Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Gītagovinda
Tantrasāra
Āryāsaptaśatī
Āyurvedadīpikā
Haṃsadūta
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
Aitareyabrāhmaṇa
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 39.1 ārohorum upadhatsva hastaṃ pariṣvajasva jāyāṃ sumanasyamānaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 17.0 evam evottarāṇi kapālāny upadadhāti //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 5.1 upadhāya kapālāni sāyaṃdohavat prātardohaṃ dohayati //
BhārŚS, 1, 24, 3.1 ā devayajaṃ vahety anyataram avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
BhārŚS, 1, 24, 5.2 dharuṇam asīti pūrvaṃ pūrvaṃ kapālam upadadhāti /
BhārŚS, 1, 24, 5.7 paricid asīty avaśiṣṭe upadadhāti /
BhārŚS, 1, 24, 6.1 evam evottaraṃ kapālayogam upadadhāti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 7.0 ṣaṣṭhādau trikadrukānabhiplavaṃ copadadhyāt so 'ṣṭādaśādhikaḥ paurṇamāsīprasavas tairyagayanika ādityasya //
DrāhŚS, 14, 4, 7.0 lokaṃpṛṇāsūpadhīyamānāsu brāhmaṇaṃ tatra samādiśya yathārthaṃ syāditi śāṇḍilyaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
GobhGS, 4, 2, 26.0 bṛsīṃ copadadhyāt //
Gopathabrāhmaṇa
GB, 2, 1, 1, 33.0 atho saṃvatsaram evāsmā upadadhāti svargasya lokasya samaṣṭyai //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 4.0 nyagrodhaśuṅgaṃ phalābhyām upahitaṃ śuklaraktābhyāṃ sūtrābhyāṃ grathitvā kaṇṭhe dhārayet //
JaimGS, 1, 11, 12.0 tasmiṃstisro darbhapiñjūlīr upadadhātyekāṃ vā //
JaimGS, 1, 19, 72.0 pātracamasaṃ viṣṭaropahitam adhastāt //
Jaiminīyabrāhmaṇa
JB, 1, 136, 6.0 tasminn uṣṇikkakubhāv upādadhuḥ //
JB, 1, 158, 9.0 tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 242, 5.0 tasyā etasyai kakubho 'ṣṭāviṃśatyakṣarāyai viṃśatim akṣarāṇi gāyatryām upadadhāti //
JB, 1, 242, 7.0 atha yāny aṣṭāv atiricyante tāni bṛhatyām upadadhāti //
JB, 1, 242, 11.0 tasyā etasyai gāyatryai caturviṃśatyakṣarāyai viṃśatim akṣarāṇi kakubhy upadadhāti //
JB, 1, 242, 13.0 atha yāni catvāry atiricyante tāny uṣṇihy upadadhāti //
JB, 1, 242, 17.0 tasyai ṣoḍaśākṣarāṇy anuṣṭubhy upadadhāti //
JB, 1, 242, 20.0 atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti //
JB, 1, 242, 29.0 vāmadevyasya nyūne trīṇy upadadhāti //
JB, 1, 243, 10.0 ekasyai kakubho 'ṣṭāviṃśatyakṣarāyai catvāry akṣarāṇy ādāya vāmadevyasya nyūne trīṇy upadadhāti yajñāyajñīya ekam //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
Jaiminīyaśrautasūtra
JaimŚS, 4, 2.0 satyamiti puṣkaraparṇa upadhīyamāne //
JaimŚS, 11, 11.0 prastotā brahmāṇam āha prasava ukta upadadhāti //
JaimŚS, 24, 5.0 rukma upadhīyamāne śukram //
Kauśikasūtra
KauśS, 3, 1, 27.0 dvitīyena pravatsyan haviṣām upadadhīta //
KauśS, 4, 7, 4.0 prāgnaye preta upadadhīta //
KauśS, 5, 5, 8.0 ayaṃ te yonir ā no bhara dhītī vety artham utthāsyann upadadhīta //
KauśS, 5, 6, 1.0 bhadrād adhīti pravatsyann upadadhīta //
KauśS, 5, 10, 32.0 upadadhīta //
KauśS, 7, 1, 13.0 nimṛjya digyuktābhyāṃ doṣo gāya pātaṃ na iti pañcānaḍudbhyo yamo mṛtyur viśvajicchakadhūmaṃ bhavāśarvāv ity upadadhīta //
KauśS, 7, 3, 1.0 ye panthāna iti parītyopadadhīta //
KauśS, 7, 5, 12.0 prāṇāpānāv ojo 'sīty upadadhīta //
KauśS, 8, 2, 44.0 aṃsadhrīm ity upadadhāti //
KauśS, 10, 1, 6.0 satyenottabhitā pūrvāparam ity upadadhīta //
KauśS, 10, 5, 16.0 anuvākābhyām anvārabdhābhyām upadadhīta //
Kāṭhakasaṃhitā
KS, 6, 7, 21.0 imā evaitad iṣṭakā upadhatte //
KS, 6, 7, 22.0 imā evaitad iṣṭakā upadhāyottamaṃ nākaṃ rohati //
KS, 7, 7, 42.0 sapta vai bandhumatīr iṣṭakā agnau citya upadhīyante //
KS, 7, 7, 44.0 tā atropadheyā gauś cāśvaś cāviś cājā cāśvataraś ca gardabhaś ca puruṣaḥ //
KS, 7, 7, 46.0 tā evaitad upadhatte //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 8, 52.0 atho iṣṭakām evaitāṃ gārhapatya upadhatte //
KS, 8, 1, 29.0 tad indra iṣṭakām apy upādhatta //
KS, 9, 12, 3.0 so 'rdham indriyasyopādhatta //
KS, 9, 12, 4.0 ya etad vidvān aśvaṃ pratigṛhṇāty ardham indriyasyopadhatte //
KS, 9, 12, 8.0 sa tṛtīyam indriyasyopādhatta //
KS, 9, 12, 9.0 ya etad vidvān hiraṇyaṃ pratigṛhṇāti tṛtīyam indriyasyopadhatte //
KS, 9, 12, 13.0 sa caturtham indriyasyopādhatta //
KS, 9, 12, 14.0 ya etad vidvān gāṃ pratigṛhṇāti caturtham indriyasyopadhatte //
KS, 9, 12, 18.0 sa pañcamam indriyasyopādhatta //
KS, 9, 12, 19.0 ya etad vidvān vāsaḥ pratigṛhṇāti pañcamam indriyasyopadhatte //
KS, 9, 12, 23.0 sa ṣaṣṭham indriyasyopādhatta //
KS, 9, 12, 24.0 ya etad vidvān aprāṇat pratigṛhṇāti ṣaṣṭham indriyasyopadhatte //
KS, 9, 12, 28.0 sa saptamam indriyasyopādhatta //
KS, 9, 12, 29.0 ya etad vidvān puruṣaṃ pratigṛhṇāti saptamam indriyasyopadhatte //
KS, 10, 11, 59.0 viśam evāsmai paścād upadadhāti //
KS, 11, 1, 21.0 sajātān evāsmā upadadhāti //
KS, 12, 2, 42.0 sajātān evāsmā upadadhāti //
KS, 13, 3, 12.0 viśam evāsmai paścād upadadhāti //
KS, 13, 10, 14.0 pātram upadadhāti //
KS, 14, 8, 26.0 saṃvatsaram evāsmai svarge loka upādhāt //
KS, 20, 1, 18.0 catasraḥ prācīr upadadhāti //
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 1, 25.0 aṣṭā etā upadadhāti //
KS, 20, 1, 29.0 aṣṭā etā upadadhāti //
KS, 20, 1, 33.0 aṣṭā etā upadhāya trayodaśa lokaṃpṛṇayopadadhāti //
KS, 20, 1, 33.0 aṣṭā etā upadhāya trayodaśa lokaṃpṛṇayopadadhāti //
KS, 20, 2, 12.0 svakṛta iriṇa upadadhāti //
KS, 20, 2, 15.0 parācīr upadadhāti //
KS, 20, 2, 17.0 tisra upadadhāti //
KS, 20, 3, 6.0 aratnimātraṃ pakṣayor upadadhāti prādeśamātraṃ pucche //
KS, 20, 5, 11.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam upadadhāti //
KS, 20, 5, 16.0 brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāti //
KS, 20, 5, 25.0 yad rukmam upadadhāti amṛta evāgniṃ cinute //
KS, 20, 5, 26.0 hiraṇyagarbhas samavartatāgra iti puruṣaṃ hiraṇyayam upadadhāti //
KS, 20, 5, 34.0 yad upadadhyāt pramāyukas syāt //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 5, 47.0 srucā upadadhāti //
KS, 20, 5, 48.0 ime evaitad upadhatte //
KS, 20, 5, 49.0 tūṣṇīm upadadhāti //
KS, 20, 5, 53.0 yat srucā upadadhāti sātmatvāya //
KS, 20, 5, 56.0 yat kārṣmaryamayīṃ dakṣiṇata upadadhāti rakṣasām antarhityai //
KS, 20, 5, 61.0 gāyatryopadadhāti //
KS, 20, 5, 68.0 triṣṭubhopadadhāti //
KS, 20, 5, 73.0 yad audumbarīm uttarām upadadhāti tasmād asā asyā uttarā //
KS, 20, 5, 78.0 yat srucā upadadhāti virājy evāgniṃ cinute //
KS, 20, 6, 1.0 yāṃ vā avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
KS, 20, 6, 6.0 imām evaitad upadhatte //
KS, 20, 6, 23.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etām upadhatte //
KS, 20, 6, 42.0 prajāyate 'tty annaṃ ya evaṃ vidvān ete upadhatte //
KS, 20, 6, 43.0 svarāḍ asīti dakṣiṇata upadadhāti //
KS, 20, 6, 45.0 yadi pūrvavayase cinvītobhe saha prathamāyāṃ cityām upadadhyāt //
KS, 20, 6, 47.0 anyatarām upadadhyād yaṃ dviṣyāt tasya //
KS, 20, 6, 49.0 yady uttaravayase cinvīta prathamāyām anyāṃ cityām upadadhyād uttamāyām anyām //
KS, 20, 6, 51.0 ṛtavye upadadhāty ṛtūnāṃ vidhṛtyai //
KS, 20, 6, 52.0 dve dve upadadhāti //
KS, 20, 6, 58.0 tām uttaralakṣmāṇam upādadhata //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 6, 63.0 adharalakṣmāṇam upadadhyād yaṃ dviṣyāt tasya //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 7, 3.0 jīvantam upadadhāti //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 20, 7, 22.0 yad ulūkhalam upadadhāti viṣṇor eva nābhā agniṃ cinute //
KS, 20, 7, 29.0 vaiṣṇavyā karmaṇyayopadadhāti //
KS, 20, 7, 41.0 yad ūnām upadadhyāt kṣodhuko yajamānas syāt //
KS, 20, 7, 42.0 pūrṇām upadadhāti //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 20, 8, 29.0 yan madhye puruṣaśīrṣam upadadhāti sayatvāya //
KS, 20, 8, 31.0 etā ha vai sāhasrīr iṣṭakās somadakṣaḥ kauśreyaś śyāmaparṇāyopadadhau //
KS, 20, 8, 33.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 8, 34.0 purastāt pratīcīnam aśvasya śira upadadhāti paścāt prācīnam ṛṣabhasya //
KS, 20, 8, 36.0 samīcīnāny upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 8, 38.0 viṣūcīnāny upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 8, 43.0 ekam upadhāyaitais sarvair upatiṣṭheta //
KS, 20, 8, 45.0 tenaiva sarvāṇy upadhīyante //
KS, 20, 9, 4.0 yad apasyā upadadhāti yonā eva reto dadhāti //
KS, 20, 9, 7.0 yad apasyā anu chandasyā upadadhāti paśūnāṃ prajātyai //
KS, 20, 9, 8.0 pañcopadadhāti //
KS, 20, 9, 13.0 tā upādhatta //
KS, 20, 9, 14.0 yad apasyā upadhīyante 'syā anatidāhāya //
KS, 20, 9, 16.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti //
KS, 20, 9, 17.0 atti brahmaṇānnaṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 9, 18.0 pañca purastāt pratīcīr upadadhāti //
KS, 20, 9, 27.0 nottarād apasyā upadadhyāt //
KS, 20, 9, 28.0 yad upadadhyād abhīpataḥ prajā varuṇo gṛhṇīyāt //
KS, 20, 9, 29.0 apasyā anu prāṇabhṛta upadadhāti //
KS, 20, 9, 33.0 yāḥ prāṇavatīs tāḥ purastād upadadhāti //
KS, 20, 9, 53.0 akṣṇayopadadhāti //
KS, 20, 9, 55.0 yāḥ purastād upādadhāt tābhir vasiṣṭha ārdhnot //
KS, 20, 10, 4.0 pañcaitā upadadhāti //
KS, 20, 10, 10.0 ṛtavyā upadadhāty ṛtūnāṃ kᄆptyai //
KS, 20, 10, 11.0 pañcopadadhāti //
KS, 20, 10, 19.0 āśvinīr anvṛtavyā upadadhāti //
KS, 20, 10, 20.0 retasy eva hita ṛtūn upadadhāti //
KS, 20, 10, 22.0 ṛtavyā anu vāyavyā upadadhāti //
KS, 20, 10, 26.0 vāyavyā anv apasyā upadadhāti //
KS, 20, 10, 29.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
KS, 20, 10, 32.0 apasyā anu vayasyā upadadhāti //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 40.0 vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 10, 40.0 vayasyā upadhāyāpasyā upadadhyād yaṃ kāmayetāpaśus syād iti //
KS, 20, 10, 43.0 catasraḥ purastād upadadhāti //
KS, 20, 10, 50.0 basto vaya iti dakṣiṇata upadadhāti vṛṣṇir vaya iti uttarāt //
KS, 20, 10, 51.0 aṃsā evāsyopadadhāti //
KS, 20, 11, 13.0 yad etā upadhīyante diśāṃ vidhṛtyai //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 20.0 āyur me pāhīti daśa purastād upadadhāti //
KS, 20, 11, 27.0 daśaitā upadadhāti //
KS, 20, 11, 32.0 mā chanda iti dakṣiṇata upadadhāti //
KS, 20, 11, 39.0 dvādaśa dakṣiṇata upadadhāti dvādaśa paścād dvādaśottarāt //
KS, 20, 11, 43.0 svārājyaṃ gacchati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 53.0 mūrdhāsi rāḍ iti purastād upadadhāti //
KS, 20, 11, 57.0 sapta purastād upadadhāti sapta paścāt //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 1.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 12, 9.0 yat saptadaśavatīṃ dakṣiṇata upadadhāti tasmād dakṣiṇaṃ pakṣaṃ vayāṃsy anupariplavante //
KS, 20, 12, 20.0 yat saptadaśavatīm ubhayata upadadhāty annam evobhayato dadhāti //
KS, 20, 13, 4.0 tām anyathānūcyānyathopādadhata //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 13, 8.0 āśus trivṛd iti purastād upadadhāti //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 59.0 yā mukhyās tāḥ purastād upadadhāti //
KS, 21, 2, 1.0 agne jātān praṇudā nas sapatnān iti purastād upadadhāti //
KS, 21, 2, 13.0 catuścatvāriṃśas stoma iti dakṣiṇata upadadhāti //
KS, 21, 2, 24.0 nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 28.0 daśadaśopadadhāti sayatvāya //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 36.0 yad eta upadhīyante yajñasya pratiṣṭhityai //
KS, 21, 2, 38.0 yad eta upadhīyante satejasam evāgniṃ cinute //
KS, 21, 2, 41.0 yad eta upadhīyante prajananāya //
KS, 21, 2, 44.0 yad ete dakṣiṇata udañca upadhīyante yajñasya pratyuttabdhyai //
KS, 21, 2, 45.0 saptasaptopadadhāti savīryatvāya trīn madhye pratiṣṭhityai //
KS, 21, 2, 48.0 yad etā upadhīyante svargasya lokasyābhijityai //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 55.0 yan nākasatsu pañcacūḍā upadadhāti nāka eva yajamānaṃ pratiṣṭhāpayati //
KS, 21, 2, 58.0 paścāt prācīm ekām upadadhāti //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 23.0 ṛtavyā upadadhāty ṛtūnāṃ vidhṛtyai //
KS, 21, 3, 24.0 dve dve upadadhāti //
KS, 21, 3, 26.0 catasro madhyamāyāṃ cityām upadadhāti //
KS, 21, 3, 33.0 āyantamāyantam ṛtuṃ pratitiṣṭhati ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 36.0 avakām upadhāyeṣṭakām upadadhāti //
KS, 21, 3, 36.0 avakām upadhāyeṣṭakām upadadhāti //
KS, 21, 3, 38.0 sva evainā yonā upadadhāti śāntyā anuddāhāya //
KS, 21, 3, 39.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 1.0 yā āgneyīr gāyatrīr mūrdhanvatīs tābhis tisṛbhis tisraḥ pūrvārdha upadadhāti //
KS, 21, 4, 8.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 14.0 yad gārhapatya upadadhyād bhrātṛvye vāmaṃ paśūn dadhyāt //
KS, 21, 4, 15.0 āhavanīya upadadhāti //
KS, 21, 4, 18.0 tasmād etā uttamāyāṃ cityām upadhīyante //
KS, 21, 4, 19.0 uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 5, 59.0 pakṣā evāsyopadadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 6.9 rakṣoghnī vāṃ valagaghnī upadadhāmi vaiṣṇavī /
MS, 1, 5, 10, 1.0 sapta vai bandhumatīr iṣṭakā agnau cityā upadhīyante //
MS, 1, 5, 10, 3.0 tā atropadheyāḥ //
MS, 1, 5, 10, 6.0 atho ālabdha evopadhīyante //
MS, 1, 5, 13, 2.0 teṣāṃ vā ahorātrāṇy eveṣṭakā upadhīyante //
MS, 1, 6, 9, 43.0 sa etām iṣṭakām apy upādhatta //
MS, 1, 8, 6, 55.0 ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 9, 4, 26.0 ardham indriyasyopadhatte ya evaṃ vidvān aśvaṃ pratigṛhṇāti //
MS, 1, 9, 4, 35.0 tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāti //
MS, 1, 9, 4, 44.0 caturtham indriyasyopadhatte ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāti //
MS, 1, 9, 4, 56.0 pañcamam indriyasyopadhatte ya evaṃ vidvān vāsaḥ pratigṛhṇāti //
MS, 1, 9, 4, 65.0 ṣaṣṭham indriyasyopadhatte ya evaṃ vidvān aprāṇat pratigṛhṇāti //
MS, 1, 11, 8, 16.0 saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke //
MS, 2, 3, 7, 18.0 uttānāni kapālāny upadadhāti //
MS, 2, 5, 8, 22.0 paścād evāsmai viśam upadadhāti //
MS, 2, 8, 11, 2.0 agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 3.0 gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 5.0 indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 6.0 traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 8.0 viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 9.0 jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 12.0 ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 13, 2, 2.0 viśvābhis tvā dhībhir acchidrām upadadhāmi //
MS, 3, 2, 10, 28.0 annādo bhavati yasyaitā upadhīyante //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
Taittirīyabrāhmaṇa
TB, 2, 3, 4, 1.4 tena vai so 'rdham indriyasyātmann upādhatta /
TB, 2, 3, 4, 2.2 tena vai sa tṛtīyam indriyasyātmann upādhatta /
TB, 2, 3, 4, 2.10 tena vai sa caturtham indriyasyātmann upādhatta //
TB, 2, 3, 4, 3.8 tena vai sa pañcamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 4.6 tena vai sa ṣaṣṭham indriyasyātmann upādhatta /
TB, 2, 3, 4, 5.4 tena vai sa saptamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 6.2 tena vai so 'ṣṭamam indriyasyātmann upādhatta /
Taittirīyasaṃhitā
TS, 1, 3, 2, 2.6 rakṣohaṇau valagahanāv upadadhāmi vaiṣṇavī /
TS, 1, 6, 9, 27.0 kapālāni copadadhāti //
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 5, 2, 3, 30.1 catasraḥ prācīr upadadhāti //
TS, 5, 2, 3, 34.1 te dve purastāt samīcī upādadhata dve paścāt samīcī //
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 3, 39.1 aṣṭāv upadadhāti //
TS, 5, 2, 3, 43.1 aṣṭāv upadadhāti //
TS, 5, 2, 3, 47.1 trayodaśa lokampṛṇā upadadhāti //
TS, 5, 2, 4, 22.1 svakṛta iriṇa upadadhāti pradare vā //
TS, 5, 2, 4, 28.1 tisra upadadhāti //
TS, 5, 2, 4, 31.1 parācīr upadadhāti //
TS, 5, 2, 6, 52.1 puṣkaraparṇam upadadhāti //
TS, 5, 2, 6, 55.1 apām pṛṣṭham asīty upadadhāti //
TS, 5, 2, 6, 57.1 rūpeṇaivainad upadadhāti //
TS, 5, 2, 7, 1.1 brahma jajñānam iti rukmam upadadhāti //
TS, 5, 2, 7, 11.1 rukmam upadadhāti //
TS, 5, 2, 7, 15.1 hiraṇmayam puruṣam upadadhāti //
TS, 5, 2, 7, 18.1 dakṣiṇataḥ prāñcam upadadhāti //
TS, 5, 2, 7, 25.1 srucāv upadadhāty ājyasya pūrṇāṃ kārṣmaryamayīṃ dadhnaḥ pūrṇām audumbarīm //
TS, 5, 2, 7, 28.1 ime evopadhatte //
TS, 5, 2, 7, 29.1 tūṣṇīm upadadhāti //
TS, 5, 2, 7, 42.1 pūrṇe upadadhāti //
TS, 5, 2, 7, 46.1 yat srucāv upadadhāti virājy evāgniṃ cinute //
TS, 5, 2, 8, 1.1 svayamātṛṇṇām upadadhāti //
TS, 5, 2, 8, 3.1 imām evopadhatte //
TS, 5, 2, 8, 8.1 prathameṣṭakopadhīyamānā paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 8, 15.1 tām brāhmaṇaś copadadhyātām //
TS, 5, 2, 8, 17.1 īśvaro vā eṣa ārtim ārtor yo 'vidvān iṣṭakām upadadhāti //
TS, 5, 2, 8, 27.1 dūrveṣṭakām upadadhāti //
TS, 5, 2, 8, 37.1 tām uttaralakṣmāṇaṃ devā upādadhatādharalakṣmāṇam asurāḥ //
TS, 5, 2, 8, 38.1 yaṃ kāmayeta vasīyānt syād ity uttaralakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 8, 40.1 yaṃ kāmayeta pāpīyānt syād ity adharalakṣmāṇaṃ tasyopadadhyāt //
TS, 5, 2, 8, 47.1 yat kūrmam upadadhāti yathā kṣetravid añjasā nayaty evam evainaṃ kūrmaḥ suvargaṃ lokam añjasā nayati //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 8, 51.1 yaj jīvantaṃ kūrmam upadadhāti tenāśmaśānacit //
TS, 5, 2, 8, 61.1 prāñcam upadadhāti //
TS, 5, 2, 8, 65.1 ulūkhalam upadadhāti //
TS, 5, 2, 8, 72.1 madhyata upadadhāti //
TS, 5, 2, 8, 79.1 vaiṣṇavyarcopadadhāti //
TS, 5, 2, 9, 2.1 yad ukhām upadadhāti ebhya evā lokebhyo jyotir avarunddhe //
TS, 5, 2, 9, 3.1 madhyata upadadhāti //
TS, 5, 2, 9, 9.1 yaṃ kāmayeta kṣodhukaḥ syād iti ūnāṃ tasyopadadhyāt //
TS, 5, 2, 9, 11.1 yaṃ kāmayetānupadasyad annam adyād iti pūrṇāṃ tasyopadadhyāt //
TS, 5, 2, 9, 15.1 madhye puruṣaśīrṣam upadadhāti //
TS, 5, 2, 9, 29.1 paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 9, 32.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 35.1 yaṃ kāmayeta paśumānt syād iti samīcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 38.1 purastāt pratīcīnam aśvasyopadadhāti paścāt prācīnam ṛṣabhasya //
TS, 5, 2, 9, 42.1 tān vā etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 9, 47.1 sarpaśīrṣam upadadhāti //
TS, 5, 2, 9, 49.1 yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ //
TS, 5, 2, 9, 53.1 atho khalūpadheyam eva //
TS, 5, 2, 9, 54.1 yad upadadhāti tena tāṃ tviṣim avarunddhe yā sarpe //
TS, 5, 2, 10, 4.1 apasyā upadadhāti //
TS, 5, 2, 10, 6.1 pañcopadadhāti //
TS, 5, 2, 10, 12.1 pañca paścāt prācīr upadadhāti //
TS, 5, 2, 10, 15.1 pañca purastāt pratīcīr upadadhāti pañca paścāt prācīḥ //
TS, 5, 2, 10, 23.1 tā upādhatta //
TS, 5, 2, 10, 25.1 yad apasyā upadadhāty asyā anatidāhāya //
TS, 5, 2, 10, 26.1 uvāca heyam adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 2, 10, 27.1 prāṇabhṛta upadadhāti //
TS, 5, 2, 10, 30.1 ayam puro bhuva iti purastād upadadhāti //
TS, 5, 2, 10, 40.1 daśa daśopadadhāti //
TS, 5, 2, 10, 42.1 akṣṇayopadadhāti //
TS, 5, 2, 10, 55.1 prāṇabhṛta upadhāya saṃyata upadadhāti //
TS, 5, 2, 10, 55.1 prāṇabhṛta upadhāya saṃyata upadadhāti //
TS, 5, 2, 10, 60.1 viṣūcīr upadadhāti //
TS, 5, 2, 10, 64.1 yat saṃyata upadadhāti sam evainaṃ yacchati //
TS, 5, 3, 1, 4.1 āśvinīr upadadhāti //
TS, 5, 3, 1, 7.1 pañcopadadhāti //
TS, 5, 3, 1, 10.1 ṛtavyā upadadhāti //
TS, 5, 3, 1, 12.1 pañcopadadhāti //
TS, 5, 3, 1, 19.1 prāṇabhṛta upadadhāti //
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
TS, 5, 3, 1, 25.1 vṛṣṭisanīr upadadhāti //
TS, 5, 3, 1, 27.1 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 3, 1, 34.1 yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt //
TS, 5, 3, 1, 34.1 yaṃ kāmayetāpaśuḥ syād iti vayasyās tasyopadhāyāpasyā upadadhyāt //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
TS, 5, 3, 1, 40.1 catasraḥ purastād upadadhāti //
TS, 5, 3, 1, 44.1 pañca dakṣiṇāyāṃ śroṇyām upadadhāti pañcottarasyām //
TS, 5, 3, 1, 46.1 basto vaya iti dakṣiṇe 'ṃsa upadadhāti //
TS, 5, 3, 1, 49.1 vyāghro vaya iti dakṣiṇe pakṣa upadadhāti //
TS, 5, 3, 2, 1.1 indrāgnī avyathamānām iti svayamātṛṇṇām upadadhāti //
TS, 5, 3, 2, 8.1 svayamātṛṇṇām upadadhāti //
TS, 5, 3, 2, 10.1 antarikṣam evopadhatte //
TS, 5, 3, 2, 18.1 tā upādadhata //
TS, 5, 3, 2, 20.1 yad diśyā upadadhāti diśāṃ vidhṛtyai //
TS, 5, 3, 2, 21.1 daśa prāṇabhṛtaḥ purastād upadadhāti //
TS, 5, 3, 2, 26.1 jyotiṣmatīm uttamām upadadhāti //
TS, 5, 3, 2, 28.1 daśopadadhāti //
TS, 5, 3, 2, 36.1 mā chanda iti dakṣiṇata upadadhāti //
TS, 5, 3, 2, 48.1 yasyaitā upadhīyante gacchati svārājyam //
TS, 5, 3, 2, 49.1 sapta vālakhilyāḥ purastād upadadhāti sapta paścāt //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 3, 3.1 tā anyathānūcyānyathopādadhata //
TS, 5, 3, 3, 6.1 yad akṣṇayāstomīyā anyathānūcyānyathopadadhāti //
TS, 5, 3, 3, 10.1 āśus trivṛd iti purastād upadadhāti //
TS, 5, 3, 3, 26.1 pratūrtir aṣṭādaśa iti purastād upadadhāti //
TS, 5, 3, 3, 39.1 yoniś caturviṃśa iti purastād upadadhāti //
TS, 5, 3, 3, 53.1 kratur ekatriṃśa iti purastād upadadhāti //
TS, 5, 3, 4, 1.1 agner bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 31.1 vasūnām bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 56.1 dhartraś catuṣṭoma iti purastād upadadhāti //
TS, 5, 3, 4, 72.1 yasya mukhyavatīḥ purastād upadhīyante mukhya eva bhavati //
TS, 5, 3, 4, 84.1 sṛṣṭīr upadadhāti //
TS, 5, 3, 4, 88.1 tā upādadhata //
TS, 5, 3, 4, 90.1 yasyaitā upadhīyante vy evāsmā ucchati //
TS, 5, 3, 5, 1.1 agne jātān praṇudā naḥ sapatnān iti purastād upadadhāti //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 3, 5, 17.1 purīṣavatīm madhya upadadhāti //
TS, 5, 3, 5, 22.1 yasyaitā upadhīyante nāsya sapatno bhavati //
TS, 5, 3, 5, 24.1 virāja uttamāyāṃ cityām upadadhāti //
TS, 5, 3, 5, 27.1 daśadaśopadadhāti //
TS, 5, 3, 5, 29.1 akṣṇayopadadhāti //
TS, 5, 3, 5, 36.1 tebhya etā iṣṭakā niramimataivaś chando varivaś chanda iti tā upādadhata //
TS, 5, 3, 5, 38.1 yad etā iṣṭakā upadadhāti yāny eva chandāṃsi suvargyāṇi tair eva yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 5, 41.1 yat stomabhāgā upadadhāti prajā eva tad yajamānaḥ sṛjate //
TS, 5, 3, 5, 43.1 yat stomabhāgā upadadhāti satejasam evāgniṃ cinute //
TS, 5, 3, 5, 45.1 yat stomabhāgā upadadhāti yajñasya pratiṣṭhityai //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 3, 7, 3.0 yan nākasada upadadhāti nākasadbhir eva tad yajamānaḥ suvargaṃ lokam eti //
TS, 5, 3, 7, 5.0 yasyaitā upadhīyante nāsmā akam bhavati //
TS, 5, 3, 7, 7.0 yan nākasada upadadhāty āyatanam eva tad yajamānaḥ kurute //
TS, 5, 3, 7, 9.0 yan nākasada upadadhāti pṛṣṭhānām eva tejo 'varunddhe //
TS, 5, 3, 7, 10.0 pañcacoḍā upadadhāti //
TS, 5, 3, 7, 13.0 yaṃ dviṣyāt tam upadadhad dhyāyet //
TS, 5, 3, 7, 16.0 uttarā nākasadbhya upadadhāti //
TS, 5, 3, 7, 18.0 paścāt prācīm uttamām upadadhāti //
TS, 5, 3, 7, 20.0 svayamātṛṇṇāṃ ca vikarṇīṃ cottame upadadhāti //
TS, 5, 3, 7, 25.0 nānyām uttarām iṣṭakām upadadhyāt //
TS, 5, 3, 7, 26.0 yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt //
TS, 5, 3, 7, 27.0 tasmān nānyottareṣṭakopadheyā //
TS, 5, 3, 7, 28.0 svayamātṛṇṇām upadadhāti //
TS, 5, 3, 7, 30.0 amūm evopadhatte //
TS, 5, 3, 7, 39.0 yad vikarṇīm upadadhāti devānām eva vikrāntim anu vikramate //
TS, 5, 3, 7, 40.0 uttarata upadadhāti //
TS, 5, 3, 8, 1.0 chandāṃsy upadadhāti //
TS, 5, 3, 8, 8.0 yad etām upadadhāti paśūn evāvarunddhe //
TS, 5, 3, 8, 9.0 gāyatrīḥ purastād upadadhāti //
TS, 5, 3, 8, 14.0 triṣṭubha upadadhāti //
TS, 5, 3, 8, 17.0 jagatīr upadadhāti //
TS, 5, 3, 8, 20.0 anuṣṭubha upadadhāti //
TS, 5, 3, 8, 23.0 bṛhatīr uṣṇihāḥ paṅktīr akṣarapaṅktīr iti viṣurūpāṇi chandāṃsy upadadhāti //
TS, 5, 3, 8, 27.0 viṣurūpam asya gṛhe dṛśyate yasyaitā upadhīyante ya u cainā evaṃ veda //
TS, 5, 3, 8, 28.0 aticchandasam upadadhāti //
TS, 5, 3, 8, 32.0 yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 3, 8, 33.0 dvipadā upadadhāti //
TS, 5, 3, 9, 2.0 yat sayujo nopadadhyād devatā asyāgniṃ vṛñjīran //
TS, 5, 3, 9, 3.0 yat sayuja upadadhāty ātmanaivainaṃ sayujaṃ cinute //
TS, 5, 3, 9, 8.0 yasyaitā upadhīyante suvargam eva lokam eti //
TS, 5, 3, 9, 11.0 maṇḍaleṣṭakā upadadhāti //
TS, 5, 3, 9, 16.0 viśvajyotiṣa upadadhāti //
TS, 5, 3, 10, 1.0 vṛṣṭisanīr upadadhāti //
TS, 5, 3, 10, 3.0 yad ekadhopadadhyād ekam ṛtuṃ varṣet //
TS, 5, 3, 10, 11.0 yat saṃyānīr upadadhāti yathāpsu nāvā saṃyāty evam evaitābhir yajamāna imāṃ lokānt saṃyāti //
TS, 5, 3, 10, 13.0 yat saṃyānīr upadadhāti plavam evaitam agnaya upadadhāti //
TS, 5, 3, 10, 13.0 yat saṃyānīr upadadhāti plavam evaitam agnaya upadadhāti //
TS, 5, 3, 10, 14.0 uta yasyaitāsūpahitāsv āpo 'gniṃ haranti //
TS, 5, 3, 10, 16.0 ādityeṣṭakā upadadhāti //
TS, 5, 3, 10, 20.0 yad ādityeṣṭakā upadadhāty asāv evāsminn ādityo rucaṃ dadhāti //
TS, 5, 3, 10, 22.0 ghṛteṣṭakā upadadhāti //
TS, 5, 3, 10, 30.0 tā upādhatta //
TS, 5, 3, 10, 32.0 yad yaśodā upadadhāti yaśa eva tābhir yajamāna ātman dhatte //
TS, 5, 3, 10, 33.0 pañcopadadhāti //
TS, 5, 3, 11, 4.0 tā upādadhata //
TS, 5, 3, 11, 13.0 yasyaitā upadhīyante bhūyān eva bhavati //
TS, 5, 3, 11, 23.0 āyuṣyā upadadhāti //
TS, 5, 3, 11, 34.0 ṛtavyā upadadhāti //
TS, 5, 4, 1, 4.0 tā upādhatta //
TS, 5, 4, 1, 7.0 yad indratanūr upadadhāti tanuvam eva tābhir indriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 5, 4, 1, 14.0 tā upādadhata //
TS, 5, 4, 1, 16.0 yad yajñatanūr upadadhāti yajñam eva tābhir yajamāno 'varunddhe //
TS, 5, 4, 1, 17.0 trayastriṃśatam upadadhāti //
TS, 5, 4, 1, 22.0 jyotiṣmatīr upadadhāti //
TS, 5, 4, 1, 27.0 nakṣatreṣṭakā upadadhāti //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 5, 4, 1, 34.0 asaṃspṛṣṭā upadadhāti //
TS, 5, 4, 1, 37.0 purastād anyāḥ pratīcīr upadadhāti paścād anyāḥ prācīḥ //
TS, 5, 4, 2, 1.0 ṛtavyā upadadhāty ṛtūnāṃ kᄆptyai //
TS, 5, 4, 2, 2.0 dvaṃdvam upadadhāti //
TS, 5, 4, 2, 6.0 dvaṃdvam anyāsu citīṣūpadadhāti catasro madhye dhṛtyai //
TS, 5, 4, 2, 8.0 yad ṛtavyā upadadhāti citīnāṃ vidhṛtyai //
TS, 5, 4, 2, 13.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyāntai ya u cainā evaṃ vedad iti //
TS, 5, 4, 2, 20.0 yasyaitā upadhīyanta adhipatir eva samānānām bhavati //
TS, 5, 4, 2, 21.0 yaṃ dviṣyāt tam upadadhad dhyāyet //
TS, 5, 4, 10, 27.0 aṣṭāv upadadhāti //
TS, 5, 5, 2, 33.0 imām eveṣṭakāṃ kṛtvopādhattānatidāhāya //
TS, 5, 5, 2, 37.0 imām eveṣṭakāṃ kṛtvopadhatta anatidāhāya //
TS, 5, 5, 3, 15.0 prācīnam uttānam puruṣaśīrṣam upadadhāti //
TS, 5, 5, 3, 29.0 yad vāmabhṛtam upadadhāti vāmam eva tayā vasu yajamāno bhrātṛvyasya vṛṅkte //
TS, 5, 5, 4, 8.0 yad virājāv upadadhātīme evopadhatte //
TS, 5, 5, 4, 8.0 yad virājāv upadadhātīme evopadhatte //
TS, 5, 5, 4, 14.0 yo retasvī syāt prathamāyāṃ tasya cityām ubhe upadadhyāt //
TS, 5, 5, 4, 16.0 yaḥ siktaretāḥ syāt prathamāyāṃ tasya cityām anyām upadadhyād uttamāyām anyām //
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
TS, 5, 5, 4, 30.0 citim upadhāyābhimṛśet //
TS, 5, 5, 4, 33.0 yathāpūrvam evainām upadhatte //
TS, 5, 5, 5, 10.0 tābhyo vā eṣa āvṛścyate yaḥ paśuśīrṣāṇy upadadhāti //
TS, 5, 5, 5, 11.0 hiraṇyeṣṭakā upadadhāti //
TS, 5, 5, 5, 15.0 yaddhiraṇyeṣṭakā upadadhāty amṛtaṃ vai hiraṇyam //
TS, 5, 5, 5, 19.0 anu prāṇyāt prathamāṃ svayamātṛṇṇām upadhāya //
TS, 5, 5, 5, 21.0 vyanyād dvitīyām upadhāya //
TS, 5, 5, 5, 23.0 apānyāt tṛtīyām upadhāya //
TS, 5, 5, 5, 26.0 bhūr bhuvaḥ suvar iti svayamātṛṇṇā upadadhāti //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 5, 29.0 yad etābhir vyāhṛtībhiḥ svayamātṛṇṇā upadadhātīmān eva lokān upadhāyaiṣu lokeṣv adhiprajāyate //
TS, 5, 5, 5, 34.0 tā dikṣūpādadhata //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 7, 8.0 aindriyarcākramaṇam pratīṣṭakām upadadhyāt //
TS, 5, 5, 8, 21.0 gāyatreṇa chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upadadhāmi //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 5, 5, 8, 32.0 ātmeṣṭakā upadadhāti //
TS, 5, 7, 3, 1.6 yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate /
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 2.0 upadhāya kapālāni prātar dogdhi yathā sāyam //
Vaitānasūtra
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 17.4 dhruvam asi pṛthivīṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya //
VSM, 1, 18.2 dharuṇam asy antarikṣaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.3 dhartram asi divaṃ dṛṃha brahmavani tvā kṣatravani sajātavany upadadhāmi bhrātṛvyasya vadhāya /
VSM, 1, 18.4 viśvābhyas tvāśābhya upadadhāmi /
VSM, 5, 25.4 rakṣohaṇau vāṃ valagahanā upadadhāmi vaiṣṇavī /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 1, 5.1 dharuṇam asīti pūrvam upadadhāti /
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 1, 3, 1, 7.1 etena dharmeṇottarasminn aṣṭāv upadhāya citaḥ stha paricitaḥ stheti śeṣam upadadhāti //
VārŚS, 1, 4, 4, 32.1 dhruvam asīti prathamena kapālamantreṇa carum upadadhāti //
VārŚS, 2, 1, 4, 11.1 ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti //
VārŚS, 2, 1, 4, 23.1 tisras tuṣapakvāḥ kṛṣṇā iṣṭakāḥ svakṛta iriṇe 'sunvantam iti tisṛbhiḥ parāṃ parām upadadhāti //
VārŚS, 2, 1, 5, 22.1 sītāmadhye kumbheṣṭakā upadadhāti ṣaṭkumbhā dve dve kṛpaṃ ca kṛṣṇī ca catasro 'pacataḥ svayamātṛṇṇāloke dve dikṣu sam anyā yantīti yajuṣo ṣaṭ //
VārŚS, 2, 1, 5, 23.1 prathamayādbhiḥ pūrayitvottarābhir dvādaśopadhāya dvābhyām upatiṣṭheta //
VārŚS, 2, 1, 5, 24.1 divi śrayasveti naivāraṃ caruṃ payasi śṛtam upadadhāti //
VārŚS, 2, 1, 6, 4.0 dakṣiṇāvṛdbhir dakṣiṇaṃ puccham upadadhāti savyāvṛdbhir uttaram ṛjulekhābhir doṣam //
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
VārŚS, 2, 1, 6, 11.0 tapo yonir asīti pade puṣkaraparṇam upadadhāty apāṃ pṛṣṭham asīti ca //
VārŚS, 2, 1, 6, 14.0 hiraṇyagarbha iti rukme sauvarṇaṃ puruṣam uttānam upadadhāti //
VārŚS, 2, 1, 6, 29.0 prathamāyāṃ citau yūna upadadhyān madhyamāyāṃ vivayaso vihṛtā sthavirasya //
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
VārŚS, 2, 1, 6, 35.0 gharmeṣṭakā upadhāyāṣāḍhāsīty aṣāḍhām //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 7, 6.1 sahasradā asīti puruṣaśiro 'bhimantryādityaṃ garbham ity ukhāyām uttānam upadadhāti paścād avakartanataḥ //
VārŚS, 2, 1, 7, 7.1 citraṃ devānām ity ardharcābhyām akṣicchidrayor hutvā paścāt puruṣaśirasaḥ puruṣacitim upadadhāti puruṣasya pratimām //
VārŚS, 2, 1, 7, 13.1 yady ekaṃ syād anuparihāram upadadhyāl lokān vopatiṣṭhetotsargaiś ca //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 2, 1, 7, 16.1 apāṃ tvemant sādayāmīti pañcadaśāpasyāḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 1, 7, 21.1 prācī dig ity atimātrā yathā prāṇabhṛtaḥ pañcāśatam upadhāya vratam upadadhāti //
VārŚS, 2, 1, 7, 21.1 prācī dig ity atimātrā yathā prāṇabhṛtaḥ pañcāśatam upadhāya vratam upadadhāti //
VārŚS, 2, 1, 8, 5.1 rathantaraṃ dve dve tisraḥ kṛtvopadadhāti /
VārŚS, 2, 1, 8, 6.1 dve dve cityām upadadhāti //
VārŚS, 2, 1, 8, 7.3 ity ṛṣabham upadhāya lokaṃpṛṇayā citiṃ saṃchādayati //
VārŚS, 2, 2, 1, 1.1 aśvaṃ śvetam ālabhan citīr upadadhāti //
VārŚS, 2, 2, 1, 3.1 upadhāyartavyā upadadhāti pañca pañcottarāḥ sajūr devair iti paryāyaiḥ //
VārŚS, 2, 2, 1, 3.1 upadhāyartavyā upadadhāti pañca pañcottarāḥ sajūr devair iti paryāyaiḥ //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 7.1 tṛtīyām upadadhāti //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 1, 12.1 āyur me pāhīti daśa purastād upadhāyottaraiḥ paryāyair dvādaśa dvādaśābhita upadadhāti //
VārŚS, 2, 2, 1, 12.1 āyur me pāhīti daśa purastād upadhāyottaraiḥ paryāyair dvādaśa dvādaśābhita upadadhāti //
VārŚS, 2, 2, 1, 16.1 caturthīm upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 19.1 pañcamīm upadadhāti //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 1, 25.1 purovātasanir asīti pañca vṛṣṭisanayo lokeṣu saṃyānyāv upadhāyāmbā ca bulā ceti ṣoḍaśa //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 2, 2, 1, 30.1 tisras tisro 'bhita upadadhāti /
VārŚS, 2, 2, 1, 31.1 paṅktibhiḥ purastād upadadhāti /
VārŚS, 2, 2, 2, 5.1 retaḥsicam upadhāya parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam //
VārŚS, 2, 2, 2, 7.1 ṛtavye upadhāya tam upadadhāti //
VārŚS, 2, 2, 2, 7.1 ṛtavye upadhāya tam upadadhāti //
VārŚS, 2, 2, 2, 15.1 ṛṣabham upadhāya lokaṃpṛṇayā citiṃ saṃchādayati //
VārŚS, 2, 2, 2, 17.1 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm iti svayamātṛṇṇām adhvaryuḥ prothadaśva iti vikarṇīṃ śarkarāṃ pratiprasthātā yugapad upadhattaḥ //
VārŚS, 2, 2, 3, 9.1 gāvīdhukaṃ caruṃ payasi śṛtam upadadhāti tasyām eveṣṭakāyāṃ /
VārŚS, 2, 2, 5, 15.1 yadi citvā prayāyād yam anantaraṃ somam āharet tasmin punaś citim upadadhāti //
VārŚS, 2, 2, 5, 17.1 saṃsthitayoḥ pūrvāhṇikyoḥ pravargyopasador yenā ṛṣaya ity aṣṭāv upadadhāty aṣṭau ca lokaṃpṛṇāḥ //
VārŚS, 2, 2, 5, 20.1 prathamaṃ cinvāno madhyamāyāṃ citāv upadadhāti stomā nānāmantrāḥ prāg lokaṃpṛṇāyāḥ //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
VārŚS, 2, 2, 5, 26.1 dāśatayais tv āgneyaiḥ sūktaiḥ pratisūktam iṣṭakā upadadhāti //
VārŚS, 3, 3, 2, 5.0 śukrajyotiś ceti paryāyaiḥ kapālāny upadadhāti //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 21.0 khaṭvāyāṃ ca nopadadhyāt //
ĀpDhS, 2, 1, 14.0 utsicyaitad udakam uttareṇa pūrveṇa vānyad upadadhyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 11, 5.1 etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 13, 9.1 khaṇḍāṃ kṛṣṇāṃ lakṣmaṇāṃ ca nopadadhyāt //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 9.1 lokaṃ pṛṇa tā asya sūdadohasa iti dvābhyāṃ dvābhyām mantrābhyām ekaikāṃ lokaṃpṛṇām upadadhāti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
ĀpŚS, 16, 21, 9.1 prācīr upadadhāti pratīcīr upadadhātīti gaṇeṣu rītivādaḥ //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 22, 7.1 mūrdhanvatībhyām upadadhāti yajurbhyām upatiṣṭhata ity eke //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 4.1 āsīnaḥ prathamāṃ svayamātṛṇṇām upadadhāti /
ĀpŚS, 16, 23, 6.1 evaṃ dvitīyāṃ tṛtīyāṃ copadhāya saṃpreṣyati //
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 4.1 tāsāṃ dve prathamāyāṃ cityāṃ yūna upadadhyāt /
ĀpŚS, 16, 24, 5.1 anyatarām upadadhyād dveṣyasya //
ĀpŚS, 16, 24, 6.1 yajuṣemāṃ cāmūṃ copadadhāti /
ĀpŚS, 16, 24, 14.1 gharmeṣṭakām upadhāya kulāyinīm //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 16, 27, 20.1 api vā tasya tasya sthāna upadhāya tasya tasyotsargeṇopatiṣṭhate //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 27, 23.1 api vā yajur eva vaden nopadadhyāt //
ĀpŚS, 16, 28, 3.1 sahasraśīrṣā puruṣa ity upahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate //
ĀpŚS, 16, 28, 4.1 apasyā upadadhāti /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 16, 32, 1.3 madhye 'ntarām upadhāya bāhyāṃ bāhyām //
ĀpŚS, 16, 32, 2.2 bāhyām upadhāyāntarāmantarām //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 16, 33, 3.1 divi śrayasveti bārhaspatyaṃ naivāraṃ payasi caruṃ madhye kumbheṣṭakānām upadadhāti //
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 34, 2.1 yā dakṣiṇāvṛtas tā dakṣiṇata upadadhyāt /
ĀpŚS, 16, 35, 1.10 ukṣānnāya vaśānnāyety etābhiḥ ṣaḍbhiś citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 18, 12, 12.1 tasyāraṇye'nuvākyatṛtīyair gaṇaiḥ kapālāny upadadhāti /
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 12, 1.1 navamyāṃ bāhyāyāṃ lekhāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadhāti saṃjñānaṃ vijñānam iti //
ĀpŚS, 19, 12, 2.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti citraḥ ketur iti //
ĀpŚS, 19, 12, 3.1 athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti //
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
ĀpŚS, 19, 12, 5.1 athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti //
ĀpŚS, 19, 12, 6.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti savitā prasaviteti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 8.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāty abhiśāstānumanteti //
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
ĀpŚS, 19, 12, 11.1 athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti //
ĀpŚS, 19, 12, 12.1 atha sikatā upadadhāty ejatkā jovatkā iti //
ĀpŚS, 19, 12, 13.1 athāntarasyāṃ pañcadaśa muhūrtān upadadhātīdānīṃ tadānīm iti //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 19, 12, 16.1 catasraḥ svayamātṛṇṇā dikṣūpadadhāti bhūr agniṃ ca pṛthivīṃ ca māṃ ceti //
ĀpŚS, 19, 12, 17.1 lokaṃ pṛṇeti lokaṃpṛṇā upadadhāti //
ĀpŚS, 19, 14, 3.1 ekaviṃśatir hiraṇyeṣṭakāḥ śarkarā vābhyaktā upadhānakāle nābhyām evopadhīyante caturaśraṃ parimaṇḍalaṃ vā loko 'si svargo 'sīty anuvākena pratimantram //
ĀpŚS, 19, 14, 20.1 upadhānakāle 'greṇa darbhastambaṃ daśahotāraṃ pratimantram udañcam upadadhāti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 1.1 sa vai kapālānyevānyatara upadadhāti /
ŚBM, 1, 2, 1, 3.1 sa yaḥ kapālānyupadadhāti /
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 7.1 sa upadadhāti /
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 10.1 atha yatpaścāttadupadadhāti /
ŚBM, 1, 2, 1, 10.2 dharuṇamasy antarikṣaṃ dṛṃhety antarikṣasyaiva rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti //
ŚBM, 1, 2, 1, 11.1 atha yatpurastāttadupadadhāti /
ŚBM, 1, 2, 1, 12.1 atha yaddakṣiṇatastadupadadhāti /
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 14.1 atha yo dṛṣadupale upadadhāti /
ŚBM, 1, 2, 1, 15.1 atha dṛṣadamupadadhāti /
ŚBM, 1, 2, 1, 16.1 atha śamyāmudīcīnāgrāmupadadhāti /
ŚBM, 1, 2, 1, 17.1 athopalāmupadadhāti /
ŚBM, 2, 1, 2, 15.1 sa hovāca hantāham imām apy upadadhā iti /
ŚBM, 2, 1, 2, 15.3 tām upādhatta /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 6, 1, 2, 6.2 so 'ṣṭau drapsāngarbhyabhavat te 'ṣṭau vasavo 'sṛjyanta tānasyāmupādadhāt //
ŚBM, 6, 1, 2, 7.2 vācam mithunaṃ samabhavat sa ekādaśa drapsāngarbhyabhavat ta ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt //
ŚBM, 6, 1, 2, 8.2 vācam mithunaṃ samabhavat sa dvādaśa drapsāngarbhyabhavat te dvādaśādityā asṛjyanta tāndivyupādadhāt //
ŚBM, 6, 1, 2, 9.2 vācam mithunaṃ samabhavat sa garbhyabhavat sa viśvāndevānasṛjata tān dikṣūpādadhāt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 15.2 kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ vāgupeva hitā prāṇastveva hitam aṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 28.1 sa upadadhāti /
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 3, 1.2 cetayadhvam iti citim icchateti vāva tadabruvaṃs teṣāṃ cetayamānānām prajāpatir imām prathamāṃ svayam ātṛṇṇāṃ citim apaśyat tasmāttām prajāpatinopadadhāti //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 5.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇṇāṃ citimapaśyat tasmāt tām parameṣṭhinopadadhāti //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 1, 3, 7.1 atha pañcamīṃ citim upadhāya purīṣaṃ nivapati /
ŚBM, 10, 1, 3, 7.2 tatra vikarṇīṃ ca svayamātṛṇṇāṃ copadadhāti /
ŚBM, 10, 1, 4, 9.1 atha vikarṇīṃ ca svayamātṛṇṇāṃ copadhāya hiraṇyaśakalaiḥ prokṣati /
ŚBM, 10, 2, 1, 1.8 sa upasamuhyopadhāyodapatat /
ŚBM, 10, 2, 1, 6.1 sa tasmin nirṇāme ekām iṣṭakām upadadhāti /
ŚBM, 10, 2, 1, 9.1 atha pañcamīṃ citim upadhāya tredhāgniṃ vimimīte /
ŚBM, 10, 2, 1, 9.2 sa madhyame vitṛtīye sahasram ṛjvālikhitā iṣṭakā upadadhāti /
ŚBM, 10, 2, 1, 10.1 atha sahasram ity ālikhitā dakṣiṇata upadadhāti /
ŚBM, 10, 2, 1, 11.1 atha sahasram ity ālikhitā uttarata upadadhāti /
ŚBM, 10, 2, 3, 8.3 tasyai trīn bhāgān prāca upadadhāti niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 9.3 tasyai trīn bhāgān paścād upadadhāti niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 10.3 tasyai trīn bhāgān purastād upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 2, 3, 11.5 caturdaśāratnīn dakṣiṇe pakṣa upadadhāti caturdaśottare caturdaśa vitastīḥ pucche /
ŚBM, 10, 2, 3, 12.3 tasyai caturo bhāgān ātmann upadadhāti trīn pakṣapuccheṣu //
ŚBM, 10, 2, 3, 13.3 tasyai trīn bhāgān dakṣiṇe pakṣa upadadhāti trīn evottare niḥsṛjati caturaḥ //
ŚBM, 10, 2, 3, 14.3 tasyai trīn bhāgān puccha upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 2, 5, 13.1 atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham /
ŚBM, 10, 2, 6, 11.3 atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 17.2 yad evāgnāv annam upadhīyate tad annam /
ŚBM, 10, 3, 1, 9.2 tad yāvantam evaṃvicchandasāṃ gaṇam anvāha chandasaś chandaso haivāsya so 'nūkto bhavati stuto vā śasto vopahito vā //
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 27.2 atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 27.2 atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.2 atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.2 atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 5.2 te 'parimitā eva pariśrita upadadhur aparimitā yajuṣmatīr aparimitā lokampṛṇā yathedam apy etarhy eka upadadhatīti devā akurvann iti /
ŚBM, 10, 4, 3, 6.2 tān ha prajāpatir uvāca na vai me sarvāṇi rūpāṇy upadhattha /
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 8.1 sa hovāca ṣaṣṭiṃ ca trīṇi ca śatāni pariśrita upadhatta ṣaṣṭiṃ ca trīṇi ca śatāni yajuṣmatīḥ /
ŚBM, 10, 4, 3, 8.2 adhi ṣaṭtriṃśatam atha lokampṛṇā daśa ca sahasrāṇy aṣṭau ca śatāny upadhatta /
ŚBM, 10, 4, 3, 8.3 atha me sarvāṇi rūpāṇy upadhāsyatha /
ŚBM, 10, 4, 3, 8.5 te ha tathā devā upadadhuḥ /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 20.4 tāsām ekaviṃśatiṃ gārhapatya upadadhāti dvābhyāṃ nāśītiṃ dhiṣṇyeṣv āhavanīya itarāḥ /
ŚBM, 10, 4, 3, 20.6 tāny asyātrāptāny upahitāni bhavanti //
ŚBM, 10, 4, 3, 21.2 kim anyatropahitā iha saṃpaśyemeti /
ŚBM, 10, 4, 3, 22.2 āgnīdhrīye vā aśmānaṃ pṛśnim upadadhāti /
ŚBM, 10, 4, 3, 24.1 tad āhuḥ katham asyaitā anatiriktā upahitā bhavantīti /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 6.7 tad etad evaitat trayaṃ saṃskṛtyehopadhatte /
ŚBM, 10, 5, 2, 8.7 tasmād dve dve lokampṛṇe upadhīyete /
ŚBM, 10, 5, 2, 21.2 tad yāṃ kāṃ cātrarcopadadhāti rukma eva tasyā āyatanam /
ŚBM, 10, 5, 5, 7.1 sa yat prāñcam puruṣam upadadhāti prācyau srucau tat prāṅ cīyate /
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
ŚBM, 10, 5, 5, 7.4 atha yad uttānaṃ puruṣam upadadhāty uttāne srucā uttānam ulūkhalam uttānām ukhāṃ tad uttānaś cīyate /
ŚBM, 10, 5, 5, 7.5 atha yat sarvā anu diśaḥ parisarpam iṣṭakā upadadhāti tat sarvataś cīyate //
ŚBM, 13, 8, 3, 6.3 yajuṣā tā upadadhāti tūṣṇīm imāḥ /
ŚBM, 13, 8, 3, 9.1 tāsām ekām madhye prācīm upadadhāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
Arthaśāstra
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
Buddhacarita
BCar, 1, 8.2 śayyāṃ vitānopahitāṃ prapede nārīsahasrairabhinandyamānā //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 13, 27.1 rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ /
Ca, Sū., 13, 98.1 lavaṇopahitāḥ snehāḥ snehayantyacirānnaram /
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 28, 27.2 vastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 4, 19.1 tīvrāyāṃ tu khalu prārthanāyāṃ kāmamahitamapyasyai hitenopahitaṃ dadyāt prārthanāvinayanārtham /
Ca, Śār., 8, 41.11 etaireva cāplāvanaiḥ phalajīmūtekṣvākudhāmārgavakuṭajakṛtavedhanahastipippalyupahitair āsthāpayet /
Ca, Śār., 8, 43.3 tato'syānantaraṃ saindhavopahitena sarpiṣā kāryaṃ pracchardanam //
Mahābhārata
MBh, 1, 64, 39.2 prayatnopahitāni sma dṛṣṭvā vismayam āgamat //
MBh, 1, 77, 17.1 pṛṣṭaṃ tu sākṣye pravadantam anyathā vadanti mithyopahitaṃ narendra /
MBh, 1, 166, 30.1 sa tat saṃskṛtya vidhivad annopahitam āśu vai /
MBh, 3, 155, 28.1 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham /
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 5, 92, 52.2 vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ //
MBh, 6, 66, 9.1 kavacopahitair gātrair hastaiśca samalaṃkṛtaiḥ /
MBh, 6, 115, 45.1 anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā /
MBh, 8, 27, 95.1 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja /
MBh, 11, 23, 19.2 upadhāyopadhānāgryaṃ dattaṃ gāṇḍīvadhanvanā //
MBh, 12, 45, 14.2 pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim //
MBh, 12, 112, 75.2 antarhitāḥ sopahitāḥ sarve te parasādhanāḥ //
MBh, 13, 40, 39.2 kratāvupahitaṃ nyastaṃ haviḥ śveva durātmavān //
Manusmṛti
ManuS, 4, 54.1 adhastān nopadadhyāc ca na cainam abhilaṅghayet /
Rāmāyaṇa
Rām, Ay, 17, 11.2 prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule //
Rām, Ay, 37, 15.2 kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate //
Rām, Ay, 55, 7.2 bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ //
Rām, Ki, 30, 8.1 sāmopahitayā vācā rūkṣāṇi parivarjayan /
Rām, Su, 5, 4.1 rūpyakopahitaiścitraistoraṇair hemabhūṣitaiḥ /
Rām, Su, 19, 15.1 upadhāya bhujaṃ tasya lokanāthasya satkṛtam /
Rām, Su, 19, 15.2 kathaṃ nāmopadhāsyāmi bhujam anyasya kasyacit //
Rām, Su, 37, 31.1 tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam /
Rām, Su, 49, 3.2 dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam //
Rām, Su, 54, 6.1 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam /
Rām, Su, 66, 16.1 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam /
Rām, Yu, 85, 27.2 jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ //
Rām, Yu, 116, 40.2 athopahitayā vācā madhuraṃ raghunandanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 53.2 deyam apyahitaṃ tasyai hitopahitam alpakam //
AHS, Cikitsitasthāna, 5, 47.1 vicitram annam arucau hitairupahitaṃ hitam /
AHS, Cikitsitasthāna, 6, 24.2 payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti //
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Utt., 25, 47.2 adyān māṃsādamāṃsāni vidhinopahitāni ca //
Daśakumāracarita
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Kirātārjunīya
Kir, 7, 13.1 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ /
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 10, 6.2 upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti //
Kir, 10, 7.2 kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni //
Kir, 10, 40.2 madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām //
Kir, 10, 41.2 prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām //
Kir, 12, 42.1 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam /
Kumārasaṃbhava
KumSaṃ, 1, 44.1 puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham /
Kāmasūtra
KāSū, 5, 2, 8.4 itarāsu tān eva sphuṭam upadadhyāt /
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
Kūrmapurāṇa
KūPur, 2, 16, 77.1 na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
KūPur, 2, 22, 23.2 prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca //
Suśrutasaṃhitā
Su, Sū., 23, 14.1 amarmopahite deśe sirāsandhyasthivarjite /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 44, 67.2 saindhavopahitāṃ sadya eṣa yogo virecayet //
Su, Sū., 44, 68.2 saindhavopahitā vāpi sātatyenāgnidīpanī //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 46, 388.1 vargatrayeṇopahito maladoṣānulomanaḥ /
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Utt., 17, 21.1 saindhavopahitaṃ yuñjyānnihitaṃ veṇugahvare /
Su, Utt., 17, 28.2 virecayeccāpi purāṇasarpiṣā virecanāṅgopahitena sarvadā //
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 40, 86.1 śarkaropahitaṃ śītaṃ pāyayetodarāmaye /
Su, Utt., 40, 89.1 puṭapākān yathāyogaṃ jāṅgalopahitān śubhān /
Su, Utt., 41, 39.2 sarpirmadhubhyāṃ trikaṭu pralihyāc cavyāviḍaṅgopahitaṃ kṣayārtaḥ //
Su, Utt., 47, 26.1 seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti /
Su, Utt., 47, 28.2 seveta tiktakaṭukāṃśca rasānudārān yūṣāṃśca tiktakaṭukopahitān hitāya //
Viṣṇusmṛti
ViSmṛ, 30, 17.1 na pīṭhopahitapādaḥ //
ViSmṛ, 81, 14.1 na pīṭhopahitapādāḥ //
Gītagovinda
GītGov, 5, 21.1 urasi murāreḥ upahitahāre ghane iva taralabalāke /
Tantrasāra
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
Āryāsaptaśatī
Āsapt, 2, 262.1 tānavam etya chinnaḥ paropahitarāgamadanasaṃghaṭitaḥ /
Āsapt, 2, 538.1 vakṣaḥsthalasupte mama mukham upadhātuṃ na maulim ālabhase /
Āsapt, 2, 672.1 kṣāntam apasārito yac caraṇāvupadhāya supta evāsi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 30.2, 3.0 pañcakarmāṇītyabhidhāyāpi vastaya iti vacanaṃ tiktopahitavaster viśeṣeṇa hitatvopadarśanārtham //
Haṃsadūta
Haṃsadūta, 1, 48.2 amandaṃ pūrṇendupratimamupadhānaṃ pramudito nidhāyāgre tasminn upahitakapholidvayabharaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 139.0 [... au1 letterausjhjh] pravṛjyamān [... au1 letterausjhjh] upadhāya mārjayati //
KaṭhĀ, 3, 4, 157.0 tasmād yas sapravargyeṇa yajñena yajate rudrasya śira upadadhāti //