Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Caurapañcaśikā
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 5, 25.1 saptarātraṃ vā svayaṃ śīrṇāny upabhuñjānaḥ phalāny anatikrāman //
Vasiṣṭhadharmasūtra
VasDhS, 28, 2.2 balāt kāropabhuktā vā corahastagatāpi vā //
Arthaśāstra
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 14, 4, 2.1 śleṣmātakakapitthadantidantaśaṭhagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvāthayuktam candanasālāvṛkīlohitayuktaṃ nejanodakaṃ rājopabhogyānāṃ guhyaprakṣālanaṃ strīṇām senāyāśca viṣapratīkāraḥ //
Buddhacarita
BCar, 14, 17.2 phalaṃ tasyedamavaśairduḥkhamevopabhujyate //
Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 25, 9.1 sa cinotyupabhuṅkte ca karma karmaphalāni ca /
Ca, Indr., 11, 4.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Mahābhārata
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 65, 7.7 parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇyaham //
MBh, 1, 126, 14.2 ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām //
MBh, 1, 127, 7.1 aṅgarājyaṃ ca nārhastvam upabhoktuṃ narādhama /
MBh, 1, 148, 16.3 tato naḥ sahitān kṣudraḥ sarvān evopabhokṣyati /
MBh, 1, 188, 22.33 ucchiṣṭam upabhuñjānā paryupāste mahāvratā /
MBh, 1, 210, 10.1 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ /
MBh, 1, 220, 13.2 prajāyasva tato lokān upabhoktāsi śāśvatān //
MBh, 2, 55, 13.1 sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa /
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 178, 18.3 karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi //
MBh, 3, 238, 45.1 pāṇḍaveyāni ratnāni tvam adyāpyupabhuñjase /
MBh, 3, 245, 19.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 3, 247, 35.1 iha yat kriyate karma tat paratropabhujyate /
MBh, 5, 36, 40.2 tānmṛtān api kravyādāḥ kṛtaghnānnopabhuñjate //
MBh, 5, 42, 16.2 ubhayam eva tatropabhujyate phalaṃ dharmasyaivetarasya ca /
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 47, 91.2 yad vaḥ kāryaṃ tat kurudhvaṃ yathāsvam iṣṭān dārān ātmajāṃścopabhuṅkta //
MBh, 5, 106, 12.1 atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate /
MBh, 6, 73, 3.1 ātmanā hi kṛtaṃ karma ātmanaivopabhujyate /
MBh, 6, 116, 13.1 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham /
MBh, 7, 157, 20.2 preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ //
MBh, 12, 37, 25.2 saktudhānākarambhāśca nopabhojyāścirasthitāḥ //
MBh, 12, 136, 122.2 sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi //
MBh, 12, 166, 23.2 kravyādā api rājendra kṛtaghnaṃ nopabhuñjate //
MBh, 12, 173, 14.2 celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate //
MBh, 12, 186, 32.2 pretyabhāve sukhaṃ dharmācchaśvat tair upabhujyate //
MBh, 12, 214, 16.1 devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 12, 284, 28.1 nityaṃ bhadrāṇi paśyanti viṣayāṃścopabhuñjate /
MBh, 12, 329, 31.2 sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 13, 34, 6.2 sarve brāhmaṇam āviśya sadānnam upabhuñjate //
MBh, 13, 45, 23.1 vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate /
MBh, 13, 51, 36.1 havīṃṣi sarvāṇi yathā hyupabhuṅkte hutāśanaḥ /
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 93, 17.1 devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 13, 110, 133.2 svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi //
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 119, 7.1 guṇabhūtāni bhūtāni tatra tvam upabhokṣyase /
MBh, 13, 134, 46.1 śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi /
MBh, 13, 148, 17.1 yajuṣā saṃskṛtaṃ māṃsam upabhuñjanna duṣyati /
MBh, 13, 148, 33.1 āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate /
MBh, 13, 148, 35.2 dharmavāṇijakā hyete ye dharmam upabhuñjate //
MBh, 14, 17, 4.2 upabhuṅkte kva vā karma videhasyopatiṣṭhati //
MBh, 14, 18, 11.2 pūrvadehakṛtaṃ sarvam avaśyam upabhujyate //
MBh, 14, 49, 11.2 upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat //
MBh, 14, 87, 16.2 teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te //
Manusmṛti
ManuS, 12, 8.1 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
Nyāyasūtra
NyāSū, 4, 1, 45.0 na sadyaḥ kālāntaropabhogyatvāt //
Rāmāyaṇa
Rām, Bā, 28, 12.2 mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate //
Rām, Ay, 27, 15.2 ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca //
Rām, Ay, 55, 5.2 vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate //
Rām, Ay, 55, 10.2 jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate //
Rām, Ay, 97, 22.2 pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi //
Rām, Ay, 97, 23.2 upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā //
Rām, Ār, 10, 80.2 dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate //
Rām, Ār, 31, 18.1 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā /
Rām, Ār, 32, 22.2 hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase //
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ār, 48, 17.2 tad annam upabhoktavyaṃ jīryate yad anāmayam //
Rām, Ki, 29, 40.2 tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate //
Rām, Ki, 51, 16.2 asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ //
Rām, Yu, 101, 31.2 mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate //
Rām, Utt, 2, 9.1 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca /
Rām, Utt, 57, 33.1 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 63.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 25.1 yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati /
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
BKŚS, 19, 196.2 yathākāmam upābhuṅkta karī kamālinīm iva //
BKŚS, 24, 14.2 draviṇaṃ kṛpaṇeneva pracchannam upabhujyate //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 2, 185.1 yatheṣṭamimāmupabhuṅkṣva iti //
DKCar, 2, 3, 80.1 madupabhuktamukte citrakūṭagarbhavedikāgate ratnatalpe tayā saha vyahārṣīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Kirātārjunīya
Kir, 4, 18.1 papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ /
Kir, 7, 28.2 sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām //
Kumārasaṃbhava
KumSaṃ, 1, 20.1 asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam /
KumSaṃ, 3, 37.2 ardhopabhuktena bisena jāyāṃ saṃbhāvayāmāsa rathāṅganāmā //
KumSaṃ, 6, 10.2 tapasām upabhuñjānāḥ phalāny api tapasvinaḥ //
Kāmasūtra
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
KāSū, 6, 1, 11.3 āgatasya prītikautukajananaṃ kiṃcid dravyajātaṃ svayam idam asādhāraṇopabhogyam iti prītidāyaṃ dadyāt /
Kāvyālaṃkāra
KāvyAl, 6, 2.2 sadopabhuktaṃ sarvābhiranyavidyākareṇubhiḥ //
Kūrmapurāṇa
KūPur, 1, 36, 11.2 vihagairupabhuktasya śṛṇu tasyāpi yatphalam //
Liṅgapurāṇa
LiPur, 1, 69, 82.1 svopabhogyāni kanyānāṃ ṣoḍaśātulavikramaḥ /
Matsyapurāṇa
MPur, 107, 17.2 vihagairupabhuktasya śṛṇu tasyāpi yatphalam //
Meghadūta
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
Suśrutasaṃhitā
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Tantrākhyāyikā
TAkhy, 1, 479.1 atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
TAkhy, 1, 497.1 caturako 'pi bahudināni tat piśitam upabhuktavān //
Viṣṇupurāṇa
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
ViPur, 5, 7, 7.2 na narairgodhanair vāpi tṛṣārtairupabhujyate //
ViPur, 5, 10, 20.2 vartayāmopabhuñjānāstarpayāmaśca devatāḥ //
ViPur, 6, 7, 14.1 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 325.2 māsenaivopabhuñjīta cāndrāyaṇam athāparam //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 9.2 arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām //
BhāgPur, 11, 8, 15.1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkhasaṃcitam /
Garuḍapurāṇa
GarPur, 1, 69, 10.1 te veṇavo divyajanopabhogye sthāne prarohanti na sārvajanye /
GarPur, 1, 105, 70.2 māsenaivopabhuñjīta cāndrāyaṇamathāparam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
Hitopadeśa
Hitop, 2, 9.5 nopabhujyamānaś ca niṣprayojana eva saḥ /
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 4, 65.7 tad idānīṃ madīyamāṃsam upabhujyatām /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Kathāsaritsāgara
KSS, 3, 3, 91.1 tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
KSS, 3, 4, 7.2 pathi tasyābhavad bhūmir upabhukteva bhūpateḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
Rājanighaṇṭu
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
RājNigh, 13, 166.2 trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Ānandakanda
ĀK, 1, 15, 180.2 ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam //
Āryāsaptaśatī
Āsapt, 2, 15.2 upabhuñjate kareṇūḥ kevalam iha matkuṇāḥ kariṇaḥ //
Āsapt, 2, 207.2 upabhuktamuktabhūruhaśate'dhunā bhramari na bhramasi //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.1 upabhoge maithune sukhaṃ kurvantītyupabhogasukhāḥ kiṃvā upabhoktuṃ sukhā upabhogasukhāḥ /
Śukasaptati
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Caurapañcaśikā
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
Haribhaktivilāsa
HBhVil, 4, 363.2 tān mṛtān api kravyādāḥ kṛtaghnān nopabhuñjate //
Janmamaraṇavicāra
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 25.1 upabhujya yathānyāyaṃ divyānbhogānanuttamān /
SkPur (Rkh), Revākhaṇḍa, 154, 8.1 upabhujya mahābhogānkālena mahatā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 25.2 svayameva kṛtaṃ karma svayamevopabhujyate /
SkPur (Rkh), Revākhaṇḍa, 171, 27.2 na kasya karmaṇāṃ lepaḥ svayamevopabhujyate //