Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Bhāratamañjarī

Arthaśāstra
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 11, 8.1 sarvapravrajitāśca svaṃ svaṃ vargam evam upajapeyuḥ //
Mahābhārata
MBh, 4, 63, 52.1 kṣattāraṃ kururājastu śanaiḥ karṇa upājapat /
MBh, 12, 69, 36.1 kṣetrastheṣu ca sasyeṣu śatror upajapennarān /
Manusmṛti
ManuS, 7, 197.1 upajapyān upajaped budhyetaiva ca tatkṛtam /
ManuS, 7, 197.1 upajapyān upajaped budhyetaiva ca tatkṛtam /
Rāmāyaṇa
Rām, Yu, 93, 11.1 na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ /
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 8, 152.0 tadāvāṃ sambhūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ kumāraguptaṃ nāsikyanāthaṃ ca nāgapālamupajapāva //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
Kāmasūtra
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 9.1 itaḥ svayam apasṛtya tatra sthita upajapaṃstarkayitavyaḥ //
KāSū, 6, 4, 12.1 ito niṣkāsitāpasṛtastataḥ svayam apasṛta upajapaṃstarkayitavyaḥ /
KāSū, 6, 4, 15.1 ito niṣkāsitastatra sthita upajapann etena vyākhyātaḥ //
KāSū, 6, 4, 16.1 teṣu upajapatsvanyatra sthitaḥ svayam upajapet //
KāSū, 6, 4, 16.1 teṣu upajapatsvanyatra sthitaḥ svayam upajapet //
Bhāratamañjarī
BhāMañj, 13, 586.1 gaṇāṃścopajapetpūrvaṃ dhanairākṛṣya vallabhān /