Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 5, 55.2 śiraśca bhramate 'tyarthaṃ mūrcchā cāsyopajāyate //
Ca, Sū., 7, 32.2 doṣakṣayo 'gnivṛddhiśca vyāyāmādupajāyate //
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 13, 58.2 mārdavaṃ snigdhatā cāṅge snigdhānāmupajāyate //
Ca, Sū., 17, 27.2 kledo 'sṛkkaphamāṃsānāṃ doṣalasyopajāyate //
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 17, 48.2 saṃruṇaddhi tadā dāhaḥ śūlaṃ cāsyopajāyate //
Ca, Sū., 17, 97.2 sarvāsu ca mahacchūlaṃ vidradhīṣūpajāyate //
Ca, Sū., 17, 116.1 pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca, Sū., 18, 27.2 jvarānte durjayo 'ntāya śothastasyopajāyate //
Ca, Sū., 18, 29.2 śophaṃ saśūlaṃ janayan gulmastasyopajāyate //
Ca, Sū., 18, 30.2 vaṅkṣaṇādvṛṣaṇau yāti vṛddhistasyopajāyate //
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 21, 42.1 dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate /
Ca, Sū., 23, 5.1 rogāstasyopajāyante saṃtarpaṇanimittajāḥ /
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 8, 17.2 raktapittājjvarastābhyāṃ śoṣaścāpyupajāyate //
Ca, Nid., 8, 18.2 arśobhyo jaṭharaṃ duḥkhaṃ gulmaścāpyupajāyate //
Ca, Nid., 8, 25.2 rūkṣeṇaikena cāpyeko jvara evopajāyate //
Ca, Śār., 1, 128.1 mithyātihīnayogebhyo yo vyādhirupajāyate /
Ca, Śār., 1, 139.1 nivartate tadubhayaṃ vaśitvaṃ copajāyate /
Ca, Śār., 1, 141.2 śuddhasattvasamādhānāt tatsarvam upajāyate //
Ca, Śār., 1, 147.1 smṛtiḥ satsevanādyaiśca dhṛtyantairupajāyate /
Ca, Śār., 1, 148.1 vakṣyante kāraṇānyaṣṭau smṛtiryairupajāyate /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Indr., 5, 7.2 tasya nārīprasaktasya śoṣo 'ntāyopajāyate //
Ca, Indr., 8, 23.2 viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate //
Ca, Indr., 12, 59.1 dṛśyante dāruṇāḥ svapnā daurātmyamupajāyate /
Ca, Cik., 3, 141.1 vijvaratvaṃ laghutvaṃ ca kṣuccaivāsyopajāyate /
Ca, Cik., 2, 4, 45.1 tṛptasyāpi striyo gantuṃ na śaktirupajāyate /