Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Suśrutasaṃhitā

Aitareyabrāhmaṇa
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
Atharvaprāyaścittāni
AVPr, 6, 2, 9.0 vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopanahyāmi //
Jaiminīyabrāhmaṇa
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
Kauśikasūtra
KauśS, 2, 2, 16.0 jihvāyā utsādyam akṣyoḥ paristaraṇaṃ mastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati //
KauśS, 6, 1, 28.0 āvraskāt pāṃsūn palāśam upanahya bhraṣṭre 'bhyasyati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
KātyŚS, 15, 9, 28.0 vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena //
Kāṭhakasaṃhitā
KS, 11, 10, 36.0 vṛṣṭyai tvopanahyāmīti //
KS, 11, 10, 47.0 kṛṣṇājina upanahyati //
KS, 19, 5, 26.0 varuṇamenir vā eṣa upanaddhaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 1, 36.0 ye kṛṣṇās tān kṛṣṇājina upanahya nidadhyāt //
MS, 2, 4, 7, 1.12 vṛṣṭyai tvopanahyāmi /
MS, 2, 4, 8, 19.0 vṛṣṭyai tvopanahyāmīti //
MS, 2, 4, 8, 20.0 vṛṣṭyai hy upanahyati //
MS, 3, 7, 4, 2.42 yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati /
MS, 3, 7, 4, 2.42 yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati /
MS, 3, 7, 4, 2.44 kṣaumam upanahyati /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 1.0 yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
Taittirīyasaṃhitā
TS, 5, 1, 5, 21.1 anuṣṭubhopanahyati //
TS, 5, 1, 5, 26.1 vāruṇo vā agnir upanaddhaḥ //
TS, 5, 1, 5, 88.1 varuṇo vā eṣa yajamānam abhyaiti yad agnir upanaddhaḥ //
TS, 5, 1, 6, 1.1 vāruṇo vā agnir upanaddhaḥ //
TS, 6, 1, 9, 59.0 vāsasopanahyati //
TS, 6, 1, 9, 63.0 prāṇāya tvety upanahyati //
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 49.0 varuṇo vā eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ //
TS, 6, 6, 9, 8.0 upanaddhasya gṛhṇāty atimuktyai //
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 18.1 medo mūta upanahyati //
VārŚS, 1, 7, 4, 74.1 mūta upanahya vṛkṣa āsajati rudraiṣa te bhāga ity ubhayataḥ //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 3, 1, 1, 34.0 saptadaśoṣapuṭān aśvatthaparṇeṣūpanaddhāṃś caturaś caturaḥ pañcaikasmin //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 20, 10.1 ye kṛṣṇās tān kṛṣṇājina upanahya nidhāya haviṣkṛtā vācaṃ visṛjyopa preta marutaḥ sudānava iti yajamānam abhyaiti //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.1 tāndvayormūtakayorupanahya /
ŚBM, 5, 2, 1, 17.1 āśvattheṣu palāśeṣūpanaddhā bhavanti /
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 6, 4, 3, 7.1 athainamupanahyati /
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 3.0 yajñopavītaṃ kṛtvā yajñopavītam asi yajñasya tvopavītenopanahyāmīti //
Carakasaṃhitā
Ca, Sū., 14, 37.1 carmabhiścopanaddhavyaḥ salomabhirapūtibhiḥ /
Mahābhārata
MBh, 5, 144, 12.1 upanahya parair vairaṃ ye māṃ nityam upāsate /
Suśrutasaṃhitā
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //