Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 3.0 upanayata medhyā dura āśāsānā medhapatibhyām medham iti //
Atharvaveda (Paippalāda)
AVP, 4, 40, 2.1 bāhuṃ vatsam upanayan pātre gāṃ duhann abravīt /
Atharvaveda (Śaunaka)
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 7.2 tadaṣṭameṣu brāhmaṇamupanayīta //
BaudhDhS, 1, 16, 14.1 tam upanayet ṣaṣṭhaṃ yājayet //
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 2, 17, 15.1 ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 9.1 atha yacchūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ //
BaudhGS, 1, 7, 2.1 upanītamātro vratānucārī vedānāṃ kiṃcid adhītya brāhmaṇaḥ //
BaudhGS, 2, 5, 2.1 garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 6, 17.1 yasminn agnāv upanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gṛhyāni karmāṇi kriyante //
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 6.0 garbhāṣṭameṣu brāhmaṇam upanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
Chāndogyopaniṣad
ChU, 4, 4, 5.5 tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 1.0 garbhāṣṭameṣu brāhmaṇam upanayet //
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
GobhGS, 3, 1, 13.0 nācariṣyantaṃ saṃvatsaram upanayet //
Gopathabrāhmaṇa
GB, 1, 1, 28, 12.0 sa ebhya upanīya provāca //
GB, 1, 2, 4, 21.0 taṃ ha sma tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam iti //
GB, 1, 2, 6, 15.0 samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 2.0 saptavarṣaṃ brāhmaṇamupanayīta //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
JaimGS, 1, 12, 2.0 nāti ṣoḍaśam upanayīta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
Kauśikasūtra
KauśS, 2, 1, 19.0 upanītaṃ vācayati vārṣaśatikaṃ karma //
KauśS, 2, 8, 31.0 indra kṣatram iti kṣatriyam upanayīta //
KauśS, 2, 8, 33.0 kathaṃ nu tam upanayīta yan na vācayet //
KauśS, 7, 6, 11.0 ārṣeyaṃ mā kṛtvā bandhumantam upanaya //
KauśS, 7, 6, 12.0 ārṣeyaṃ tvā kṛtvā bandhumantam upanayāmīti //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 14, 3, 1.1 abhijiti śiṣyān upanīya śvo bhūte saṃbhārān saṃbharati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 7, 7.0 daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyādura āśāsānā medhapatibhyāṃ medham iti //
Khādiragṛhyasūtra
KhādGS, 2, 4, 1.0 aṣṭame varṣe brāhmaṇamupanayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 16.1 devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau /
KāṭhGS, 41, 16.3 kas tvā kam upanaye 'sau kāya tvā paridadāmi /
KāṭhGS, 41, 24.1 adhīte haiteṣāṃ vedānām ekaṃ dvau trīn sarvān vā yam evaṃ vidvān upanayata iti śrutiḥ //
Mānavagṛhyasūtra
MānGS, 1, 22, 5.7 kas tvā kam upanayate /
MānGS, 1, 22, 18.2 yam evaṃ vidvāṃsam upanayatīti śrutiḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 1.0 aṣṭavarṣaṃ brāhmaṇam upanayed garbhāṣṭame vā //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 7.3 tān etābhir eva devatābhir upānayan /
TB, 3, 1, 4, 7.4 etābhir ha vai devatābhir dviṣantaṃ bhrātṛvyam upanayati /
Taittirīyasaṃhitā
TS, 6, 6, 4, 24.0 asurā vai devān dakṣiṇata upānayan //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 6.0 niṣekād ā jātakātsaṃskṛtāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadhyayanād brāhmaṇaḥ //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 5.0 anena vāśvamedhāvabhṛthasnānena vā vrātyastomena veṣṭvā punargarbhādhānādisaṃskārānkṛtvā śuddhā upaneyāḥ sāvitrīpatitā bhavantīti vijñāyate //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 3, 21, 2.0 upanītasya ca tattadvratasūktāni //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 3, 21.1 upanīya kṛtsnaṃ vedam adhyāpayet sa ācāryaḥ //
VasDhS, 11, 49.1 garbhāṣṭameṣu brāhmaṇam upanayīta //
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
Vārāhagṛhyasūtra
VārGS, 5, 1.1 garbhāṣṭameṣu brāhmaṇamupanayet /
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 11.0 tamasaḥ vā eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
Āpastambagṛhyasūtra
ĀpGS, 10, 2.1 garbhāṣṭameṣu brāhmaṇam upanayīta //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 1.0 aṣṭame varṣe brāhmaṇam upanayet //
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 20, 8.0 kasya brahmacāryasi prāṇasya brahmacāryasi kastvā kam upanayate kāya tvā paridadāmīti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 1.0 garbhāṣṭameṣu brāhmaṇam upanayeta //
ŚāṅkhGS, 2, 1, 10.0 nainān upanayeyuḥ //
ŚāṅkhGS, 2, 1, 25.0 yenābaddhenopanayetācāryādhīnaṃ tat //
ŚāṅkhGS, 2, 1, 26.0 parivāpyopaneyaḥ syāt //
ŚāṅkhGS, 2, 1, 29.0 tiṣṭhaṃs tiṣṭhantam upanayet //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 7.0 taṃ hovācājātaśatruḥ pratilomarūpam eva tan manye yat kṣatriyo brāhmaṇam upanayeta //
Ṛgveda
ṚV, 1, 121, 9.1 tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā /
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
Arthaśāstra
ArthaŚ, 2, 9, 16.1 sa ced rājārtham upanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 9, 17.1 yaḥ samudayaṃ vyayam upanayati sa puruṣakarmāṇi bhakṣayati //
ArthaŚ, 2, 10, 10.1 sukhopanītacāruarthaśabdābhidhānaṃ mādhuryam //
ArthaŚ, 2, 15, 2.1 sītādhyakṣopanītaḥ sasyavarṇakaḥ sītā //
Avadānaśataka
AvŚat, 17, 4.3 sahacittotpādāt pañcaśikho gandharvaputraḥ saptagandharvasahasraparivṛto bhagavantaṃ yathāvad abhyarcya bhagavato vaiḍūryadaṇḍāṃ vīṇām upanayati sma /
AvŚat, 20, 1.13 supriyapañcaśikhatumbaruprabhṛtīni cānekāni gandharvasahasrāṇy upanītāni ye vicitrair vādyaviśeṣair vādyaṃ kurvanti divyaṃ ca sudhābhojanam /
Aṣṭasāhasrikā
ASāh, 11, 1.74 kevalamātmadamaśamathaparinirvāṇamevopanayanti tathārūpān sūtrāntān paryeṣyante tathā ca śikṣitavyaṃ maṃsyante /
Buddhacarita
BCar, 8, 44.2 upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani //
Lalitavistara
LalVis, 6, 47.3 api tu khalu punarmārṣā bhagavatsamīpamupanītaṃ drakṣyāmaḥ /
LalVis, 6, 48.9 sa ca tathāgatasyāntika upanīto 'tīva bhāsate tapati virocate sma /
LalVis, 7, 96.11 nānākudṛṣṭigrahaṇapraskandhānāṃ sattvānāṃ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati /
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 8, 2.2 rājā āha sādhu upanīyatāṃ kumāraḥ /
LalVis, 8, 3.1 tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 8, 11.2 ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti //
LalVis, 10, 1.2 tadā māṅgalyaśatasahasraiḥ lipiśālām upanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇair hiraṇyasuvarṇaparipūrṇaiśca /
LalVis, 10, 1.9 anenaivaṃrūpeṇa vyūhena bodhisattvo lipiśālāmupanīyate sma //
Mahābhārata
MBh, 1, 2, 191.3 kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām /
MBh, 1, 39, 25.3 upaninyustathā rājñe darbhān āpaḥ phalāni ca //
MBh, 1, 39, 28.2 tāpasair upanītāni phalāni sahitā mayā //
MBh, 1, 71, 41.5 tam abravīt kena pathopanīto mamodare tiṣṭhasi brūhi vipra /
MBh, 1, 114, 2.2 jānatī dharmam agryaṃ vai mantrair vaśam upānayat /
MBh, 1, 176, 9.8 tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat /
MBh, 1, 190, 11.2 yudhiṣṭhiraṃ cāpyupanīya mantravin niyojayāmāsa sahaiva kṛṣṇayā //
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 2, 28, 18.1 nīlasya rājñaḥ pūrveṣām upanītaśca so 'bhavat /
MBh, 2, 33, 25.2 atha caiṣāṃ variṣṭhāya samarthāyopanīyatām //
MBh, 2, 33, 26.3 upanīyamānaṃ yuktaṃ ca tanme brūhi pitāmaha //
MBh, 2, 34, 18.1 atha vā kṛpaṇair etām upanītāṃ janārdana /
MBh, 2, 47, 8.2 upaninyur mahārāja hayān gāndhāradeśajān //
MBh, 3, 36, 5.2 āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati //
MBh, 3, 78, 1.3 mahatyā senayā rājā damayantīm upānayat //
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 188, 91.2 sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati //
MBh, 5, 36, 33.1 śraddhayā parayā rājann upanītāni satkṛtim /
MBh, 5, 89, 13.2 tvadartham upanītāni nāgrahīstvaṃ janārdana //
MBh, 6, 115, 39.2 upadhānaṃ kuruśreṣṭha phalgunopanayasva me /
MBh, 6, 116, 12.1 upanītaṃ ca tad dṛṣṭvā bhīṣmaḥ śāṃtanavo 'bravīt /
MBh, 7, 10, 22.2 mahendrabhavanād vīraḥ pārijātam upānayat //
MBh, 7, 102, 25.2 rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat //
MBh, 12, 104, 10.3 vaśaṃ copanayecchatrūnnihanyācca puraṃdara //
MBh, 12, 112, 49.2 sacivenopanītaṃ te viduṣā prājñamāninā //
MBh, 12, 282, 1.3 prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā //
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 12, 329, 15.3 tair asya bhujagaiḥ pīḍyamānaḥ kaṇṭho nīlatām upanītaḥ /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 13, 14, 78.2 āvayoḥ kṣīram ityeva pānārtham upanīyate //
MBh, 13, 21, 1.3 tailaṃ divyam upādāya snānaśāṭīm upānayat //
MBh, 13, 75, 4.1 purā goṣūpanītāsu goṣu saṃdigdhadarśinā /
MBh, 13, 83, 24.2 pramāṇam upanītā vai sthitiśca na vicālitā //
MBh, 13, 131, 34.2 upanīto vrataparo dvijo bhavati satkṛtaḥ //
MBh, 14, 94, 21.2 yathopanītair yaṣṭavyam iti provāca pārthivaḥ //
MBh, 15, 25, 6.2 gāndhārīṃ ca pṛthā rājan gaṅgātīram upānayat //
Manusmṛti
ManuS, 2, 49.1 bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ /
ManuS, 2, 69.1 upanīya guruḥ śiṣyaṃ śikṣayet śaucam āditaḥ /
ManuS, 2, 140.1 upanīya tu yaḥ śiṣyaṃ vedam adhyāpayed dvijaḥ /
ManuS, 3, 225.1 ubhayor hastayor muktaṃ yad annam upanīyate /
ManuS, 3, 228.1 upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
Rāmāyaṇa
Rām, Bā, 38, 9.2 hartāraṃ jahi kākutstha hayaś caivopanīyatām //
Rām, Ay, 44, 13.2 arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha //
Rām, Ay, 48, 16.2 upānayata dharmātmā gām arghyam udakaṃ tataḥ //
Rām, Ay, 59, 4.2 upaninyus tathāpy anyāḥ kumārībahulāḥ striyaḥ //
Rām, Ār, 52, 25.2 pravṛttir upanetavyā kiṃ karotīti tattvataḥ //
Rām, Ki, 1, 25.2 pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati //
Rām, Su, 56, 111.1 rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan /
Rām, Yu, 50, 6.2 tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat //
Rām, Yu, 102, 30.2 rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat //
Rām, Utt, 13, 16.1 tasyopanīte paryaṅke varāstaraṇasaṃvṛte /
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 45, 7.2 śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ //
Saundarānanda
SaundĀ, 15, 69.1 yathā ca svacchandādupanayati karmāśrayasukhaṃ suvarṇaṃ karmāro bahuvidhamalaṅkāravidhiṣu /
SaundĀ, 16, 63.2 tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya //
SaundĀ, 17, 71.1 yenāhaṃ girimupanīya rukmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena /
Śira'upaniṣad
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 16.2 durvyavasthitatantrīkāṃ vīṇāṃ mahyam upānayat //
Daśakumāracarita
DKCar, 1, 1, 57.2 lolālako bālako 'pi śabarairādāya kutracid upānīyata /
DKCar, 1, 2, 5.2 bhavadaṃsopanītaṃ yajñopavītaṃ bhūsurabhāvaṃ dyotayati /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 2, 152.1 avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 8, 222.0 atha galati madhyarātre varṣavaropanītamahārharatnabhūṣaṇapaṭṭanivasanau tadbilamāvāṃ praviśya tūṣṇīmatiṣṭhāva //
Divyāvadāna
Divyāv, 3, 80.0 amātyaiḥ stokāḥ karapratyāyā upanītāḥ //
Divyāv, 3, 81.0 mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 370.0 tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Harivaṃśa
HV, 23, 79.2 upaninyur mahābhāgāṃ duhitṛtvāya jāhnavīm //
Harṣacarita
Harṣacarita, 1, 85.1 raṇaraṇakopanītaprajāgarā cānimīlitalocanaiva tāṃ niśāmanayat //
Harṣacarita, 1, 113.1 prathamadarśane copāyanamivopanayati sajjanaḥ praṇayam //
Kirātārjunīya
Kir, 1, 39.1 puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā /
Kir, 3, 42.1 vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ /
Kir, 9, 64.1 baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye /
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 65.1 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
KumSaṃ, 7, 36.2 ātmānam āsannagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa //
KumSaṃ, 7, 72.2 nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam //
KumSaṃ, 7, 76.1 tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrtiḥ /
Kāmasūtra
KāSū, 5, 5, 15.1 anyena vā prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
KāSū, 6, 3, 2.9 taiśca pūrvam āhṛtā guravo 'bhihārāḥ pūrvam upanītāḥ pūrvaṃ śrāvitāḥ syuḥ /
Kūrmapurāṇa
KūPur, 2, 12, 53.1 bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ /
KūPur, 2, 41, 26.2 upanīya yathāśāstraṃ vedamadhyāpayat sutam //
Laṅkāvatārasūtra
LAS, 2, 114.2 taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate //
Matsyapurāṇa
MPur, 25, 49.2 tamabravītkena cehopanīto mamodare tiṣṭhasi brūhi vatsa //
MPur, 49, 29.2 upaninyurbharadvājaṃ putrārthaṃ bharatāya vai //
MPur, 143, 20.1 yathopanītairyaṣṭavyamiti hovāca pārthivaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 108.2 kṛtakālopaneyaś ca yāvaddeyodyatas tathā //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Nid., 3, 22.2 nāḍībhir upanītasya mūtrasyāmāśayāntarāt //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
Tantrākhyāyikā
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 280.1 tan mamaitadavasthasyopanayatāhāram iti //
TAkhy, 1, 420.1 yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti //
TAkhy, 2, 99.1 upanīte ca tasmin kakṣyāṃ baddhvā saṃdaṣṭauṣṭhapuṭaḥ pṛṣṭavān //
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 9.1 manuṣyo hi kutaścinnimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāśca siddhīr āsādayati //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
Viṣṇusmṛti
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
ViSmṛ, 29, 6.1 nopanayet //
ViSmṛ, 54, 22.1 taṃ ca bhūyaścopanayet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 15.1 upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
YāSmṛ, 1, 34.2 upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ //
YāSmṛ, 3, 122.2 ṛgyajuḥsāmavihitaṃ sauraṃ dhāmopanīyate //
Abhidhānacintāmaṇi
AbhCint, 1, 66.1 dakṣiṇatvamupanītarāgatvaṃ ca mahārthatā /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 4.1 tatropanītabalayo raverdīpam ivādṛtāḥ /
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
BhāgPur, 4, 3, 9.2 ahaṃ ca tasmin bhavatābhikāmaye sahopanītaṃ paribarham arhitum //
BhāgPur, 4, 25, 37.2 mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ //
BhāgPur, 4, 27, 18.2 upanītaṃ baliṃ gṛhṇanstrījito nāvidadbhayam //
BhāgPur, 11, 1, 19.1 tac copanīya sadasi parimlānamukhaśriyaḥ /
BhāgPur, 11, 6, 17.1 tat tasthūṣaś ca jagataś ca bhavān adhīśo yan māyayotthaguṇavikriyayopanītān /
BhāgPur, 11, 8, 3.2 yadi nopanayed grāso mahāhir iva diṣṭabhuk //
BhāgPur, 11, 8, 23.1 sā svairiṇy ekadā kāntaṃ saṃketa upaneṣyatī /
Garuḍapurāṇa
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 94, 2.1 upanīya kuruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
GarPur, 1, 94, 20.1 upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ /
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
Gītagovinda
GītGov, 1, 53.1 viśveṣām anurañjanena janayan ānandam indīvaraśreṇīśyāmalakomalaiḥ upanayan aṅgaiḥ anaṅgotsavam /
GītGov, 4, 33.2 sukhayatu keśavapadam upanītam //
GītGov, 12, 10.1 adharasudhārasam upanaya bhāvini jīvaya mṛtam iva dāsam /
Hitopadeśa
Hitop, 4, 21.5 asti yad atrāvasthitenānena meghavarṇena rājñā yāvanti vastūni karpūradvīpasyottamāni tāvanty asmākam upanetavyāni /
Kathāsaritsāgara
KSS, 1, 2, 74.2 vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā //
KSS, 2, 5, 21.1 upanītapraharaṇaḥ svairaṃ vāsavadattayā /
KSS, 4, 1, 8.2 upaninye dvayor madhye sa svacittam ivāsavam //
KSS, 4, 2, 64.1 tatrāham upahārārtham upanīto nijasya taiḥ /
KSS, 5, 2, 156.2 rājñe sa ca tathetyuktvā taṃ nūpuram upānayat //
KSS, 5, 2, 187.1 striyā tayopanītaśca tām upetya tathāsthitām /
KSS, 5, 3, 230.1 upānayacca taṃ garbhaṃ tasmai siddhipradāyinam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 17.0 brahmacaryam uddiśyāgāṃ māmupanayasva ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 183.3 asmin kāle na doṣaḥ syāt sa yāvannopanīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.2 bhavatpūrvaṃ caredbhaikṣyamupanīto dvijottamaḥ /
Rasaratnasamuccaya
RRS, 8, 30.1 tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam /
Rasendracintāmaṇi
RCint, 8, 129.1 sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
Ānandakanda
ĀK, 2, 9, 22.2 sā somavallī rasabandhakarma karoti rākādivasopanītā //
Āryāsaptaśatī
Āsapt, 2, 71.1 aviralapatitāśru vapuḥ pāṇḍu snigdhaṃ tavopanītam idam /
Āsapt, 2, 118.1 upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ /
Āsapt, 2, 130.1 upanīya kalamakuḍavaṃ kathayati sabhayaś cikitsake halikaḥ /
Āsapt, 2, 137.1 upanīya priyamasamayavidaṃ ca me dagdhamānam apanīya /
Āsapt, 2, 195.1 gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ /
Āsapt, 2, 370.1 pavanopanītasaurabhadūrodakapūrapadminīlubdhaḥ /
Āsapt, 2, 398.1 balavadanilopanītasphuṭitanavāmbhojasaurabho madhupaḥ /
Āsapt, 2, 485.1 rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe /
Āsapt, 2, 560.1 śravaṇopanītaguṇayā samarpayantyā praṇamya kusumāni /
Āsapt, 2, 576.1 svayam upanītair aśanaiḥ puṣṇantī nīḍanirvṛtaṃ dayitam /
Śukasaptati
Śusa, 23, 30.8 piṇḍaṃ gṛhāṇa piṣa vāri yathopanītaṃ daivādbhavanti vipadaḥ kila sampado vā //
Haribhaktivilāsa
HBhVil, 1, 147.2 anupanītaśatam ekam ekenopanītena tatsamam /
HBhVil, 1, 147.3 upanītaśatam ekam ekena gṛhasthena tatsamam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 79.1 idaṃ vo mayā mahābhaiṣajyamupanītam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 10.1 upanīto 'si kālena saṅgrāme mama keśava /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 1.0 daivyāḥ śamitāra uta ca manuṣyā ārabhadhvam upanayata medhyā dura āśāsānā medhapatibhyāṃ medham //
ŚāṅkhŚS, 15, 15, 14.0 brāhmaṇaṃ surāpaṃ parikrīṇīyād iti bhakṣa upanīyate //