Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 63.1 iyaṃ nāry upabrūte pūlyāny āvapantikā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 26.1 tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BaudhGS, 2, 2, 5.1 svastaye vāyumupabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
Gobhilagṛhyasūtra
GobhGS, 2, 2, 6.0 taṃ sopastīrṇābhighāritam agnau juhoty avicchindaty añjalim iyaṃ nāry upabrūta iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 4.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 10.2 iyaṃ nāryupabrūte 'gnau lājān āvapantī /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 32.2 iyaṃ nāry upabrūte tokmāny āvapantikā /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 4.1 oṣadhīr iti mātaras tad vo devīr upabruve /
Mānavagṛhyasūtra
MānGS, 1, 11, 12.8 iyaṃ nāry upabrūte 'gnau lājān āvapantikā /
MānGS, 2, 15, 6.7 svastaye vāyum upabravāmahai somaṃ svasti bhuvanasya yas patiḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 6, 2.3 iyaṃ nāry upabrūte lājān āvapantikā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 78.1 oṣadhīr iti mātaras tad vo devīr upabruve /
Vārāhagṛhyasūtra
VārGS, 14, 18.3 iyaṃ nāry upabrūte lājān āvapantikā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
Ṛgveda
ṚV, 1, 40, 2.1 tvām iddhi sahasas putra martya upabrūte dhane hite /
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 188, 8.1 bhāratīᄆe sarasvati yā vaḥ sarvā upabruve /
ṚV, 6, 61, 5.1 yas tvā devi sarasvaty upabrūte dhane hite /
ṚV, 10, 37, 5.2 yad adya tvā sūryopabravāmahai taṃ no devā anu maṃsīrata kratum //
Mahābhārata
MBh, 12, 192, 29.2 phalaprāptistava śreṣṭhā yamo 'haṃ tvām upabruve //
MBh, 12, 202, 27.1 tato devagaṇāḥ sarve pitāmaham upābruvan /