Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Śyainikaśāstra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 22.0 sa te māsthāt iti paścāt prāñcam upagūhati //
BaudhŚS, 4, 8, 23.0 athaiṣa āgnīdhraḥ plakṣaśākhāyām iḍasūnam upagūhati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
BhārGS, 2, 19, 7.1 tāṃ sa hṛtvā stamba upagūhatīdam aham amuṣyāmuṣyāyaṇasya dviṣantaṃ bhrātṛvyam upagūhāmy uttaro 'sau dviṣadbhya iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 4, 13.0 sa te mā sthād iti paścāt prāñcam upagūhati //
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
Jaiminīyaśrautasūtra
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
KātyŚS, 6, 10, 4.0 glāyann udapātraṃ niṣicya pūrveṇa yūpaṃ yathoktam upagūhati //
KātyŚS, 15, 6, 31.0 anuvartmam audumbarīṃ śākhām upagūhati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 13.0 sa te māsthād iti paścāt prāñcaṃ granthim upagūhati //
Āpastambagṛhyasūtra
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 5, 4, 3, 25.1 audumbarīṃ śākhāmupagūhati /
Buddhacarita
BCar, 5, 54.2 upaguhya parasparaṃ virejurbhujapāśaistapanīyaparihāryaiḥ //
BCar, 5, 72.1 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
BCar, 5, 74.1 upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa /
BCar, 6, 67.1 vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
BCar, 10, 15.1 tasminnavau lodhravanopagūḍhe mayūranādapratipūrṇakuñje /
BCar, 13, 43.2 naivāsanācchākyamuniścacāla svaniścayaṃ bandhumivopaguhya //
Mahābhārata
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 1, 199, 46.9 nadī ca nandinī nāma sā purīm upagūhate /
MBh, 2, 3, 33.5 upagūḍhāḥ pranṛtyanti ramayanti sma pāṇḍavān /
MBh, 3, 281, 6.1 samāsādyātha sāvitrī bhartāram upagūhya ca /
MBh, 3, 281, 61.1 sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca /
MBh, 3, 281, 69.1 tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ /
MBh, 5, 54, 53.1 tasya śaktyopagūḍhasya kasmājjīved dhanaṃjayaḥ /
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
MBh, 12, 138, 30.2 sa mṛtyum upagūhyāste garbham aśvatarī yathā //
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 20, 54.2 upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi //
MBh, 13, 70, 9.1 tasya duḥkhaparītasya svaṃ putram upagūhataḥ /
MBh, 15, 15, 19.2 bhīṣmavīryopagūḍhena pitrā ca tava pārthiva //
Rāmāyaṇa
Rām, Bā, 23, 8.1 tasmāt susrāva sarasaḥ sāyodhyām upagūhate /
Rām, Ay, 67, 4.2 aṅgāram upagūhya sma pitā me nāvabuddhavān //
Rām, Ay, 81, 7.1 vatsalā svaṃ yathā vatsam upagūhya tapasvinī /
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Rām, Su, 8, 40.2 prasuptā taruṇaṃ vatsam upagūhyeva bhāminī //
Rām, Su, 8, 43.2 upagūhyābalā suptā nidrābalaparājitā //
Rām, Su, 9, 27.1 kācic ca vastram anyasyā apahṛtyopaguhya ca /
Rām, Utt, 64, 15.2 rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati //
Saundarānanda
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 17, 2.2 niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā //
Daśakumāracarita
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 80.1 taiśca harṣakampitapalitaṃ sarabhasopagūḍhaḥ paramabhinananda //
DKCar, 2, 3, 199.1 savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 71.1 tatsahatāmayaṃ tricaturāṇi dināni iti māmāmantrya priyaṃ copagūhya pratyayāsīt //
Divyāvadāna
Divyāv, 2, 578.0 tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuśatair ardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 17.1 śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca /
Liṅgapurāṇa
LiPur, 1, 92, 16.2 latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam //
Matsyapurāṇa
MPur, 139, 35.1 priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī /
MPur, 140, 59.1 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha /
Meghadūta
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Viṣṇupurāṇa
ViPur, 1, 15, 19.1 uktas tayaivaṃ sa munir upaguhyāyatekṣaṇām /
ViPur, 5, 38, 2.2 upaguhya harerdehaṃ viviśustā hutāśanam //
Śatakatraya
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 18.2 visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade //
BhāgPur, 3, 8, 30.1 carācarauko bhagavanmahīdhram ahīndrabandhuṃ salilopagūḍham /
BhāgPur, 3, 19, 24.2 ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ //
BhāgPur, 3, 22, 24.2 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ //
BhāgPur, 4, 9, 49.2 upaguhya jahāvādhiṃ tadaṅgasparśanirvṛtā //
BhāgPur, 4, 20, 21.2 na kiṃcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ //
BhāgPur, 4, 27, 3.1 tayopagūḍhaḥ parirabdhakandharo raho 'numantrairapakṛṣṭacetanaḥ /
BhāgPur, 8, 7, 15.2 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ //
BhāgPur, 10, 4, 7.2 upaguhyātmajāmevaṃ rudatyā dīnadīnavat /
Garuḍapurāṇa
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 29.2 mude kāntopagūḍhānāmudvegāya viyoginām //