Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 5.2 anāmanāt saṃśīryante yā mukhenopajighrati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
DrāhŚS, 13, 2, 2.0 prāśitramāhṛtamupaghrāyāpavidhyet //
DrāhŚS, 13, 2, 3.0 ājyaṃ cet prāśitrabhāgān vidhyeyus tad upaghrāyāpa upaspṛśet //
Gautamadharmasūtra
GautDhS, 2, 8, 13.1 gavopaghrātam //
Gopathabrāhmaṇa
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 8, 8.0 evam eva pravāsād etya putrāṇāṃ mūrdhānam upajighrati //
Jaiminīyabrāhmaṇa
JB, 1, 220, 27.0 somapītha iva ha vā asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
Kāṭhakasaṃhitā
KS, 8, 5, 30.0 tasmād aśvas svaṃ śakṛd upajighrati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 17.0 taṃ ha sma vai vyāghrā upaghrāyaṃ tūṣṇīm evāpakrāmanti //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 4.0 oṣadhivanaspatīnām ācchidya nopajighret //
ĀpDhS, 1, 7, 8.0 nopajighret striyaṃ mukhena //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 6.2 tad upajighrati /
ŚBM, 4, 6, 1, 8.2 tad upajighrati /
Carakasaṃhitā
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Mahābhārata
MBh, 1, 23, 4.1 upajighradbhir ākāśaṃ vṛkṣair malayajair api /
MBh, 1, 68, 62.3 upajighranti pitaro mantreṇānena mūrdhani //
MBh, 1, 213, 18.7 tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani /
MBh, 5, 119, 11.2 yayātir upajighran vai nipapāta mahīṃ prati //
MBh, 9, 50, 15.2 mantravaccopajighrat taṃ mūrdhni premṇā dvijottamaḥ //
MBh, 11, 17, 26.1 putraṃ rudhirasaṃsiktam upajighratyaninditā /
MBh, 13, 50, 10.2 upājighranta ca tadā matsyāstaṃ hṛṣṭamānasāḥ /
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
Manusmṛti
ManuS, 4, 209.1 gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ /
Rāmāyaṇa
Rām, Ay, 66, 24.2 upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram //
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //