Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Gṛhastharatnākara
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 9.1 tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upahvayāmahā iti //
AVŚ, 8, 10, 22.4 tāṃ māyām asurā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 22.4 tāṃ māyām asurā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 25.4 tad brahma ca tapaś ca saptaṛṣaya upajīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 26.4 tāṃ ūrjāṃ devā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 29.4 tad viṣaṃ sarpā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 10, 6, 32.1 yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 23.1 vaiśyaḥ kusīdam upajīvet //
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.7 yad asya gṛheṣu śvāpadā vayāṃsy ā pipīlikābhya upajīvanti tena teṣāṃ lokaḥ /
BĀU, 1, 5, 1.7 sa devān apigacchati sa ūrjam upajīvati /
BĀU, 1, 5, 2.13 payo hy evāgre manuṣyāś ca paśavaś copajīvanti /
BĀU, 1, 5, 2.31 sa devān apigacchati sa ūrjam upajīvatīti praśaṃsā //
BĀU, 4, 3, 32.8 etasyaivānandasyānyāni bhūtāni mātrām upajīvanti //
BĀU, 5, 8, 1.4 tasyai dvau stanau devā upajīvanti /
Chāndogyopaniṣad
ChU, 3, 6, 1.1 tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena /
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 3, 8, 1.1 atha yat tṛtīyam amṛtaṃ tad ādityā upajīvanti varuṇena mukhena /
ChU, 3, 9, 1.1 atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena /
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
Gautamadharmasūtra
GautDhS, 2, 1, 19.1 kṣatriyaś ced anyas tam upajīvet tadvṛttyā //
Gopathabrāhmaṇa
GB, 1, 4, 17, 6.0 tasmāt pūrve vayasi putrāḥ pitaram upajīvanti //
GB, 1, 4, 17, 9.0 tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 5, 20, 3.0 taṃ garbhā upajīvanti //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
GB, 2, 6, 15, 13.0 taṃ garbhā upajīvanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 2, 15.3 devāś ca pitaraś caitat pūrtaṃ me atropajīvantām /
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 4.1 so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ /
JUB, 1, 12, 6.2 tatredaṃ kuru yatropajīvāmeti //
JUB, 1, 12, 8.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 2.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 4.2 tatraiva kuru yatropajīvāmeti //
JUB, 1, 13, 6.1 te 'bruvann atra vā enat tad akar yatropajīviṣyāma iti //
Jaiminīyabrāhmaṇa
JB, 1, 79, 1.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti //
JB, 1, 102, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 237, 12.0 tā etāḥ paryūḍhā anukhāyaika upajīvanti //
JB, 1, 260, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 291, 10.0 yā hīta āhutayo gacchanti tā asau loka upajīvati //
JB, 1, 291, 23.0 yā hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 306, 21.0 etaddha vai tad garbhā annam anaśnanta upajīvanti //
JB, 1, 316, 18.0 taṃ sarve devā upajīvanti //
JB, 1, 316, 20.0 sarve hy enaṃ devā upajīvantīti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
Kauśikasūtra
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
Kāṭhakasaṃhitā
KS, 8, 1, 46.0 dānam imāḥ prajā upajīvanti //
KS, 8, 1, 49.0 sa hi dānam upajīvati //
KS, 11, 4, 35.0 dānam imāḥ prajā upajīvanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 15.0 yajñam asya devā upajīvanti varṣaṃ manuṣyāḥ //
MS, 1, 6, 9, 58.2 dānaṃ hy eṣa prajānām upajīvati //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 7, 5, 19.0 itaḥpradānāddhi devā yajñam upajīvanti //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 8.0 upajīvanīyo bhavati ya evaṃ veda //
SVidhB, 1, 1, 9.0 tad yo 'sau kruṣṭatama iva sāmnaḥ svaras taṃ devā upajīvanti //
SVidhB, 1, 1, 11.0 upajīvanīyo bhavati ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 3.7 amutaḥ pradānaṃ vā upajijīvimeti /
TB, 2, 2, 11, 5.6 amutaḥ pradānaṃ vā upajijīvimeti /
Taittirīyasaṃhitā
TS, 1, 7, 3, 44.1 itaḥpradānaṃ hy amuṣmiṃ loke prajā upajīvanti //
TS, 2, 1, 9, 2.7 apāṃ ca khalu vā oṣadhīnāṃ ca rasam upajīvāmaḥ /
TS, 5, 1, 6, 16.1 etāni vā anupajīvanīyāni //
TS, 5, 1, 9, 11.1 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 5, 4, 4, 26.0 eṣa vai paśūnām anupajīvanīyaḥ //
TS, 5, 4, 7, 27.0 tasmād amuto 'rvācīm ūrjam upajīvāmaḥ //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 2, 22.0 etāvanta evainam amuṣmiṃ loka upajīvanti //
TS, 6, 1, 2, 71.0 tasmād yad vāco 'nāptaṃ tan manuṣyā upajīvanti //
TS, 6, 2, 10, 15.0 tasmāt parastād arvācīm manuṣyā ūrjam upajīvanti //
TS, 6, 2, 10, 68.0 tasmād araṇyam prajā upajīvanti //
TS, 6, 5, 3, 21.0 tasmāc catuṣpādaḥ paśava ṛtūn upajīvanti //
TS, 6, 5, 3, 23.0 tasmād dvipādaś catuṣpadaḥ paśūn upajīvanti //
Taittirīyāraṇyaka
TĀ, 5, 2, 13.7 etāni vā anupajīvanīyāni /
Vasiṣṭhadharmasūtra
VasDhS, 6, 12.2 na gomaye na kṛṣṭe nopte na śādvalopajīvyachāyāsu //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ vā asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 5, 2.2 hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ //
ŚBM, 1, 2, 5, 11.2 sukṣmā cāsi śivā cāsīti dakṣiṇata imām evaitat pṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti paścād imām evaitat pṛthivīṃ saṃvidya syonāṃ suṣadām akurvatorjasvatī cāsi payasvatī cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata //
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 2, 2, 2, 8.6 taṃ ha smobhaye 'mṛtam upajīvanti /
ŚBM, 2, 2, 4, 12.7 tasmād eṣopajīvanīyā /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 2, 16.2 tayā vapāśrapaṇyau prorṇauti ghṛtena dyāvāpṛthivī prorṇuvāthāmiti tadime dyāvāpṛthivī ūrjā rasena bhājayaty anayor ūrjaṃ rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā upajīvanti //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
Ṛgveda
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 26.1 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanti /
Arthaśāstra
ArthaŚ, 4, 1, 46.1 paṇān māṣakam upajīvato dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 2, 23.1 yannisṛṣṭam upajīveyustad eṣāṃ divasasaṃjātaṃ saṃkhyāya vaṇik sthāpayet //
Lalitavistara
LalVis, 4, 4.99 puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate /
Mahābhārata
MBh, 1, 1, 63.58 sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati /
MBh, 1, 2, 236.19 bhaviṣyatyupajīvyaṃ ca kavīnām idam annavat /
MBh, 1, 2, 241.1 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate /
MBh, 1, 60, 29.1 manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ /
MBh, 2, 42, 58.3 bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ //
MBh, 3, 33, 7.1 paśyāmi svaṃ samutthānam upajīvanti jantavaḥ /
MBh, 3, 33, 26.2 tāṃ siddhim upajīvanti karmaṇām iha jantavaḥ //
MBh, 3, 154, 9.3 manuṣyān upajīvanti tatastvam upajīvasi //
MBh, 3, 154, 9.3 manuṣyān upajīvanti tatastvam upajīvasi //
MBh, 3, 186, 31.1 na tadā brāhmaṇaḥ kaścit svadharmam upajīvati /
MBh, 3, 198, 38.2 na kiṃcid upajīvanti dakṣā utthānaśīlinaḥ //
MBh, 3, 200, 44.1 prājño dharmeṇa ramate dharmaṃ caivopajīvati /
MBh, 3, 238, 23.2 bāndhavās tvopajīvantu devā iva śatakratum //
MBh, 4, 65, 16.2 upajīvanti rājānam enaṃ sucaritavratam //
MBh, 5, 32, 8.2 tathā suhṛdbhiḥ sacivaiśca rājan ye cāpi tvām upajīvanti taiśca //
MBh, 5, 33, 64.2 mitrāṇyamitrā madhyasthā upajīvyopajīvinaḥ //
MBh, 5, 125, 23.2 nyastaśastrā vayaṃ te vāpyupajīvāma mādhava //
MBh, 5, 155, 29.1 upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam /
MBh, 7, 8, 21.1 vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ /
MBh, 7, 69, 14.1 asmān evopajīvaṃstvam asmākaṃ vipriye rataḥ /
MBh, 7, 102, 33.2 yasya sattvavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 7, 102, 40.2 yasya vīryavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 8, 30, 62.2 dharmaṃ purāṇam upajīvanti santo madrān ṛte pañcanadāṃś ca jihmān //
MBh, 8, 30, 75.2 kaliṅgakāś cāṅgakā māgadhāś ca śiṣṭān dharmān upajīvanti vṛddhāḥ //
MBh, 12, 17, 8.2 tam anye 'pyupajīvanti mandavegaṃcarā mṛgāḥ //
MBh, 12, 23, 4.2 bhṛtyāścaivopajīvanti tān bhajasva mahīpate //
MBh, 12, 73, 21.2 yajñam evopajīvanti nāsti ceṣṭam arājake //
MBh, 12, 76, 10.2 svakośāt tat pradeyaṃ syād aśaktenopajīvatā //
MBh, 12, 76, 13.2 narāstam upajīvanti nṛpaṃ sarvārthasādhakam //
MBh, 12, 78, 15.1 kṛṣigorakṣavāṇijyam upajīvantyamāyayā /
MBh, 12, 88, 20.2 saṃjātam upajīvan sa labhate sumahat phalam //
MBh, 12, 94, 1.3 tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ //
MBh, 12, 94, 3.1 yad vṛttim upajīvanti prakṛtisthasya mānavāḥ /
MBh, 12, 110, 20.1 śaṭhaḥ svadharmam utsṛjya tam icched upajīvitum /
MBh, 12, 223, 19.1 nāsūyatyāgamaṃ kaṃcit svaṃ tapo nopajīvati /
MBh, 12, 246, 11.1 yadartham upajīvanti paurāḥ sahapureśvarāḥ /
MBh, 12, 246, 11.2 advāreṇa tam evārthaṃ dvau doṣāvupajīvataḥ //
MBh, 12, 263, 25.1 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu /
MBh, 12, 265, 14.2 prajñā dharme ca ramate dharmaṃ caivopajīvati //
MBh, 12, 283, 4.2 madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ //
MBh, 13, 5, 25.2 samartham upajīvyemaṃ tyajeyaṃ katham adya vai //
MBh, 13, 27, 52.2 amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ //
MBh, 13, 61, 6.1 svakarmaivopajīvanti narā iha paratra ca /
MBh, 13, 89, 7.2 svātiyoge pitṝn arcya vāṇijyam upajīvati //
MBh, 13, 90, 8.2 abhiśastastathā stenaḥ śilpaṃ yaścopajīvati //
MBh, 13, 95, 58.1 śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu /
MBh, 13, 104, 6.2 saha tair yājakaiḥ sarvair brahmasvam upajīvya tat //
MBh, 13, 104, 14.3 narakaṃ triṃśataṃ prāpya śvaviṣṭhām upajīvati //
MBh, 13, 108, 17.2 tam eva copajīveran yathaiva pitaraṃ tathā //
MBh, 13, 110, 102.2 sudhārasaṃ copajīvann amṛtopamam uttamam //
MBh, 13, 130, 47.1 ātmānam upajīvan yo niyato niyatāśanaḥ /
MBh, 13, 130, 48.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 49.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 51.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 131, 8.1 sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati /
MBh, 13, 131, 21.2 tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati //
MBh, 13, 132, 12.2 svabhāgyānyupajīvanti te narāḥ svargagāminaḥ //
MBh, 15, 33, 2.1 ye ca tvām upajīvanti kaccit te 'pi nirāmayāḥ /
MBh, 18, 4, 10.1 drupadasya kule jātā bhavadbhiścopajīvitā /
Manusmṛti
ManuS, 3, 52.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
ManuS, 4, 200.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
ManuS, 9, 104.2 śeṣās tam upajīveyur yathaiva pitaraṃ tathā //
ManuS, 10, 74.2 te samyag upajīveyuḥ ṣaṭ karmāṇi yathākramam //
Rāmāyaṇa
Rām, Ay, 32, 4.1 ye cainam upajīvanti ramate yaiś ca vīryataḥ /
Rām, Ay, 37, 7.1 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama /
Rām, Ay, 98, 7.1 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate /
Rām, Ay, 98, 7.2 rāma tena tu durjīvaṃ yaḥ parān upajīvati //
Agnipurāṇa
AgniPur, 18, 41.1 manuṣyāścopajīvanti śilpaṃ vai bhūṣaṇādikaṃ /
Bodhicaryāvatāra
BoCA, 3, 21.2 bhaveyamupajīvyo'haṃ yāvatsarve na nirvṛtāḥ //
Daśakumāracarita
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
Harivaṃśa
HV, 3, 41.2 mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ //
Kāmasūtra
KāSū, 2, 9, 5.1 puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet /
Kūrmapurāṇa
KūPur, 1, 2, 49.2 anye tamupajīvanti tasmācchreyān gṛhāśramī //
KūPur, 2, 16, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
Liṅgapurāṇa
LiPur, 1, 21, 45.2 nama ījyāya pūjyāya upajīvyāya vai namaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
Viṣṇupurāṇa
ViPur, 1, 15, 120.3 manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ //
Viṣṇusmṛti
ViSmṛ, 93, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
Yājñavalkyasmṛti
YāSmṛ, 2, 227.2 upajīvyadrumāṇāṃ ca viṃśater dviguṇo damaḥ //
YāSmṛ, 2, 301.2 upajīvya dhanaṃ muñcaṃs tad evāṣṭaguṇīkṛtam //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 10.2 lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham //
BhāgPur, 11, 18, 40.2 jñānavairāgyarahitas tridaṇḍam upajīvati //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 22.1 strīdhanāni tu ye mohād upajīvanti bāndhavāḥ /
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
Tantrāloka
TĀ, 26, 43.1 sarvago 'pi marudyadvadvyajanenopajīvitaḥ /
Āryāsaptaśatī
Āsapt, 2, 653.1 svādhīnaiva phalarddhir janopajīvyatvam ucchrayacchāyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
Mugdhāvabodhinī
MuA zu RHT, 2, 2.2, 1.1 yasyopajīvyate kīrtiḥ saṅgameva sudhābhujām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 48.2 pañcayajñān svayaṃ kṛtvā parānnenopajīvati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 96.1 sarve te hyupajīvanti hutaṃ dattaṃ śaśisthitam /