Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 201, 7.2 malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ /
MBh, 2, 71, 17.2 pāṃsūpacitasarvāṅgo nakulastena gacchati //
MBh, 3, 23, 11.2 valmīka iva rājendra parvatopacito 'bhavam //
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 127, 13.1 idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho /
MBh, 3, 145, 19.1 phalair upacitair divyair ācitāṃ svādubhir bhṛśam /
MBh, 3, 163, 33.3 upacīyamānaśca mayā mahāstreṇa vyavardhata //
MBh, 3, 275, 9.2 malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam //
MBh, 4, 49, 10.1 tato vikarṇasya dhanur vikṛṣya jāmbūnadāgryopacitaṃ dṛḍhajyam /
MBh, 5, 119, 24.2 mayāpyupacito dharmastato 'rdhaṃ pratigṛhyatām //
MBh, 5, 121, 3.2 karmabhiḥ svair upacito jajvāla parayā śriyā //
MBh, 7, 55, 5.1 cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam /
MBh, 7, 172, 81.1 tāvetau pūrvadevānāṃ paramopacitāv ṛṣī /
MBh, 8, 19, 17.2 kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare //
MBh, 8, 51, 56.1 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān /
MBh, 12, 137, 82.2 etānyupacitānyāhuḥ sarvatra labhate pumān //
MBh, 12, 224, 23.2 caurikānṛtamāyābhir adharmaścopacīyate //
MBh, 13, 54, 3.3 śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām //
MBh, 13, 95, 3.1 arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā /
MBh, 13, 119, 19.1 na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā /
MBh, 14, 19, 7.1 naiva dharmī na cādharmī pūrvopacitahā ca yaḥ /
MBh, 14, 23, 23.2 eka eva mamaivātmā bahudhāpyupacīyate //