Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 13, 2.1 yady ekahome sarvāṇi karmāṇy upapādayet pradhānādau dve dve mindāhutī juhuyāt //
Gautamadharmasūtra
GautDhS, 1, 2, 1.4 yathopapāditamūtrapurīṣo bhavati //
Aṣṭasāhasrikā
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
Carakasaṃhitā
Ca, Sū., 1, 62.1 viparītaguṇairdeśamātrākālopapāditaiḥ /
Ca, Sū., 1, 123.1 yogamāsāṃ tu yo vidyāddeśakālopapāditam /
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 28, 7.2 tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ /
Ca, Nid., 4, 49.1 tatra sādhyān pramehān saṃśodhanopaśamanairyathārhamupapādayaṃścikitsediti //
Ca, Vim., 1, 20.4 tatrāvaramadhyābhyāṃ sātmyābhyāṃ krameṇaiva pravaram upapādayet sātmyam /
Ca, Vim., 3, 8.0 viguṇeṣvapi khalveteṣu janapadoddhvaṃsakareṣu bhāveṣu bheṣajenopapādyamānānām abhayaṃ bhavati rogebhya iti //
Ca, Vim., 3, 12.2 bheṣajenopapādyante na bhavantyāturāstadā //
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Śār., 8, 4.1 athāpyetau strīpuṃsau snehasvedābhyām upapādya vamanavirecanābhyāṃ saṃśodhya krameṇa prakṛtimāpādayet /
Ca, Śār., 8, 42.3 tataḥ pratyāgataprāṇaṃ prakṛtibhūtam abhisamīkṣya snānodakagrahaṇābhyām upapādayet //
Ca, Indr., 6, 14.2 hīnavarṇabalāhāramauṣadhairnopapādayet //
Ca, Indr., 8, 4.2 yasya jantorna taṃ dhīro bheṣajenopapādayet //
Ca, Cik., 1, 26.1 pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ /
Ca, Cik., 3, 141.2 prāṇāvirodhinā cainaṃ laṅghanenopapādayet //
Ca, Cik., 3, 300.1 pibejjvarāgame yuktyā snehasvedopapāditaḥ /
Ca, Cik., 5, 113.1 sarvatra gulme prathamaṃ snehasvedopapādite /
Ca, Cik., 2, 4, 34.2 śucau ślakṣṇe samutkīrya mardanenopapādayet //
Mahābhārata
MBh, 1, 111, 19.1 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya /
MBh, 1, 166, 26.2 annārthī tvaṃ tam annena samāṃsenopapādaya //
MBh, 1, 172, 12.7 śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam /
MBh, 3, 12, 28.2 upapāditam adyeha cirakālānmanogatam //
MBh, 3, 65, 8.2 tarkayāmāsa bhaimīti kāraṇair upapādayan //
MBh, 3, 126, 21.1 anena vidhinā rājan mayaitad upapāditam /
MBh, 3, 153, 13.2 tan mayā bhīmasenasya prītayādyopapāditam //
MBh, 3, 184, 19.2 śreṣṭhāni yāni dvipadāṃ variṣṭha yajñeṣu vidvann upapādayanti /
MBh, 3, 203, 44.1 yato na gurur apyenaṃ cyāvayed upapādayan /
MBh, 3, 243, 19.1 bhūyaśca cārai rājendra pravṛttir upapāditā /
MBh, 3, 246, 26.2 tat sarvaṃ bhavatā sādho yathāvad upapāditam //
MBh, 3, 264, 5.2 tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya //
MBh, 5, 75, 8.1 sumantritaṃ sunītaṃ ca nyāyataścopapāditam /
MBh, 5, 77, 2.1 kṣetraṃ hi rasavacchuddhaṃ karṣakeṇopapāditam /
MBh, 5, 101, 24.2 nacirād vainateyena pañcatvam upapāditaḥ //
MBh, 6, 72, 9.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 6, 93, 15.2 duḥśāsana tathā kṣipraṃ sarvam evopapādaya //
MBh, 7, 89, 6.2 parīkṣya ca yathānyāyaṃ vetanenopapāditam //
MBh, 9, 55, 38.2 tvayā saha gadāyuddhaṃ tridaśair upapāditam //
MBh, 10, 2, 11.2 aphalaṃ dṛśyate loke samyag apyupapāditam //
MBh, 12, 8, 4.1 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām /
MBh, 12, 25, 20.1 sumantrite sunīte ca vidhivaccopapādite /
MBh, 12, 59, 119.1 samatāṃ vasudhāyāśca sa samyag upapādayat /
MBh, 12, 160, 8.1 tatastasyottaraṃ vākyaṃ svaravarṇopapāditam /
MBh, 12, 160, 33.2 vidhinā kalpadṛṣṭena yathoktenopapāditam //
MBh, 12, 173, 32.2 manuṣyā mānuṣair eva dāsatvam upapāditāḥ //
MBh, 12, 186, 14.2 kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet //
MBh, 12, 204, 10.2 kāryakāraṇasaṃyoge sa hetur upapāditaḥ //
MBh, 12, 286, 11.2 nākāraṇāt tad bhavati kāraṇair upapāditam //
MBh, 12, 286, 12.1 tathā śarīraṃ bhavati dehād yenopapāditam /
MBh, 12, 306, 23.2 yathābhilaṣitaṃ mārgaṃ tathā taccopapāditam //
MBh, 13, 101, 33.1 girisānuruhāḥ saumyā devānām upapādayet /
Manusmṛti
ManuS, 3, 96.2 vedatattvārthaviduṣe brāhmaṇāyopapādayet //
ManuS, 3, 206.2 dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet //
ManuS, 3, 212.1 agnyabhāve tu viprasya pāṇāv evopapādayet /
ManuS, 9, 35.3 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
ManuS, 9, 71.2 vyādhitāṃ vipraduṣṭāṃ vā chadmanā copapāditām //
ManuS, 9, 72.1 yas tu doṣavatīṃ kanyām anākhyāyopapādayet /
ManuS, 9, 240.1 apsu praveśya taṃ daṇḍaṃ varuṇāyopapādayet /
ManuS, 11, 76.1 sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 20.2 na sataścāsataśceti pūrvam evopapāditam //
Rāmāyaṇa
Rām, Ki, 43, 5.2 tad yathā labhyate sītā tattvam evopapādaya //
Rām, Ki, 54, 10.1 upāṃśudaṇḍena hi māṃ bandhanenopapādayet /
Rām, Su, 13, 38.2 tarkayāmāsa sīteti kāraṇair upapādayan //
Rām, Su, 35, 68.1 sa me hariśreṣṭha salakṣmaṇaṃ patiṃ sayūthapaṃ kṣipram ihopapādaya /
Rām, Su, 37, 30.2 bhaved āhavaśūrasya tathā tvam upapādaya //
Rām, Su, 54, 5.2 bhavatyāhavaśūrasya tattvam evopapādaya //
Rām, Su, 56, 140.1 etat sarvaṃ mayā tatra yathāvad upapāditam /
Rām, Su, 57, 13.2 kathaṃcin mṛgaśāvākṣī viśvāsam upapāditā //
Rām, Su, 57, 17.2 yad atra pratikartavyaṃ tat sarvam upapādyatām //
Rām, Su, 63, 15.2 sa mayā naraśārdūla viśvāsam upapāditā //
Rām, Su, 66, 15.2 bhavaty āhavaśūrasya tathā tvam upapādaya //
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 103, 2.2 pauruṣād yad anuṣṭheyaṃ tad etad upapāditam //
Saundarānanda
SaundĀ, 16, 20.2 abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 33.1 athainaṃ vāmitaṃ bhūyaḥ snehasvedopapāditam /
AHS, Sū., 18, 49.1 viricyate bhedanīyair bhojyais tam upapādayet /
AHS, Cikitsitasthāna, 1, 160.2 pibej jvarasyāgamane snehasvedopapāditaḥ //
AHS, Cikitsitasthāna, 7, 84.2 ucitenopacāreṇa sarvam evopapādayan //
AHS, Cikitsitasthāna, 14, 84.1 sarvatra gulme prathamaṃ snehasvedopapādite /
AHS, Utt., 2, 23.2 tatrāśu dhātrīṃ bālaṃ ca vamanenopapādayet //
AHS, Utt., 27, 23.2 saṃdadhīta vraṇān vaidyo bandhanaiścopapādayet //
AHS, Utt., 31, 18.1 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ upapādayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 109.2 yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ //
BKŚS, 18, 33.2 tvayaikena pratijñāyāḥ sāphalyam upapādyatām //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 21.8 tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi /
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
Divyāvadāna
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Kirātārjunīya
Kir, 6, 42.2 upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā //
Kāvyālaṃkāra
KāvyAl, 6, 29.1 siddho yaścopasaṃkhyānādiṣṭyā yaścopapāditaḥ /
Kūrmapurāṇa
KūPur, 2, 18, 111.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
KūPur, 2, 22, 48.1 agnyabhāve tu viprasya pāṇāvevopapādayet /
KūPur, 2, 22, 59.2 yātudhānā vilumpanti jalpatā copapāditam //
Liṅgapurāṇa
LiPur, 1, 9, 19.2 sparśasyādhigamo yastu vedanā tūpapāditā //
Meghadūta
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Suśrutasaṃhitā
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 22.2 ye tu karṇā na vardhante svedasnehopapāditāḥ //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Cik., 5, 7.2 tato vamanādibhir upakramair upapādya pratisaṃsṛṣṭabhaktaṃ vātaprabale purāṇaghṛtaṃ pāyayet /
Su, Cik., 9, 7.1 tatra prathamam eva kuṣṭhinaṃ snehapānavidhānenopapādayet /
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Utt., 12, 9.2 pittābhiṣyandaśamano vidhiścāpyupapāditaḥ //
Su, Utt., 39, 156.1 tadaite 'pi hi śasyante mātrākālopapāditāḥ /
Su, Utt., 42, 57.1 ataścaitāṃstu susvinnān sraṃsanenopapādayet /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
STKau zu SāṃKār, 2.2, 3.6 etaccopariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 3.2, 1.26 etat sarvam upariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 4.2, 1.6 viśeṣalakṣaṇānantaraṃ caitad upapādayiṣyāmaḥ /
STKau zu SāṃKār, 4.2, 1.16 etaccopapādayiṣyata ityuktam /
STKau zu SāṃKār, 8.2, 1.31 etacca yathā gamakaṃ tathopariṣṭād upapādayiṣyate /
STKau zu SāṃKār, 9.2, 1.4 abhāvāt tu bhāvasyotpattau tasya sarvatra sulabhatvāt sarvatra kāryotpādaprasaṅga iti nyāyavārttikatātparyaṭīkāyām upapāditam asmābhiḥ /
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
Tantrākhyāyikā
TAkhy, 1, 29.1 tasyānekasādhūpapāditasūkṣmavāsoviśeṣopacayān mahatyarthamātrā saṃvṛttā //
Viṣṇupurāṇa
ViPur, 3, 11, 65.2 nirvāpabhūtaṃ bhūpāla śrotriyāyopapādayet //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 3.1 buddheḥ pratisaṃvedī puruṣa ityupariṣṭād upapādayiṣyāmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 316.2 akṣayo 'yaṃ nidhī rājñāṃ yad vipreṣūpapāditam //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 21.3 tvam asmābhir aśeṣātman tat tathaivopapāditam //
Garuḍapurāṇa
GarPur, 1, 50, 74.2 vedatattvārthaviduṣe dvijāyaivopapādayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 13.0 ityādinā pratyuta tadvilakṣaṇatvasyopapāditatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 4.2 iti yaduktaṃ tad upapādayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 14.0 kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti //
Skandapurāṇa
SkPur, 11, 24.3 so 'pi kālena śailendro menāyāmupapādayat /
SkPur, 17, 21.2 samarcayitvā vidhivadannamasyopapādayat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 3.0 etadeva tasyetyetadviśeṣaṇena yatretyādinopapādayati //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
Ānandakanda
ĀK, 1, 6, 51.2 lakṣāyuṣyakaraḥ sūto rudratvam upapādayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 35.0 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi //
ĀVDīp zu Ca, Vim., 1, 20.5, 11.0 sātmyamupapādayet abhyased ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 5.0 etad evopapādayati cetanāvānityādi //
Śyainikaśāstra
Śyainikaśāstra, 5, 10.1 vaiṣamyamapi mātrāyā vaiguṇyam upapādayet /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 53.1 sarvaṃ bhavati niśchidraṃ brāhmaṇair upapāditam /
ParDhSmṛti, 10, 38.2 prāyaścittaṃ cared vipro brāhmaṇair upapāditam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 187.2 svarṇaśṛṅgīṃ savatsāṃ ca brāhmaṇāyopapādayet //