manāg vibhuḥ //
Kathāsaritsāgara
KSS, 1, 5, 68.2 śivavarmā sa copāgāllekhamādāya pūruṣaḥ //
KSS, 4, 1, 75.1 sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām /
KSS, 5, 2, 263.2 upāgāt sāpyabhūt kṣīṇaśāpā vidyādharī tadā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //