Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Nāradasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u vā enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
Chāndogyopaniṣad
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
ChU, 1, 3, 10.1 yena chandasā stoṣyan syāt tac chanda upadhāvet /
ChU, 1, 3, 10.2 yena stomena stoṣyamāṇaḥ syāt taṃ stomam upadhāvet //
ChU, 1, 3, 11.1 yāṃ diśam abhiṣṭoṣyan syāt tāṃ diśam upadhāvet //
Gopathabrāhmaṇa
GB, 1, 1, 28, 7.0 te vayaṃ bhagavantam evopadhāvāma //
GB, 1, 2, 21, 43.0 te devā brahmāṇam upādhāvan //
GB, 1, 3, 20, 22.0 te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 1, 49, 1.2 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JUB, 1, 58, 5.1 sa ya udgātāraṃ dakṣiṇābhir ārādhayati taṃ sā kulyopadhāvati /
Jaiminīyabrāhmaṇa
JB, 1, 79, 10.0 sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti //
JB, 1, 172, 3.0 te devā indram upādhāvaṃs tvayādhipatyedaṃ jayāmeti //
JB, 1, 193, 9.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 193, 12.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
JB, 1, 197, 6.0 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JB, 1, 203, 11.0 sa prajāpatim upādhāvaddhanāni vṛtram iti //
JB, 1, 203, 17.0 taṃ punar upādhāvaddhanāny eva vṛtram iti //
Kauśikasūtra
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan //
Kāṭhakasaṃhitā
KS, 9, 17, 18.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 1, 45.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 2, 27.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 2, 31.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 3, 27.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 4, 52.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 13.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 22.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 30.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 36.0 tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 40.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 44.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 49.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 54.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 59.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 63.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 68.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 7, 31.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 5.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 10.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 4.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 10.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 39.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 49.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 11, 14.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 1, 45.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 2, 16.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 2, 27.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 2, 39.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 6, 4.0 tān eva bhāgadheyenopadhāvati //
KS, 11, 6, 31.0 svān evopādhāvat //
KS, 11, 6, 34.0 svān eva bhāgadheyenopadhāvati //
KS, 11, 10, 6.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 10, 56.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 10, 64.0 tā eva bhāgadheyenopadhāvati //
KS, 12, 1, 6.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 10.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 14.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 48.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 63.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 78.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 13, 50.0 tam eva bhāgadheyenopadhāvati //
KS, 12, 13, 61.0 tam eva bhāgadheyenopadhāvati //
KS, 12, 13, 69.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 1, 46.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 3, 52.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 13, 4, 66.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 5, 21.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 5, 36.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 5, 81.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 6, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 6, 31.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 6, 62.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 36.0 te eva bhāgadheyenopadhāvati //
KS, 13, 7, 44.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 49.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 69.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 7, 83.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 89.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 8, 30.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 8, 38.0 tān eva bhāgadheyenopadhāvati //
KS, 13, 8, 47.0 tam eva bhāgadheyenopadhāvati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 22.0 tasmāt te vai manum evopādhāvan //
MS, 1, 6, 12, 29.0 sā vā aditir ādityān upādhāvat //
MS, 1, 8, 4, 52.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 1, 1, 9.0 tā etena bhāgadheyenopādhāvat //
MS, 2, 2, 2, 14.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 2, 7, 23.0 sa vai prajāpatim evopādhāvat //
MS, 2, 4, 8, 3.0 te devāḥ prajāpatim evopādhāvan //
MS, 2, 5, 3, 49.0 te devāḥ prajāpatim evopādhāvan //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 5.0 taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.1 te devāḥ prajāpatim upādhāvan /
Taittirīyasaṃhitā
TS, 2, 1, 1, 1.3 vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 2.3 vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 3.2 vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 5.2 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 6.5 somāpūṣaṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 2.1 eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 4.2 ādityān eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 5.2 etā eva devatāḥ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 6.11 sarasvatīm eva svena bhāgadheyenopadhāvati saivāsmin //
TS, 2, 1, 3, 2.3 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 2.7 indram eva marutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 3.8 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 4.3 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.3 indram evābhimātihanaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.6 indram eva vajriṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 4.4 te prajāpatim upādhāvan /
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 8.4 athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 1.6 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 3.6 oṣadhīr eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 5.1 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 6.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 7.4 brahmaṇaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 1.3 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 1.11 pūṣaṇam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 2.8 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 3.1 svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 3.9 savitāram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 4.5 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 4.13 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 5.9 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 2.5 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 3.6 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 4.5 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 5.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.2 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.9 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 7.7 rudram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 3.5 viṣṇum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 4.2 tvaṣṭāram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 4.7 mitram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 5.5 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 2.8 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 9, 4.7 aśvināv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 1.5 aśvināv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 2.7 vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 3.4 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 2.1 eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 2.5 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.7 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 4.4 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 5.1 svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 1.3 agnim eva pathikṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 2.2 agnim eva vratapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 2.6 agnim eva rakṣohaṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 1.2 agnim eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 1.6 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.4 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.9 agnim evāyuṣmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.4 agnim eva jātavedasaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.8 agnim eva rukmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 4.2 agnim eva tejasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 4.6 agnim eva sāhantyaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.2 agnim evānnavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.5 agnim evānnādaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.3 agnim evānnapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 4.7 agnim eva rasavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 5.5 agnim eva vasumantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 1.3 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 1.10 indram evendriyāvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 2.5 indram eva gharmavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 3.1 upadhāvati /
TS, 2, 2, 7, 4.3 indram evāṃhomucaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 4.6 indram eva vaimṛdhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.3 indram eva trātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.7 indram evārkāśvamedhavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 1.2 indram evānvṛjuṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 1.7 indrāṇīṃ eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 2.6 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.2 indram eva dātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.6 indram eva pradātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 5.2 indram eva sutrāmāṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 5.7 sa prajāpatim upādhāvat /
TS, 2, 2, 8, 6.4 sa prajāpatim punar upādhāvat /
TS, 2, 2, 8, 6.7 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 11, 1.2 indraṃ caiva marutaś ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 3.7 indraṃ caiva viśvāṃś ca devānt svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 4.7 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 5.7 sa indraḥ prajāpatim upādhāvat /
TS, 2, 3, 9, 2.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 5, 2, 2.7 sa prajāpatim upādhāvat /
TS, 3, 4, 3, 3.1 bhāgadheyenopadhāvati /
TS, 3, 4, 3, 4.3 sarasvatīm eva svena bhāgadheyenopadhāvati /
TS, 6, 1, 5, 2.0 te 'nyonyam upādhāvan //
TS, 6, 4, 6, 5.0 te devā bibhyata indram upādhāvan //
TS, 6, 5, 10, 11.0 yad āgrayaṇa upadasyet kalaśād gṛhṇīyād yathā pitā putraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 5, 10, 13.0 yathā putraḥ pitaraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 6, 11, 15.0 sa prajāpatim upādhāvat //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.4 sa striya upādhāvad asyai me bhrūṇahatyāyai tṛtīyaṃ bhāgaṃ pratigṛhṇīteti /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 4, 6, 6, 7.3 tat savitāram prasavāyopadhāvati /
ŚBM, 4, 6, 6, 8.2 tat savitāram prasavāyopadhāvati /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 13, 8, 4, 2.3 te hainam amuṣmiṃl loke 'kṣite kulye upadhāvataḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 1.2 te devāḥ prajāpatim upādhāvan //
Mahābhārata
MBh, 1, 151, 13.17 upadhāvad bakaścāpi pārthaṃ pārthivasattama /
MBh, 3, 255, 33.2 prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ //
MBh, 8, 5, 82.2 pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ //
MBh, 12, 330, 47.1 atha rudra upādhāvat tāvṛṣī tapasānvitau /
MBh, 13, 128, 3.1 yato yataḥ sā sudatī mām upādhāvad antike /
MBh, 14, 21, 14.3 prajāpatim upādhāvat prasīda bhagavann iti //
MBh, 16, 4, 32.2 tadantaram upādhāvanmokṣayiṣyañśineḥ sutam //
Nāradasmṛti
NāSmṛ, 2, 1, 175.2 sthānāt sthānāntaraṃ gacched ekaikaṃ copadhāvati //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 7, 56.1 rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ /
BhāgPur, 4, 8, 74.2 abbhakṣa uttamaślokam upādhāvat samādhinā //
BhāgPur, 10, 3, 23.3 devakī tamupādhāvatkaṃsādbhītā suvismitā //
BhāgPur, 11, 3, 39.1 aṇḍeṣu peśīṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra /
Hitopadeśa
Hitop, 4, 16.6 tato biḍālas taṃ mūṣikaṃ khāditum upadhāvati /
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 3.0 prajāpatim upādhāvan //
KaṭhĀ, 2, 4, 4.0 tāḥ prajāpatim upādhāvan //
KaṭhĀ, 3, 4, 258.0 te prajāpatim upādhāvan //