Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Mahābhārata
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāvyālaṃkāra
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 1, 4, 7.0 vṛtraṃ vā eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 8, 26, 8.0 tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 16, 28, 6.0 atriṃ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyaṃ brahmavarcasam annādyam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 16.0 somejyā mopanamed iti //
JaimGS, 1, 19, 30.0 yajño mopanamed iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 5.1 tata evainaṃ yajña upanaṃsyati //
JUB, 1, 14, 7.1 tā asmai tṛptās tathā kariṣyanti yathainaṃ yajña upanaṃsyatīti /
Jaiminīyabrāhmaṇa
JB, 1, 229, 34.0 paṅktiṣu yajñakāmo yaḥ kāmayeta punar mā yajña upanamed iti //
JB, 1, 229, 36.0 punar evainaṃ yajña upanamati //
JB, 1, 285, 27.0 yo hy eva paśumān bhavati taṃ yajña upanamati //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 21.0 punar mā vasu vittam upanamatviti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
Kāṭhakasaṃhitā
KS, 10, 9, 18.0 mahāyajño mopanamed iti //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 11, 10.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 29.0 tato vai taṃ paśavaḥ punar upānaman //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 29.0 netaram upanamati //
MS, 1, 4, 11, 36.0 netaram upanamati //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.14 yadaivainaṃ yajña upanamet /
TB, 1, 1, 9, 7.6 yady enaṃ saṃvatsare nopanamet /
TB, 1, 1, 9, 8.4 nainam agnir upanamet /
TB, 2, 2, 1, 5.9 yad evainaṃ tatropanamati /
TB, 3, 1, 4, 15.5 kṣipram enaṃ sa kāma upanamati /
TB, 3, 1, 5, 15.5 kṣipram enaṃ sa kāma upanamati /
Taittirīyasaṃhitā
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 4, 10.1 tato vai tām annādyam upānamat //
TS, 2, 1, 3, 4.1 rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 3, 5.5 indrāya vajriṇe lalāmam prāśṛṅgam ālabheta yam alaṃ rājyāya santaṃ rājyaṃ nopanamet /
TS, 2, 1, 8, 3.3 vaiṣṇavaṃ vāmanam ālabheta yaṃ yajño nopanamet /
TS, 2, 1, 9, 1.1 varuṇaṃ suṣuvāṇam annādyaṃ nopānamat /
TS, 2, 1, 9, 1.3 tāṃ svāyai devatāyā ālabhata tato vai tam annādyam upānamat /
TS, 2, 1, 9, 1.4 yam alam annādyāya santam annādyaṃ nopanamet sa etāṃ vāruṇīṃ kṛṣṇāṃ vaśām ālabheta /
TS, 2, 2, 3, 1.1 agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet /
TS, 2, 2, 7, 5.5 indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nirvaped yam mahāyajño nopanamet /
TS, 5, 2, 6, 43.1 śamyum bārhaspatyam medho nopānamat //
TS, 6, 1, 6, 19.0 tasmāt paśumantaṃ dīkṣopanamati //
TS, 6, 3, 3, 5.3 yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ /
TS, 6, 3, 3, 5.3 yaḥ pratyaṅṅ upanatas taṃ vṛścet sa hi medham abhy upanataḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vasiṣṭhadharmasūtra
VasDhS, 23, 13.1 akāmatopanataṃ madhu vājasaneyake na duṣyatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 14.0 tasyāpi dharmopanatasya //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 11.0 agram āhavanīyam upanataṃ yūpasyāvanataṃ mūlam //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 19.4 taṃ kṣipre yajña upanamati /
ŚBM, 2, 1, 4, 21.4 taṃ kṣipre yajña upanamati /
ŚBM, 3, 1, 1, 3.2 dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate kāmaṃ ha dakṣiṇataḥ syād evamuttarata etaddha tveva samṛddhaṃ devayajanaṃ yasya devayajanamātram paścātpariśiṣyate kṣipre haivainam uttarā devayajyopanamatīti nu devayajanasya //
Arthaśāstra
ArthaŚ, 1, 14, 3.1 svayam upahataḥ viprakṛtaḥ pāpakarmābhikhyātaḥ tulyadoṣadaṇḍenodvignaḥ paryāttabhūmiḥ daṇḍenopanataḥ sarvādhikaraṇasthaḥ sahasopacitārthaḥ tatkulīno vāśaṃsuḥ pradviṣṭo rājñā rājadveṣī ca iti bhītavargaḥ //
Aṣṭasāhasrikā
ASāh, 10, 23.10 yānyapi ca tato'nyānyapi sūtrāṇi enāmeva prajñāpāramitāmabhivadanti tāni caiṣāṃ svayamevopagamiṣyanti upapatsyante upanaṃsyante ca /
ASāh, 10, 23.12 tato'nyāni ca sūtrāṇi prajñāpāramitāpratisaṃyuktāni tasya svayamevopagamiṣyanti upapatsyante upanaṃsyante ceti //
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
Mahābhārata
MBh, 1, 92, 40.1 bhāgyopanatakāmasya bhāryevopasthitābhavat /
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam /
MBh, 8, 64, 27.2 pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca //
MBh, 12, 138, 30.1 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati /
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
Bhallaṭaśataka
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 264.1 ayatnopanatā ceyaṃ na pratyākhyātum arhati /
BKŚS, 21, 70.1 tat sukhopanataṃ caitad anindyam atibhūri ca /
Daśakumāracarita
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
Harṣacarita
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Kāvyālaṃkāra
KāvyAl, 3, 11.2 vihāyopanataṃ rājyaṃ yathā vanamupāgamat //
Meghadūta
Megh, Uttarameghaḥ, 31.2 matsaṃbhogaḥ kathamupanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam //
Megh, Uttarameghaḥ, 40.2 śroṣyaty asmāt param avahitā saumya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃcid ūnaḥ //
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Nāradasmṛti
NāSmṛ, 2, 12, 54.2 aśulkopanatāyāṃ tu kṣetrikasyaiva tat phalam //
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Bhāgavatapurāṇa
BhāgPur, 4, 27, 25.2 yallokaśāstropanataṃ na rāti na tadicchati //
Kathāsaritsāgara
KSS, 1, 5, 2.2 akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet //
KSS, 2, 4, 138.1 purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
KSS, 2, 5, 149.2 svapāpopanate magnamavīcāviva khātake //
KSS, 3, 4, 278.2 dhyātopanatamāgneyaṃ khaḍgaṃ bibhratkareṇa saḥ //
KSS, 3, 4, 329.2 kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat //
KSS, 3, 6, 5.1 ākrāntopanatastveṣa bhṛśaṃ saṃmānitas tvayā /
KSS, 4, 2, 9.2 babhūva sā dohadinī prasaṅgopanatāsu ca //
KSS, 6, 1, 94.2 bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat //
Āryāsaptaśatī
Āsapt, 2, 648.2 pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ //
Kokilasaṃdeśa
KokSam, 1, 10.2 kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya //