Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kāmasūtra
Viṣṇusmṛti
Mṛgendraṭīkā

Avadānaśataka
AvŚat, 2, 3.2 tato yaśomatyā dārikayā bhagavān saśrāvakasaṃghaḥ śvo 'ntargṛhe bhaktenopanimantritaḥ /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
AvŚat, 8, 4.1 dakṣiṇapañcālarājenāpi bhagavān saśrāvakasaṃghas traimāsyaṃ śatarasenāhāreṇopanimantritaḥ śatasahasreṇa ca vastreṇācchāditaḥ /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 16, 6.4 tatas tena rājñā ītipraśamanahetor bhagavān śrāvakasaṃghatraimāsye bhaktenopanimantritaḥ /
AvŚat, 17, 5.3 yannu vayaṃ rājānaṃ vijñāpya bhagavantaṃ saśrāvakasaṃghaṃ nagarapraveśenopanimantrayemahīti /
AvŚat, 17, 5.4 yāvat tair gāndharvikair labdhānujñair bhagavān saśrāvakasaṃgho nagarapraveśenopanimantritaḥ /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
Buddhacarita
BCar, 1, 54.1 evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat /
BCar, 7, 9.1 tataḥ sa tairāśramibhiryathāvadabhyarcitaścopanimantritaśca /
Lalitavistara
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
Mahābhārata
MBh, 1, 99, 2.1 brāhmaṇo guṇavān kaścid dhanenopanimantryatām /
MBh, 3, 261, 15.2 sambhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām //
Rāmāyaṇa
Rām, Yu, 109, 4.2 harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya //
Divyāvadāna
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 2, 478.0 upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum //
Divyāv, 7, 23.0 tena samākhyātam anāthapiṇḍadena gṛhapatinopanimantrita iti //
Divyāv, 13, 206.1 atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 18, 171.1 tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgha upanimantritaḥ //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Divyāv, 18, 361.1 tatra dīpena rājñā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 363.1 tena tasya dūto 'nupreṣita āgaccha iha mayā dīpaṃkaraḥ samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 396.1 tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 598.1 kathameṣa śakyaṃ ghātayituṃ tatastayoḥ saṃcintya taṃ gṛhamenamupanimantrayitvā bhuñjānaṃ ghātayāmaḥ //
Divyāv, 18, 599.1 tatastayorevaṃ saṃcintya so 'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ //
Divyāv, 19, 458.1 sa saṃlakṣayate bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 477.1 upanimantrito 'smi mahārāja tvatprathamato 'naṅgaṇena gṛhapatinā //
Divyāv, 19, 482.1 sa kathayati deva mayā vipaśyī samyaksambuddhastvatprathamata upanimantritaḥ //
Kāmasūtra
KāSū, 5, 4, 4.2 āsane copanimantrayate /
Viṣṇusmṛti
ViSmṛ, 69, 4.1 nopanimantritaḥ śrāddhe //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //