Occurrences

Bṛhadāraṇyakopaniṣad
Kauṣītakibrāhmaṇa
Avadānaśataka
Lalitavistara
Divyāvadāna
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.8 tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim /
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 41.0 sa prācyaṃ dakṣiṇasya havirdhānasyottaraṃ vartmopaniśrayīta //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 14.1 tasmāt tarhi bhikṣava evaṃ śikṣitavyaṃ yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 11, 5.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 12, 6.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 13, 8.16 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 6.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 6.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 7.6 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 17, 16.4 atha sa bhagavāṃs tad udyānaṃ praviśya rājānugrahārtham anyatamaṃ vṛkṣam upaniśritya niṣaṇṇaḥ /
AvŚat, 17, 17.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 18, 6.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 7.5 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 20, 13.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
AvŚat, 21, 5.4 śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ /
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
Divyāvadāna
Divyāv, 2, 677.0 buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati //
Divyāv, 11, 92.1 sa bandhumatīṃ rājadhānīmupaniśritya viharati anyatamasmin vanaṣaṇḍe //
Divyāv, 17, 100.1 gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya //
Divyāv, 17, 102.1 āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 104.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate //
Divyāv, 18, 275.1 sa ca kṣemāvatīṃ rājadhānīmupaniśritya viharati //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 50.1 āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //