Occurrences

Aitareya-Āraṇyaka
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Pāraskaragṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Gokarṇapurāṇasāraḥ

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
Chāndogyopaniṣad
ChU, 2, 9, 7.3 tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 9.7 atha yad upadravati reta eva tena pravṛddhaṃ vikaroti /
JUB, 4, 2, 5.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā vasava idam me prātassavanam mādhyandinena savanenānusaṃtanuteti //
JUB, 4, 2, 10.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā rudrā idam me mādhyandinaṃ savanaṃ tṛtīyasavanenānusaṃtanuteti //
JUB, 4, 2, 15.2 sa yady enam etasmin kāla upatapad upadravet sa brūyāt prāṇā ādityā idam me tṛtīyasavanam āyuṣānusaṃtanuteti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 325, 11.0 upadrute purā nidhanāt sa nārakaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 5.1 ā naḥ stomam upadravaddhiyāno aśvo na sotṛbhiḥ /
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 6, 4.5 tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.4 sa tairupaśoṣaṇairupadravairupadrutaḥ śanaiḥ śanaiḥ śuṣyati /
Ca, Nid., 6, 15.1 tatrāparikṣīṇabalamāṃsaśoṇito balavānajātāriṣṭaḥ sarvairapi śoṣaliṅgairupadrutaḥ sādhyo jñeyaḥ /
Ca, Cik., 4, 20.1 hāridranīlaharitatāmrair varṇair upadrutam /
Mahābhārata
MBh, 1, 26, 29.3 svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat //
MBh, 1, 138, 9.2 nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat //
MBh, 2, 23, 17.2 tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat //
MBh, 2, 27, 15.2 tair eva sahitaḥ sarvair girivrajam upādravat //
MBh, 2, 27, 21.2 nirjityājau mahārāja vaṅgarājam upādravat //
MBh, 2, 28, 6.1 navarāṣṭraṃ vinirjitya kuntibhojam upādravat /
MBh, 2, 29, 4.2 kārttikeyasya dayitaṃ rohītakam upādravat //
MBh, 2, 35, 1.2 tato yudhiṣṭhiro rājā śiśupālam upādravat /
MBh, 2, 45, 50.2 vināśamukham utpannaṃ dhṛtarāṣṭram upādravat //
MBh, 2, 61, 59.2 kanyāhetor āṅgirasaṃ sudhanvānam upādravat //
MBh, 3, 116, 23.1 sa manyuvaśam āpannaḥ kārtavīryam upādravat /
MBh, 3, 116, 25.2 āśramasthaṃ vinā rāmaṃ jamadagnim upādravan //
MBh, 3, 124, 24.1 sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat /
MBh, 3, 166, 20.1 tato vegena mahatā dānavā mām upādravan /
MBh, 3, 195, 5.2 anusmaran pitṛvadhaṃ tato viṣṇum upādravat //
MBh, 4, 59, 1.3 vadhyamāneṣu yodheṣu dhanaṃjayam upādravat //
MBh, 6, 50, 60.2 parivārya raṇe bhīṣmaṃ bhīmasenam upādravat //
MBh, 6, 54, 11.2 miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan //
MBh, 6, 78, 57.1 bhīmaseno 'pi saṃkruddhastava sainyam upādravat /
MBh, 6, 80, 28.2 vegena mahatā rājaṃścekitānam upādravat //
MBh, 6, 82, 2.2 bhīṣmaḥ śāṃtanavastūrṇaṃ yudhiṣṭhiram upādravat //
MBh, 6, 87, 9.1 tato duryodhano rājā ghaṭotkacam upādravat /
MBh, 6, 89, 1.3 jighāṃsur bharataśreṣṭha duryodhanam upādravat //
MBh, 6, 90, 10.2 bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ //
MBh, 6, 91, 23.2 supratīkena tāṃścāpi bhagadatto 'pyupādravat //
MBh, 6, 91, 50.1 tato bhīmaṃ puraskṛtya bhagadattam upādravan /
MBh, 6, 91, 55.2 ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat //
MBh, 6, 91, 79.2 vimṛdnan pāṇḍavabalaṃ yudhiṣṭhiram upādravat //
MBh, 6, 92, 15.1 tato rājaṃstava sutā bhīmasenam upādravan /
MBh, 6, 92, 16.2 bhagadattaḥ suśarmā ca dhanaṃjayam upādravan //
MBh, 6, 100, 10.1 sarvodyogena mahatā dhanaṃjayam upādravat /
MBh, 6, 104, 8.2 drupadaśca mahārāja tataḥ paścād upādravat //
MBh, 6, 106, 24.2 bhīṣmasya jīvitākāṅkṣī dhanaṃjayam upādravat //
MBh, 6, 107, 27.2 yathā nāgo vane nāgaṃ matto mattam upādravat //
MBh, 6, 108, 20.2 adyaiva tu raṇe pārthaḥ kuruvṛddham upādravat //
MBh, 6, 111, 29.2 bhīmasenābhiguptaśca nāgānīkam upādravat //
MBh, 6, 112, 84.2 śarair nānāvidhaistūrṇaṃ pitāmaham upādravat //
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 15, 19.2 praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat //
MBh, 7, 15, 44.1 tataḥ kirīṭī sahasā droṇānīkam upādravat /
MBh, 7, 18, 38.2 vyūḍhānīkastato droṇo yudhiṣṭhiram upādravat //
MBh, 7, 19, 25.3 pārāvatasavarṇāśvaḥ svayaṃ droṇam upādravat //
MBh, 7, 19, 64.2 mohayitvā parān droṇo yudhiṣṭhiram upādravat //
MBh, 7, 20, 18.2 yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan //
MBh, 7, 20, 45.2 viddhvā rukmarathastūrṇaṃ yudhiṣṭhiram upādravat //
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 25, 28.1 tato rājā daśārṇānāṃ prāgjyotiṣam upādravat /
MBh, 7, 27, 21.2 tena nāgena sahasā dhanaṃjayam upādravat //
MBh, 7, 44, 4.2 pragṛhya vipulaṃ śastram abhimanyum upādravan //
MBh, 7, 46, 5.2 sainyaṃ tava mahārāja yudhiṣṭhiram upādravat //
MBh, 7, 66, 1.3 sindhurājaṃ parīpsan vai droṇānīkam upādravat //
MBh, 7, 73, 5.2 rukmapuṅkhāñ śarān asyan yuyudhānam upādravat //
MBh, 7, 82, 33.2 māgadhāḥ sarvato yattā yuyudhānam upādravan //
MBh, 7, 83, 37.2 saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat //
MBh, 7, 88, 52.3 sātyakiścābhyagāt tasmāt sa tu bhīmam upādravat //
MBh, 7, 101, 40.2 jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat //
MBh, 7, 102, 71.2 saṃyattāḥ samare śūrā bhīmasenam upādravan //
MBh, 7, 102, 74.1 sa tān atītya vegena droṇānīkam upādravat /
MBh, 7, 102, 77.1 punaścātītya vegena droṇānīkam upādravat /
MBh, 7, 102, 105.2 vyatītya rathinaścāpi droṇānīkam upādravat //
MBh, 7, 110, 29.2 pāṇḍavaṃ citrasaṃnāhāstaṃ pratīpam upādravan //
MBh, 7, 114, 33.2 acintayitvā bhīmastu kruddhaḥ karṇam upādravat //
MBh, 7, 121, 9.2 ākulīkṛtya kaunteyo jayadratham upādravat /
MBh, 7, 122, 82.1 taṃ samāruhya śaineyastava sainyam upādravat /
MBh, 7, 130, 18.2 pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat //
MBh, 7, 137, 34.2 mahatā śaravarṣeṇa yuyudhānam upādravan //
MBh, 7, 137, 35.2 mahatyā senayā sārdhaṃ droṇānīkam upādravat //
MBh, 7, 140, 5.1 kṛtavarmā ca hārdikyo yudhiṣṭhiram upādravat /
MBh, 7, 146, 14.2 śīghrahastaścitrayodhī yuyudhānam upādravat //
MBh, 7, 152, 13.2 tathetyuktvā mahābāhur ghaṭotkacam upādravat //
MBh, 7, 152, 22.1 tathā te rākṣasāḥ sarve bhīmasenam upādravan /
MBh, 7, 161, 50.1 kecid anyatra gacchantaḥ pathi cānyair upadrutāḥ /
MBh, 7, 163, 1.2 tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat /
MBh, 7, 164, 18.2 yamābhyāṃ tāṃśca saṃsaktāṃstadantaram upādravat //
MBh, 8, 33, 1.2 vidārya karṇas tāṃ senāṃ dharmarājam upādravat /
MBh, 8, 38, 20.1 sa vicarmā mahārāja khaḍgapāṇir upādravat /
MBh, 8, 38, 42.1 tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan /
MBh, 8, 39, 10.3 tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan //
MBh, 8, 44, 3.3 krodharaktekṣaṇo rājan bhīmasenam upādravat //
MBh, 8, 44, 49.2 kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat /
MBh, 8, 44, 55.2 tatas tu satvaraṃ rājan pāṇḍusainyam upādravat //
MBh, 8, 45, 21.1 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan /
MBh, 9, 7, 27.2 tridhā bhūtvā mahārāja tava sainyam upādravan //
MBh, 9, 14, 16.2 sahadevaśca mādreyo madrarājam upādravan //
MBh, 9, 25, 3.3 sodaryāḥ sahitā bhūtvā bhīmasenam upādravan //
MBh, 10, 8, 51.2 punaścāsiṃ samudyamya droṇaputram upādravat //
MBh, 10, 17, 17.1 sa bhakṣyamāṇastrāṇārthī pitāmaham upādravat /
MBh, 11, 9, 5.2 saha kuntyā yato rājā saha strībhir upādravat //
MBh, 12, 9, 33.1 janmamṛtyujarāvyādhivedanābhir upadrutam /
MBh, 12, 105, 36.2 akāmyān kāmayāno 'rthān parācīnān upadrutān //
MBh, 12, 164, 26.1 tair eva sahito rājño veśma tūrṇam upādravat /
MBh, 12, 296, 47.1 avijñānācca mūḍhātmā punaḥ punar upadravan /
MBh, 13, 94, 23.2 bhṛtyāsteṣāṃ tatastāni pragrāhitum upādravan //
MBh, 14, 73, 10.2 pūrayanto diśaḥ sarvā dhanaṃjayam upādravan //
MBh, 14, 74, 5.2 hayam utsṛjya taṃ vīrastataḥ pārtham upādravat //
MBh, 14, 83, 4.2 meghasaṃdhiḥ padātiṃ taṃ dhanaṃjayam upādravat //
Manusmṛti
ManuS, 4, 118.1 corair upadrute grāme sambhrame cāgnikārite /
Rāmāyaṇa
Rām, Yu, 55, 17.2 pañca vānaraśārdūlāḥ kumbhakarṇam upādravan //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 33.1 tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ /
AHS, Utt., 2, 58.1 ekāṃ vātiviṣāṃ kāsajvaracchardirupadrutam /
AHS, Utt., 25, 4.2 saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ //
AHS, Utt., 28, 11.1 śūlārocakatṛḍdāhajvaracchardirupadrutā /
Divyāvadāna
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Matsyapurāṇa
MPur, 153, 47.1 vegena kupito daityo nava rudrānupādravat /
Nāradasmṛti
NāSmṛ, 2, 1, 158.1 kaścit kṛtvātmanaś cihnaṃ dveṣāt param upadravet /
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 11, 30.1 tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasaṃdhipīḍopadrutaṃ ca kṣāro na sādhayati //
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 33, 6.1 mūrcchātisārahikkābhiḥ punaścaitair upadrutāḥ /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 2, 25.1 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ /
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 8, 9.1 kṛmivātābhighātaistu tadevopadrutaṃ phalam /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Cik., 1, 45.1 apākopadrutā ye ca māṃsasthā vivṛtāśca ye /
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 19.1 pakṣāghātopadrutamamlānagātraṃ sarujamātmavantam upakaraṇavantaṃ copakramet /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 25.2 tatsiddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 12, 4.1 tābhir upadrutaṃ pramehiṇam upacaret /
Su, Ka., 3, 43.2 unmattamatyartham upadrutaṃ vā hīnasvaraṃ vāpyathavā vivarṇam //
Su, Utt., 40, 15.2 āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam //
Su, Utt., 40, 21.1 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam /
Su, Utt., 41, 17.1 vyavāyaśoṣī śukrasya kṣayaliṅgairupadrutaḥ /
Viṣṇupurāṇa
ViPur, 5, 16, 2.2 plutavikrāntacandrārkamārgo gopānupādravat //
ViPur, 5, 16, 8.2 vivṛtāsyastu so 'pyenaṃ daiteyāśva upādravat //
ViPur, 6, 1, 38.1 durbhikṣakarapīḍābhir atīvopadrutā janāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.2 mandāḥ sumandamatayo mandabhāgyā hy upadrutāḥ //
Bhāratamañjarī
BhāMañj, 6, 196.2 utsāhasattvasampannāḥ sasainyāḥ yamupādravan //
BhāMañj, 6, 295.2 mahārathān atītyānyān bhīṣmo 'rjunamupādravat //
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 6, 428.2 nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat //
BhāMañj, 6, 448.2 śikhaṇḍipramukhā vīrāḥ parānīkamupādravan //
BhāMañj, 7, 28.2 ākīrṇāndraupadīputrānvilokya tamupādravan //
BhāMañj, 7, 68.2 saṃhatāḥ pṛthivīpālāḥ kopāddroṇamupādravan //
BhāMañj, 7, 461.2 ādiṣṭaḥ kururājena durjayastamupādravat //
BhāMañj, 7, 715.2 dhṛṣṭadyumnamukhaiḥ sārdhaṃ droṇānīkamupādravat //
Hitopadeśa
Hitop, 4, 95.2 janmamṛtyujarāvyādhivedanābhir upadrutam /
Kathāsaritsāgara
KSS, 3, 6, 60.2 tārakopadrute śakre dagdhe ca kusumāyudhe //
Rasaratnasamuccaya
RRS, 14, 57.2 śoṣodarārśograhaṇījvaragulmādyupadrutaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 57.2 tena pāpena mahatā prajā hy āsann upadrutāḥ //