Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
AVP, 5, 20, 4.2 sarvāṃs tān brahmaṇā vayaṃ śalabhāñ jambhayāmasi //
AVP, 5, 20, 7.2 ākhor ghuṇasya jātāni tāni jambhaya tejasā //
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 2.2 algaṇḍūnt sarvān śalunān krimīn vacasā jambhayāmasi //
AVŚ, 2, 31, 4.2 avaskavaṃ vyadhvaraṃ krimīn vacasā jambhayāmasi //
AVŚ, 4, 3, 3.1 akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi /
AVŚ, 4, 3, 4.1 vyāghraṃ datvatāṃ vayaṃ prathamaṃ jambhayāmasi /
AVŚ, 4, 9, 9.2 yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ //
AVŚ, 5, 23, 1.2 otau ma indraś cāgniś ca krimiṃ jambhayatām iti //
AVŚ, 5, 23, 3.2 datāṃ yo madhyaṃ gacchati taṃ krimiṃ jambhayāmasi //
AVŚ, 5, 23, 5.2 ye ke ca viśvarūpās tān krimīn jambhayāmasi //
AVŚ, 6, 50, 3.2 ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi //
AVŚ, 8, 6, 17.1 uddharṣiṇaṃ munikeśaṃ jambhayantaṃ marīmṛśam /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 3.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
MS, 2, 9, 2, 5.2 ahīṃś ca sarvān jambhayant sarvāś ca yātudhānyaḥ /
Taittirīyasaṃhitā
TS, 4, 5, 1, 7.2 ahīṃś ca sarvāñjambhayant sarvāś ca yātudhānyaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 16.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
Ṛgveda
ṚV, 1, 29, 7.1 sarvam parikrośaṃ jahi jambhayā kṛkadāśvam /
ṚV, 1, 182, 4.1 jambhayatam abhito rāyataḥ śuno hatam mṛdho vidathus tāny aśvinā /
ṚV, 1, 191, 8.2 adṛṣṭān sarvāñ jambhayan sarvāś ca yātudhānyaḥ //
ṚV, 2, 23, 9.2 yā no dūre taḍito yā arātayo 'bhi santi jambhayā tā anapnasaḥ //
ṚV, 7, 38, 7.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
Ṛgvedakhilāni
ṚVKh, 4, 5, 26.2 jambhitāḥ pratyāgṛbhṇīṣva svayamādāyādbhutam //
Ānandakanda
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /