Occurrences

Bhāradvājaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Ratnaṭīkā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Sphuṭārthāvyākhyā
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Janmamaraṇavicāra
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Mahābhārata
MBh, 3, 155, 25.1 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā /
MBh, 13, 53, 20.1 atha sarvam upanyastam agrataścyavanasya tat /
MBh, 15, 12, 11.2 sāmādibhir upanyasya śamayet tānnṛpaḥ sadā //
Rāmāyaṇa
Rām, Ay, 9, 32.2 jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 84.2 tena śulkam upanyastaṃ duḥsaṃpādaṃ surair api //
BKŚS, 17, 73.1 anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ /
BKŚS, 17, 74.1 yadi rūpam upanyasyec chulkaṃ gṛhapatis tataḥ /
Daśakumāracarita
DKCar, 2, 3, 64.1 bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
Divyāvadāna
Divyāv, 1, 52.0 sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām //
Divyāv, 2, 48.0 yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām //
Divyāv, 3, 57.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 13, 59.1 tayā sa lipyakṣarācāryasyākṣarāṇi śikṣayitumupanyastaḥ //
Kirātārjunīya
Kir, 2, 3.2 sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 617.1 yadā mūlam upanyasya punar vādī krayaṃ vadet /
KātySmṛ, 1, 870.1 upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam /
Kāvyādarśa
KāvĀ, 1, 21.1 guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 46.1 vastu kiṃcid upanyasya nyasanāt tatsadharmaṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 134.2 tatkāraṇam upanyasya dāruṇaṃ jaladāgamam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 152.1 duṣkaraṃ jīvanopāyam upanyasyoparudhyate /
Kāvyālaṃkāra
KāvyAl, 1, 22.1 nāyakaṃ prāgupanyasya vaṃśavīryaśrutādibhiḥ /
KāvyAl, 4, 39.1 vijigīṣumupanyasya vatseśaṃ vṛddhadarśanam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Viṣṇupurāṇa
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 43.2 pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā //
BhāgPur, 3, 30, 15.1 āste 'vamatyopanyastaṃ gṛhapāla ivāharan /
Hitopadeśa
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 22.0 praśnamukhenāyaskāntanidarśanamupanyasya sarvāprāptagrāhakatvaṃ cakṣuḥśrotrasya sādhayati na sarvāprāptagrāhakaṃ cakṣuḥśrotram sarvāprāptagrahaṇaśaktihīnatvāt ayaskāntavat //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
Janmamaraṇavicāra
JanMVic, 1, 183.1 itareṣāṃ tu svaśāstrasamayopanyastānuṣṭhānam eva śreyaḥ tad alam anena //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //