Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 15.2 upapanno guṇopetair anvaśāsad vasuṃdharām //
Rām, Ay, 14, 9.1 taṃ tapantam ivādityam upapannaṃ svatejasā /
Rām, Ay, 35, 38.1 teṣāṃ vacaḥ sarvaguṇopapannaṃ prasvinnagātraḥ praviṣaṇṇarūpaḥ /
Rām, Ay, 66, 43.2 putraśokaparidyūnaḥ pañcatvam upapedivān //
Rām, Ay, 85, 2.2 pādyam arghyaṃ tathātithyaṃ vane yad upapadyate //
Rām, Ay, 92, 15.1 sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam /
Rām, Ay, 110, 15.1 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili /
Rām, Ār, 1, 10.1 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ /
Rām, Ār, 33, 25.2 dhanadhānyopapannāni strīratnair āvṛtāni ca //
Rām, Ār, 65, 18.1 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham /
Rām, Ki, 8, 2.2 upapannaguṇopetaḥ sakhā yasya bhavān mama //
Rām, Ki, 29, 38.1 arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām /
Rām, Ki, 35, 16.2 upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam //
Rām, Ki, 54, 2.2 vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate //
Rām, Ki, 57, 27.1 balavīryopapannānāṃ rūpayauvanaśālinām /
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Su, 1, 49.1 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat /
Rām, Su, 1, 119.2 pūjitaścopapannābhir āśīrbhir anilātmajaḥ //
Rām, Su, 7, 66.1 na tatra kācit pramadā prasahya vīryopapannena guṇena labdhā /
Rām, Su, 9, 38.2 na tu me manasaḥ kiṃcid vaikṛtyam upapadyate //
Rām, Su, 12, 22.2 mahārhair maṇisopānair upapannāstatastataḥ //
Rām, Su, 32, 28.1 vikrameṇopapannaśca yathā viṣṇur mahāyaśāḥ /
Rām, Su, 33, 76.2 upapannair abhijñānair dūtaṃ tam avagacchati //
Rām, Su, 39, 4.1 na cāsya kāryasya parākramād ṛte viniścayaḥ kaścid ihopapadyate /
Rām, Su, 53, 17.1 iti cintayatastasya nimittānyupapedire /
Rām, Yu, 11, 44.2 tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate //
Rām, Yu, 11, 46.2 arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate //
Rām, Yu, 11, 56.1 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara /
Rām, Yu, 23, 25.1 pravrajyām upapannānāṃ trayāṇām ekam āgatam /
Rām, Yu, 24, 7.2 vadhaśca puruṣavyāghre tasminn evopapadyate //
Rām, Yu, 31, 84.2 apare samaroddharṣād dharṣam evopapedire //
Rām, Yu, 36, 31.2 atisneho 'pyakāle 'sminmaraṇāyopapadyate //
Rām, Yu, 51, 29.1 alaṃ rākṣasarājendra saṃtāpam upapadya te /
Rām, Yu, 70, 24.2 tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate //
Rām, Yu, 99, 7.2 vināśastava rāmeṇa saṃyuge nopapadyate //
Rām, Yu, 109, 26.2 mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ //
Rām, Utt, 2, 8.2 krīḍantyo 'psarasaścaiva taṃ deśam upapedire //
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Rām, Utt, 52, 14.2 upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ //
Rām, Utt, 86, 15.2 upapannaṃ naraśreṣṭha tvayyeva bhuvi nānyataḥ //