Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 8.1 athopaniṣkramya vyāhṛtīr japitvā diśām anumantraṇaṃ japati /
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 12.1 athoditeṣu nakṣatreṣūpaniṣkramya dhruvam arundhatīṃ ca darśayati //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
BaudhGS, 2, 8, 30.1 athopaniṣkramya jyeṣṭhāvakāśe jyeṣṭhābhyāṃ svāhā karaskarāvakāśe karaskarābhyāṃ svāhā iti //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 11.0 athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 7.0 upaniṣkramya sthaṇḍila evaitā āhutīr juhoti //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 13, 14.0 gṛhād upaniṣkramyāhne svāhā rātryai svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 7, 23, 1.0 upaniṣkramya hṛdayaśūlena caranti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 8.0 hutvopotthāyopaniṣkramya dhruvaṃ darśayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 11.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramya /
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 52.0 ūrdhvaṃ trirātrāt prācīṃ vodīcīṃ vā diśam upaniṣkramya palāśaṃ gatvā vyāhṛtibhir abhyajya sthālīpākeneṣṭvā yajñopavītaṃ daṇḍam ityudasya pratyeyāt //
Kauśikasūtra
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
Kauṣītakibrāhmaṇa
KauṣB, 5, 9, 16.0 atha yat prāñca upaniṣkramya ādityam upatiṣṭhante //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 4.0 juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
Vārāhagṛhyasūtra
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
Āpastambagṛhyasūtra
ĀpGS, 6, 12.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvam arundhatīṃ ca darśayati //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ vā diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 5.2 adhvaryur upaniṣkramya pṛcchati śṛtaṃ haviḥ śamitāriti śṛtam ityāha tad devānām ity upāṃśvadhvaryuḥ //
ŚBM, 4, 6, 9, 10.1 te prāñca upaniṣkrāmanti /
ŚBM, 4, 6, 9, 15.1 te prāñca upaniṣkrāmanti /
ŚBM, 4, 6, 9, 23.1 te 'stamite prāñca upaniṣkrāmanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 33.0 atha dakṣiṇāvṛd upaniṣkrāmati //
Mahābhārata
MBh, 1, 71, 48.1 putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta /
MBh, 2, 26, 12.2 upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ //
MBh, 12, 46, 32.1 sātyakistūpaniṣkramya keśavasya samīpataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 18, 12.0 yathāprapannam upaniṣkramyedam āpa iti tṛcena cātvāla upaspṛśyotsṛjyete //
ŚāṅkhŚS, 5, 20, 7.0 śaṃyor ukte yathāprapannam upaniṣkramyotsṛjyate maitrāvaruṇaḥ //