Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 5.2 agre bhojayed atithīn antarvatnīr anantaram /
BaudhDhS, 2, 15, 10.2 bhojayet susamṛddho 'pi na prasajyeta vistare //
BaudhDhS, 4, 7, 9.1 bhojayitvā dvijān ante pāyasena sasarpiṣā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 2, 5, 7.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati /
BaudhGS, 2, 6, 25.1 tena sarpiṣkatā vidyāvantaṃ brāhmaṇaṃ bhojayet //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 7.1 teṣām ekaṃ brāhmaṇān bhojayed ekaṃ brāhmaṇīr ekaṃ saha kumāraiḥ sā prāśnāti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 25, 2.1 tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti //
BhārGS, 3, 3, 5.0 tato brāhmaṇān bhojayet //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 16, 1.0 nāndīśrāddhasya pūrvapakṣe yathopadeśaṃ pūrvedyur vā yugmān brāhmaṇān bhojayet //
BhārGS, 3, 16, 7.0 brāhmaṇān bhojayitvāśiṣo vācayati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau vā praharet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 9.0 sarpirmadhubhyām ṛtvijo bhojayed ahīneṣvanyatareṇa vā //
Gautamadharmasūtra
GautDhS, 1, 5, 22.1 bhojayet pūrvamatithikumāravyādhitagarbhiṇīsvavāsinīsthavirāñ jaghanyāṃś //
GautDhS, 2, 6, 7.1 navāvarān bhojayed ayujaḥ //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 6, 21.0 bhojayed ūrdhvaṃ tribhyaḥ guṇavantam //
GautDhS, 2, 8, 6.1 paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakā bhojyānnāḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 3, 2, 52.0 pratyetyācāryaṃ sapariṣatkaṃ bhojayet //
GobhGS, 3, 4, 24.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayīta śikhāvarjam //
GobhGS, 3, 8, 6.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā jātuṣān maṇīn sarvauṣadhimiśrān ābadhnīran svastyayanārtham //
GobhGS, 4, 3, 33.0 brāhmaṇaṃ vā bhojayet //
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 15.3 brāhmaṇān bhojayata /
HirGS, 2, 10, 3.1 nārthāpekṣo bhojayet //
HirGS, 2, 15, 8.1 sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet //
Jaiminigṛhyasūtra
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 14, 10.0 sabrahmacāriṇaś copasametān bhojayet //
JaimGS, 1, 17, 24.0 sthālīpākād viśvāmitrendrau mahānāmnīśca yajata ityācāryaṃ sapariṣaṭkaṃ bhojayet //
Kauśikasūtra
KauśS, 1, 6, 23.0 anvāhāryaṃ brāhmaṇān bhojayati //
KauśS, 2, 8, 24.0 madhumiśraṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 5, 7, 14.0 sarvānnāni brāhmaṇān bhojayati //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
KauśS, 8, 2, 10.0 yo manuṣyāṇāṃ taṃ brāhmaṇān bhojayati //
KauśS, 9, 6, 11.1 bhūyo 'bhyuddhṛtya brāhmaṇān bhojayet //
KauśS, 11, 4, 35.0 tasyā dakṣiṇam ardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 2.1 vaṃśodvīkṣaṇikaṃ brāhmaṇān bhojayet //
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
KāṭhGS, 24, 17.0 caturo nānāgotrān brāhmaṇān bhojayet //
KāṭhGS, 36, 14.0 samāpte saṃvatsare 'jāvibhyāṃ vāgnidhānvantarī iṣṭvā sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 37, 6.0 sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 40, 19.1 sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 52, 8.0 prabhūtān brāhmaṇān bhojayanti //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān vā bhojayet //
Mānavagṛhyasūtra
MānGS, 1, 9, 21.1 caturo brāhmaṇānnānāgotrān bhojayate //
MānGS, 1, 16, 2.1 prajāṃ me narya pāhīti mantreṇopasthānaṃ kṛtvā guṇavato brāhmaṇān bhojayet //
MānGS, 1, 23, 12.0 tato ghṛtavadbhir apūpair brāhmaṇān bhojayet //
MānGS, 2, 3, 8.0 brāhmaṇān ghṛtavad bhojayet //
MānGS, 2, 9, 10.0 anuguptamannaṃ brāhmaṇān bhojayen nāvedavid bhuñjīteti śrutiḥ //
MānGS, 2, 12, 21.0 pāṇī prakṣālyācamyātithiṃ bhojayitvāvaśiṣṭasyāśnīyāt //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 1.0 daśamyām utthāpya brāhmaṇān bhojayitvā pitā nāma karoti //
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 2, 5.0 brāhmaṇānbhojayettaṃ ca paryuptaśirasamalaṃkṛtamānayanti //
PārGS, 2, 17, 19.0 saṃsthite karmaṇi brāhmaṇānbhojayetsaṃsthite karmaṇi brāhmaṇānbhojayet //
PārGS, 2, 17, 19.0 saṃsthite karmaṇi brāhmaṇānbhojayetsaṃsthite karmaṇi brāhmaṇānbhojayet //
PārGS, 3, 9, 8.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
PārGS, 3, 10, 48.0 ekādaśyāmayugmānbrāhmaṇānbhojayitvā māṃsavat //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
Vasiṣṭhadharmasūtra
VasDhS, 11, 6.1 tato 'tithiṃ bhojayecchreyāṃsaṃ śreyāṃsam ānupūrvyeṇa //
VasDhS, 11, 14.1 taṃ bhojayitvopāsīta //
VasDhS, 11, 18.1 śiṣyān api guṇavato bhojayet //
VasDhS, 11, 27.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
VasDhS, 11, 29.1 api vā bhojayed ekaṃ brāhmaṇaṃ vedapāragam /
VasDhS, 11, 30.1 yady ekaṃ bhojayecchrāddhe daivaṃ tatra kathaṃ bhavet /
Vārāhagṛhyasūtra
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
VārGS, 17, 18.0 snehavad amāṃsam annaṃ bhojayitvā viduṣo brāhmaṇān arthasiddhiṃ vācayet //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 45.0 taṃ bhojayitvā //
ĀpDhS, 2, 4, 11.0 atithīn evāgre bhojayet //
ĀpDhS, 2, 15, 11.0 śucīn mantravataḥ sarvakṛtyeṣu bhojayet //
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
ĀpDhS, 2, 17, 5.0 guṇahānyāṃ tu pareṣāṃ samudetaḥ sodaryo 'pi bhojayitavyaḥ //
ĀpDhS, 2, 18, 10.0 samudetāṃś ca bhojayet //
ĀpDhS, 2, 18, 15.0 tasyottarārdhe brāhmaṇān bhojayet //
ĀpDhS, 2, 19, 20.0 maghāsu cādhikaṃ śrāddhakalpena sarpir brāhmaṇān bhojayet //
ĀpDhS, 2, 20, 2.0 samudetāṃś ca bhojayen na cātadguṇāyocchiṣṭam dadyuḥ //
ĀpDhS, 2, 20, 3.0 udagayana āpūryamāṇapakṣasyaikarātram avarārdhyam upoṣya tiṣyeṇa puṣṭikāmaḥ sthālīpākaṃ śrapayitvā mahārājam iṣṭvā tena sarpiṣmatā brāhmaṇaṃ bhojayitvā puṣṭyarthena siddhiṃ vācayīta //
Āpastambagṛhyasūtra
ĀpGS, 7, 15.1 tena sarpiṣmatā brāhmaṇaṃ bhojayet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 10, 5.1 brāhmaṇān bhojayitvāśiṣo vācayitvā kumāraṃ bhojayitvānuvākasya prathamena yajuṣāpaḥ saṃsṛjyoṣṇāḥ śītāsv ānīyottarayā śira unatti //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 16, 1.1 janmano 'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvāśiṣo vācayitvā dadhi madhu ghṛtam odanam iti saṃsṛjyottarair mantraiḥ kumāraṃ prāśayet //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 20, 16.1 sthālīpākaṃ brāhmaṇān bhojayet //
ĀpGS, 21, 2.1 śucīn mantravato yonigotramantrāsambandhān ayugmāṃs tryavarān anarthāvekṣo bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 17.1 api vā navānāṃ catuḥśarāvam odanaṃ paktvā caturo brāhmaṇān bhojayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 18.1 brāhmaṇān bhojayitvā vedasamāptiṃ vācayīta //
ĀśvGS, 2, 3, 13.1 saṃhāya sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 2, 4, 16.1 brāhmaṇān bhojayed ityuktam //
ĀśvGS, 2, 5, 11.0 navāvarān bhojayet //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 6.2 bhojayet taṃ sakṛd yas tu na taṃ bhūyaḥ kṣud aśnute //
ŚāṅkhGS, 2, 14, 19.0 devapitṛnarebhyo dattvā śrotriyaṃ bhojayet //
ŚāṅkhGS, 2, 14, 21.0 anantaraṃ sauvāsinīṃ garbhiṇīṃ kumārān sthavirāṃś ca bhojayet //
ŚāṅkhGS, 3, 11, 16.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
ŚāṅkhGS, 4, 1, 7.0 asāv etat ta ity anudiśya bhojayet //
Avadānaśataka
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 20, 1.7 ekāntaniṣaṇṇa āyuṣmān mahāmaudgalyāyano bhagavantam idam avocat ayaṃ bhadanta gṛhapatir ākāṅkṣati bhagavantaṃ saśrāvakasaṃghaṃ bhojayitum /
Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Cik., 3, 156.2 tataḥ sātmyabalāpekṣī bhojayejjīrṇatarpaṇam //
Ca, Cik., 3, 279.1 nāti gurvati vā snigdhaṃ bhojayet sahasā naram /
Ca, Cik., 3, 280.2 pāyayitvā kaṣāyaṃ ca bhojayedrasabhojanam //
Ca, Cik., 5, 108.2 jīrṇe samyagviriktaṃ ca bhojayedrasabhojanam //
Ca, Cik., 2, 2, 16.2 tat pāyayet sakṣaudraṃ ṣaṣṭikānnaṃ ca bhojayet //
Mahābhārata
MBh, 1, 3, 125.1 sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa //
MBh, 1, 86, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīn bhojayecca /
MBh, 1, 99, 49.2 bhojayāmāsa viprāṃśca devarṣīn atithīṃstathā //
MBh, 1, 119, 2.1 kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ /
MBh, 1, 166, 28.2 apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ //
MBh, 1, 180, 4.3 guṇavad bhojayitvā ca tataḥ paścād vinindati //
MBh, 2, 4, 2.3 ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ //
MBh, 2, 54, 17.2 pātrīhastā divārātram atithīn bhojayantyuta /
MBh, 2, 57, 9.1 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ /
MBh, 3, 4, 6.2 akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān //
MBh, 3, 4, 7.1 bhuktavatsu ca vipreṣu bhojayitvānujān api /
MBh, 3, 4, 7.3 yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī //
MBh, 3, 28, 17.2 abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ //
MBh, 3, 47, 10.2 māteva bhojayitvāgre śiṣṭam āhārayat tadā //
MBh, 3, 80, 49.1 apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ /
MBh, 3, 81, 56.3 ekasmin bhojite vipre koṭir bhavati bhojitā //
MBh, 3, 81, 56.3 ekasmin bhojite vipre koṭir bhavati bhojitā //
MBh, 3, 94, 8.2 taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat //
MBh, 3, 94, 10.1 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ /
MBh, 3, 222, 47.2 pātrīhastā divārātram atithīn bhojayantyuta //
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 4, 17, 17.2 pātrīhastaṃ divārātram atithīn bhojayantyuta //
MBh, 5, 82, 29.1 sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃstatra keśavaḥ /
MBh, 9, 36, 13.1 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ /
MBh, 12, 63, 5.1 japan vedān ajapaṃścāpi rājan samaḥ śūdrair dāsavaccāpi bhojyaḥ /
MBh, 12, 107, 17.2 tasmād bhojayitavyaśca bhoktavyaśca paro janaḥ //
MBh, 12, 133, 7.2 satkṛtya bhojayāmāsa samyak paricacāra ca //
MBh, 12, 141, 5.3 svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata //
MBh, 13, 24, 49.3 uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira //
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 90, 45.1 ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet /
MBh, 13, 90, 47.1 yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ /
MBh, 13, 96, 25.2 anadhyāyeṣvadhīyīta mitraṃ śrāddhe ca bhojayet /
MBh, 13, 100, 17.1 tato 'nnenāvaśeṣeṇa bhojayed atithīn api /
MBh, 13, 109, 15.2 yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān //
MBh, 13, 109, 17.2 bhojayecca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ //
MBh, 13, 113, 12.1 brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha /
MBh, 13, 113, 25.1 bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa /
MBh, 13, 121, 4.2 arcitvā bhojayāmāsa maitreyo 'śanam uttamam //
MBh, 14, 61, 3.2 vidhivad bhojayāmāsa bhojyaṃ sarvaguṇānvitam //
Manusmṛti
ManuS, 3, 106.1 na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
ManuS, 3, 111.2 bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //
ManuS, 3, 112.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
ManuS, 3, 113.2 prakṛtyānnaṃ yathāśakti bhojayet saha bhāryayā //
ManuS, 3, 114.2 atithibhyo 'gra evaitān bhojayed avicārayan //
ManuS, 3, 124.1 tatra ye bhojanīyāḥ syur ye ca varjyā dvijottamāḥ /
ManuS, 3, 125.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
ManuS, 3, 129.1 ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet /
ManuS, 3, 138.1 na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 145.1 yatnena bhojayet śrāddhe bahvṛcaṃ vedapāragam /
ManuS, 3, 148.2 dauhitraṃ viṭpatiṃ bandhum ṛtvigyājyau ca bhojayet //
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
ManuS, 3, 233.1 harṣayed brāhmaṇāṃs tuṣṭo bhojayec ca śanaiḥśanaiḥ /
ManuS, 3, 234.1 vratastham api dauhitraṃ śrāddhe yatnena bhojayet /
ManuS, 3, 247.2 adaivaṃ bhojayecchrāddhaṃ piṇḍam ekaṃ ca nirvapet //
ManuS, 3, 264.2 jñātibhyaḥ satkṛtaṃ dattvā bāndhavān api bhojayet //
Rāmāyaṇa
Rām, Ay, 58, 29.2 bhojayiṣyaty akarmaṇyam apragraham anāyakam //
Rām, Ay, 85, 52.2 ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān /
Rām, Ār, 10, 55.2 tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā //
Vaiśeṣikasūtra
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
Agnipurāṇa
AgniPur, 4, 15.2 kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ //
AgniPur, 6, 46.2 śṛṅgaveraṃ prayāgaṃ ca bharadvājena bhojitaḥ //
AgniPur, 13, 21.2 aṣṭāśītisahasrāṇi bhojayan pūrvavat dvijān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 14.2 prāk śastrakarmaṇaśceṣṭaṃ bhojayed annam āturam //
AHS, Cikitsitasthāna, 1, 79.2 sajvaraṃ jvaramuktaṃ vā dinānte bhojayel laghu //
AHS, Cikitsitasthāna, 3, 19.2 rasair māṣātmaguptānāṃ yūṣair vā bhojayeddhitān //
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 7, 36.1 yūṣeṇa yavagodhūmaṃ tanunālpena bhojayet /
AHS, Cikitsitasthāna, 8, 113.1 pāyayitvājadugdhena śālīṃs tenaiva bhojayet /
AHS, Cikitsitasthāna, 9, 9.2 yukte 'nnakāle kṣutkṣāmaṃ laghvannaprati bhojayet //
AHS, Cikitsitasthāna, 9, 19.2 kṣudhitaṃ bhojayed enaṃ dadhidāḍimasādhitaiḥ //
AHS, Cikitsitasthāna, 9, 30.2 varcaḥkṣaye śuṣkamukhaṃ śālyannaṃ tena bhojayet //
AHS, Cikitsitasthāna, 10, 76.2 prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām //
AHS, Cikitsitasthāna, 13, 31.1 rasena bhojitaṃ yaṣṭītailenānvāsayed anu /
AHS, Cikitsitasthāna, 14, 52.1 vātagulmī pibed vāṭyam udāvarte tu bhojayet /
AHS, Cikitsitasthāna, 14, 57.2 jīrṇe samyagviriktaṃ ca bhojayed rasabhojanam //
AHS, Cikitsitasthāna, 15, 123.2 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayen naram //
AHS, Cikitsitasthāna, 16, 49.2 śuṣkamūlakajair yūṣaiḥ kulatthotthaiśca bhojayet //
AHS, Kalpasiddhisthāna, 3, 9.2 nirūḍhaḥ jāṅgalarasair bhojayitvānuvāsayet //
Bodhicaryāvatāra
BoCA, 8, 116.2 ātmānaṃ bhojayitvaiva phalāśā na ca jāyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 71.1 mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate /
BKŚS, 26, 46.2 māṃ punarvasuhastena gomukhaḥ prāg abhojayat //
BKŚS, 26, 48.1 tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau /
Daśakumāracarita
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
Divyāvadāna
Divyāv, 1, 194.0 sa taiḥ snāpito bhojitaḥ //
Divyāv, 1, 239.0 sa tena snāpito bhojitaḥ //
Divyāv, 2, 339.0 sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ //
Divyāv, 2, 472.0 te ca bhrātaraḥ parasparaṃ sarve kṣamitā uktāśca buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayata //
Divyāv, 2, 478.0 upasaṃkramya śirasā praṇāmaṃ kṛtvā kathayanti deva icchāmo vayaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya bhojayitum //
Divyāv, 7, 116.0 tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 8, 68.0 yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti //
Divyāv, 13, 208.1 paścāt tān bhojayiṣyāmīti //
Divyāv, 13, 213.1 paścāt tān bhojayiṣyāmīti //
Divyāv, 18, 175.1 tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati //
Divyāv, 18, 177.1 sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Divyāv, 18, 516.1 tatastayā vṛddhayuvatī āhūya bhojayitvā dvis triḥ paścānnavena paṭenācchāditā //
Divyāv, 18, 599.1 tatastayorevaṃ saṃcintya so 'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 19, 458.1 sa saṃlakṣayate bahuśo mayā vipaśyī samyaksambuddho 'ntargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 19, 483.1 ahameva bhojayāmi //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 485.1 nārhāmyahaṃ tvatprathamato bhojayitum deva yadyapyahaṃ tava viṣayanivāsī tathāpi yena pūrvanimantritaḥ sa eva bhojayati //
Divyāv, 19, 488.1 api tu yo bhaktottarikayā jeṣyati so 'vaśiṣṭaṃ kālaṃ bhojayiṣyati //
Divyāv, 19, 497.1 evaṃ bandhumatā rājñā bhojitaḥ //
Divyāv, 19, 531.1 anaṅgaṇena gṛhapatinā avacarakaḥ puruṣaḥ preṣito gaccha bhoḥ puruṣa paśya kīdṛśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayatīti //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Harivaṃśa
HV, 10, 15.2 bhojayāmāsa tac chrutvā vasiṣṭho 'py asya cukrudhe //
Kūrmapurāṇa
KūPur, 1, 25, 49.2 bhojayitvā munivaraṃ brāhmaṇānabhipūjya ca //
KūPur, 2, 18, 110.1 ekaṃ tu bhojayed vipraṃ pitṝn uddiśya sattamam /
KūPur, 2, 21, 17.1 bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
KūPur, 2, 21, 18.2 sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet //
KūPur, 2, 21, 20.2 bhojayeddhavyakavyeṣu alābhāditarān dvijān //
KūPur, 2, 21, 22.2 dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet //
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 22, 28.1 api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam /
KūPur, 2, 22, 30.2 tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam //
KūPur, 2, 22, 31.2 upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet //
KūPur, 2, 22, 54.1 atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 22, 77.2 jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayet tataḥ /
KūPur, 2, 22, 89.1 bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ /
KūPur, 2, 22, 95.1 darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
KūPur, 2, 23, 80.2 pretāya ca gṛhadvāri caturthe bhojayed dvijān //
KūPur, 2, 23, 81.3 pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn //
KūPur, 2, 23, 82.2 ayugmān bhojayed viprān navaśrāddhaṃ tu tadviduḥ //
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 33, 96.2 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate //
KūPur, 2, 39, 80.3 brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ //
KūPur, 2, 39, 80.3 brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ //
Liṅgapurāṇa
LiPur, 1, 77, 90.1 brāhmaṇān bhojayettatra pañcāśadvidhipūrvakam /
LiPur, 1, 81, 47.2 bhojayedbrāhmaṇānbhaktyā śrotriyān vedapāragān //
LiPur, 1, 83, 9.1 saṃvatsarānte viprendrān bhojayedvidhipūrvakam /
LiPur, 1, 83, 17.2 bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ //
LiPur, 1, 83, 22.2 bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram //
LiPur, 1, 83, 26.1 brāhmaṇān bhojayitvā tu prārthayetparameśvaram /
LiPur, 1, 83, 29.1 brāhmaṇān bhojayeccaiva nirṛteḥ sthānamāpnuyāt /
LiPur, 1, 83, 34.1 brāhmaṇān bhojayitvā ca yathāvibhavavistaram /
LiPur, 1, 83, 36.2 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān //
LiPur, 1, 83, 39.1 brāhmaṇān bhojayitvā ca śrotriyān vedapāragān /
LiPur, 1, 83, 42.2 brāhmaṇān bhojayitvā ca vedavedāṅgapāragān //
LiPur, 1, 83, 44.2 brāhmaṇān bhojayitvā ca śivabhaktān sadā śucīn //
LiPur, 1, 83, 47.2 brāhmaṇān bhojayitvā ca yathāvibhavavistaram //
LiPur, 1, 83, 50.2 brāhmaṇān bhojayitvā ca daridrānvedapāragān //
LiPur, 1, 84, 4.1 brāhmaṇān bhojayitvā ca dattvā śaktyā ca dakṣiṇām /
LiPur, 1, 84, 8.2 brāhmaṇān bhojayitvā ca bhavānyā saha modate //
LiPur, 1, 84, 27.2 dadyāt sampūjya deveśaṃ brāhmaṇāṃścaiva bhojayet //
LiPur, 1, 84, 37.1 pratiṣṭhāpya yathānyāyaṃ brāhmaṇān bhojayettataḥ /
LiPur, 1, 84, 42.1 brāhmaṇānāṃ sahasraṃ ca bhojayitvā yathāvidhi /
LiPur, 1, 84, 48.1 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet /
LiPur, 1, 84, 49.2 brāhmaṇān bhojayitvā ca dāpayecca yathāvidhi //
LiPur, 1, 84, 51.2 brāhmaṇān bhojayitvā ca pūrvoktamakhilaṃ bhavet //
LiPur, 1, 84, 64.1 brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ /
LiPur, 1, 85, 154.2 bhojayedyastu viprendrān mārjārasaṃnidhau yadi //
LiPur, 2, 28, 71.2 yogino bhojayettatra śivatattvaikapāragān //
LiPur, 2, 28, 96.1 bhojayecca vidhānena dakṣiṇāmapi dāpayet //
LiPur, 2, 29, 12.1 annaprāśanake vidvān bhojayetpāyasādibhiḥ /
LiPur, 2, 44, 8.2 teṣāṃ pṛthakpṛthagdeyaṃ bhojayedbrāhmaṇānapi //
LiPur, 2, 45, 79.2 saptame 'hani yogīndrāñchrāddhārhān api bhojayet //
LiPur, 2, 45, 82.2 brāhmaṇānāṃ sahasraṃ ca bhojayecca sadakṣiṇam //
LiPur, 2, 54, 6.1 brāhmaṇānāṃ sahasraṃ ca bhojayedvai sadakṣiṇam /
Matsyapurāṇa
MPur, 7, 19.1 brāhmaṇānbhojayedbhaktyā svayaṃ ca lavaṇādṛte /
MPur, 16, 10.2 bhojayeccāpi dauhitraṃ yatnataḥ svasuhṛdgurūn //
MPur, 16, 31.1 bhojayedīśvaro'pīha na kuryādvistaraṃ budhaḥ /
MPur, 16, 45.1 varṇayanbhojayedannaṃ miṣṭaṃ pūtaṃ ca sarvadā /
MPur, 17, 14.1 bhojayetsusamṛddho'pi na prasajjate vistare /
MPur, 18, 8.2 kṣatrādiḥ sūtakānte tu bhojayedayujo dvijān //
MPur, 40, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīnbhojayecca /
MPur, 55, 20.2 brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ //
MPur, 63, 12.3 bhojayitvānnapānena madhureṇa vimatsaraḥ //
MPur, 66, 5.2 pāyasaṃ bhojayedviprānkṛtvā brāhmaṇavācanam //
MPur, 77, 8.1 bhojayecchaktito viprāñcharkarāghṛtapāyasaiḥ /
MPur, 78, 6.1 ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān /
MPur, 79, 4.1 bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam /
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 96, 20.2 anyānyapi yathāśaktyā bhojayecchaktito dvijān //
MPur, 97, 5.1 naktamādityavāreṇa bhojayitvā dvijottamān /
MPur, 99, 18.1 anyānapi yathāśaktyā bhojayitvā dvijottamān /
MPur, 101, 27.2 bhojayitvāsanaṃ dadyāddhaimakañcukavāsasī //
MPur, 101, 36.2 bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 63.2 purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ //
Suśrutasaṃhitā
Su, Sū., 46, 459.1 sugandhapuṣparacite same deśe 'tha bhojayet /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 16.4 tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 9, 52.2 mūtraiścainaṃ secayedbhojayecca sarvāhārān samprayuktān viḍaṅgaiḥ //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 13, 11.2 jāṅgalena rasenānnaṃ tasmiñjīrṇe tu bhojayet //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 20, 42.1 dadyādvātaharān bastīn snigdhānyannāni bhojayet /
Su, Cik., 20, 45.2 sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet //
Su, Cik., 22, 47.2 paṭolanimbavārtākukṣārayūṣaiśca bhojayet //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 32, 29.2 bhojayedanabhiṣyandi sarvaṃ cācāramādiśet //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 37, 52.2 tīvrāyāṃ ruji jīrṇānnaṃ bhojayitvānuvāsayet //
Su, Cik., 37, 54.1 sadānuvāsayeccāpi bhojayitvārdrapāṇinam /
Su, Cik., 37, 55.1 na cātisnigdham aśanaṃ bhojayitvānuvāsayet /
Su, Cik., 37, 56.2 yuktasnehamato jantuṃ bhojayitvānuvāsayet //
Su, Cik., 37, 57.2 yathocitāt pādahīnaṃ bhojayitvānuvāsayet //
Su, Cik., 37, 58.2 bhojayitvā yathāśāstraṃ kṛtacaṅkramaṇaṃ tataḥ //
Su, Cik., 37, 68.2 laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi //
Su, Cik., 37, 113.2 bhojayet payasā mātrāṃ yūṣeṇātha rasena vā //
Su, Cik., 38, 11.2 sunirūḍhaṃ tato jantuṃ snātavantaṃ tu bhojayet //
Su, Cik., 38, 12.2 sarvaṃ vā jāṅgalarasair bhojayedavikāribhiḥ //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 71.2 doṣaghnam anabhiṣyandi bhojayecca tathā naram //
Su, Ka., 7, 57.1 śāliṣaṣṭikayor bhaktaṃ kṣīreṇoṣṇena bhojayet /
Su, Utt., 26, 11.2 bhojayecca rasaiḥ snigdhaiḥ payobhir vā susaṃskṛtaiḥ //
Su, Utt., 26, 23.2 paṭolamudgakaulatthair mātrāvadbhojayedrasaiḥ //
Su, Utt., 39, 137.1 dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam /
Su, Utt., 39, 163.2 niṣaṇṇaṃ bhojayettasmānmūtroccārau ca kārayet //
Su, Utt., 39, 259.2 trāsayedāgame cainaṃ tadaharbhojayenna ca //
Su, Utt., 39, 281.2 bhojayeddhitamannaṃ ca yathā sukham avāpnuyāt //
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 42, 101.2 vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet //
Su, Utt., 42, 123.1 bhojayeccāpi payasā jāṅgalena rasena vā /
Su, Utt., 43, 14.1 bhojayejjīrṇaśālyannaṃ jāṅgalaiḥ saghṛtai rasaiḥ /
Su, Utt., 43, 18.1 cūrṇaṃ tu pāyayetoktaṃ vātaje bhojayecca tam /
Su, Utt., 43, 20.1 kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam /
Su, Utt., 51, 49.2 svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam //
Su, Utt., 55, 35.1 bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ /
Su, Utt., 62, 21.2 hṛdyaṃ yaddīpanīyaṃ ca tatpathyaṃ tasya bhojayet //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 8, 1.0 aduṣṭaṃ brāhmaṇaṃ bhojayitvā tadīyād āśīrvādādisamabhivyāhārāt puruṣābhyudayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
Viṣṇupurāṇa
ViPur, 3, 10, 5.1 yugmāṃstu prāṅmukhānviprānbhojayenmanujeśvara /
ViPur, 3, 11, 71.2 bhojayetsaṃskṛtānnena prathamaṃ caramaṃ gṛhī //
ViPur, 3, 13, 2.2 pūjayedbhojayeccaiva tanmanā nānyamānasaḥ //
ViPur, 3, 13, 20.1 ayujo bhojayetkāmaṃ dvijānādye tato dine /
ViPur, 3, 14, 24.2 bhojayiṣyati viprāgryāṃstanmātravibhavo naraḥ //
ViPur, 3, 15, 1.2 brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me //
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /
ViPur, 3, 15, 12.2 animantrya dvijāngehamāgatānbhojayedyatīn //
ViPur, 3, 15, 17.1 prāṅmukhānbhojayedviprān devānāmubhayātmakān /
ViPur, 3, 15, 22.2 brāhmaṇairabhyanujñātaḥ kāmaṃ tamapi bhojayet //
ViPur, 4, 2, 64.1 tato 'navaratabhakṣyabhojyalehyādyupabhogair āgatānugatabhṛtyādīn aharniśam aśeṣagṛheṣu tāḥ kṣitīśaduhitaro bhojayāmāsuḥ //
ViPur, 5, 10, 39.2 bhojyantāṃ tena vai viprāstathā ye cābhivāñchakāḥ //
ViPur, 5, 10, 40.1 samarcite kṛte home bhojiteṣu dvijātiṣu /
ViPur, 5, 10, 45.1 dvijāṃśca bhojayāmāsuḥ śataśo 'tha sahasraśaḥ //
Viṣṇusmṛti
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 67, 36.2 bhuktavatsu ca vipreṣu kāmaṃ tam api bhojayet //
ViSmṛ, 67, 37.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
ViSmṛ, 67, 38.2 prakṛtānnaṃ yathāśakti bhojayet saha bhāryayā //
ViSmṛ, 67, 39.2 atithibhyo 'gra evaitān bhojayed avicārayan //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 83, 21.1 api sa syāt kule 'smākaṃ bhojayed yas tu yoginam /
ViSmṛ, 86, 18.2 bhojanaṃ bahusarpiṣkaṃ brāhmaṇāṃścātra bhojayet //
ViSmṛ, 90, 25.1 tasminn eva māsi pratyahaṃ gorasair brāhmaṇān bhojayitvā rājyabhāg bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 108.2 bhojayec cāgatān kāle sakhisaṃbandhibāndhavān //
YāSmṛ, 1, 292.2 brāhmaṇān bhojayed dadyād vastrayugmaṃ guror api //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 9.1 dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā /
Garuḍapurāṇa
GarPur, 1, 42, 25.1 baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet //
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 50, 73.1 ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ /
GarPur, 1, 51, 18.1 brāhmaṇānpūjayed yatnād bhojayedyoṣitaḥ surān /
GarPur, 1, 52, 16.1 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 84, 32.1 ekasmin bhojite vipra koṭirbhavati bhojitāḥ /
GarPur, 1, 84, 32.1 ekasmin bhojite vipra koṭirbhavati bhojitāḥ /
GarPur, 1, 96, 20.1 āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca /
GarPur, 1, 100, 17.1 brāhmaṇān bhojayetpaścācchuklavastrānulepanaiḥ /
GarPur, 1, 107, 7.2 dinārdhaṃ snānayogādikārī viprāṃśca bhojayet //
GarPur, 1, 117, 15.1 gāṃ dvijaṃ bhojayedbhaktyā kṛtakṛtyo bhavennaraḥ /
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 124, 20.1 bhojayeddhyānaniṣṭhāṃśca vastracchatrādikaṃ dadet /
GarPur, 1, 130, 5.2 sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet //
GarPur, 1, 133, 5.2 japahomasamāyuktaḥ kanyāṃ vā bhojayetsadā //
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
Kathāsaritsāgara
KSS, 3, 3, 92.2 brāhmaṇān bhojayāmāsa pratyahaṃ sa kṛtavrataḥ //
KSS, 4, 1, 51.1 snapitā dattavastrā ca tābhiḥ svādu ca bhojitā /
Kṛṣiparāśara
KṛṣiPar, 1, 181.2 bhojayitvā subhojyena nirvighnā jāyate kṛṣiḥ //
KṛṣiPar, 1, 224.2 bhojayeyuḥ janāḥ sarve yathāvṛddhapuraḥsarāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 31.0 pragrahabhojanaṃ balād anicchaṃ saṃkīrṇācārair bhojyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 10.2 snāpayitvānaḍuho 'laṃkṛtya brāhmaṇān bhojayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 2.0 ekaṃ dvau trīṃścaturo vā viprān snātakān yathāśakti bhojayet //
Rasamañjarī
RMañj, 6, 85.2 śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //
RMañj, 6, 232.2 dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet //
Rasaprakāśasudhākara
RPSudh, 6, 45.2 bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
Rasaratnasamuccaya
RRS, 14, 41.1 bhṛṣṭvā tanmaricaiḥ sārdhaṃ bhojayecchleṣmanuttaye /
RRS, 22, 12.1 gavyājyena ca saṃsādhya tattadānīṃ hi bhojayet /
Rasendracintāmaṇi
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
Rasārṇava
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
Śukasaptati
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 6, 7.14 bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam //
Śusa, 17, 3.16 tayā ca snāpito bhojitaśca guṇāḍhyo rajanyāṃ śṛṅgāritaḥ tatsakāśe sthitaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 73.2 pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ //
Dhanurveda
DhanV, 1, 15.1 brāhmaṇān bhojayettatra kumārīścāpyanekaśaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 84.2 brāhmaṇān bhojayet paścāt svayaṃ bhuñjīta vāgyataḥ //
GokPurS, 5, 43.1 ekaṃ vā bhojayed vipraṃ tatrastho yaḥ samantrakam /
GokPurS, 7, 54.2 sthīyatām atra nṛpate bhojayiṣyāmy ahaṃ kṣaṇāt //
Haribhaktivilāsa
HBhVil, 2, 185.2 dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet //
HBhVil, 4, 198.1 ūrdhvapuṇḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 5.2 ekadvitricaturviprān bhojayet snātakān dvijaḥ //
ParDhSmṛti, 6, 9.2 kṛsaraṃ bhojayed viprān lohadaṇḍaś ca dakṣiṇā //
ParDhSmṛti, 8, 41.3 brāhmaṇān bhojayitvā tu goghnaḥ śuddho na saṃśayaḥ //
ParDhSmṛti, 11, 7.2 yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet //
ParDhSmṛti, 12, 59.2 cīrṇānte caiva gāṃ dadyād brāhmaṇān bhojayed daśa //
Rasasaṃketakalikā
RSK, 4, 73.1 bhojayetkaṇṭhaparyantaṃ gurumāmiṣabhojanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 156.2 bhojayed vividhai ratnair madhūkāvāsake sthitau //
SkPur (Rkh), Revākhaṇḍa, 35, 29.1 yastu bhojayate vipraṃ ṣaḍrasātrena bhārata /
SkPur (Rkh), Revākhaṇḍa, 36, 18.1 tasmiṃstīrthe tu yo bhaktyā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 16.2 yastu bhojayate viprāṃstasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 38, 71.1 yastu bhojayate viprāṃs tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 42, 71.1 atha yo bhojayed viprān pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 50, 15.3 guruṃ pradakṣiṇīkṛtya bhojya sīmāntake tataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 49.1 brāhmaṇān bhojayet tatra madhunā pāyasena ca /
SkPur (Rkh), Revākhaṇḍa, 51, 49.2 ekasmin bhojite vipre koṭir bhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 51, 49.2 ekasmin bhojite vipre koṭir bhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 55, 26.1 ekasminbhojite vipre koṭīr bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 55, 26.1 ekasminbhojite vipre koṭīr bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 56, 12.1 tatra snātvā tu yo bhaktyā brāhmaṇān bhojayennṛpa /
SkPur (Rkh), Revākhaṇḍa, 56, 45.1 prabhāte bhojayed viprān dānaṃ dadyāt saśaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 47.1 śrāddhaṃ kṛtvā yathānyāyamanindyān bhojayed dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 57.2 pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 113.2 anindyā bhojitā viprā dambhavārddhuṣyavarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 115.1 bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 57, 1.2 bhānumatī dvijānbhojya bubhuje bhuktaśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 6.1 cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 8.2 prabhāte bhojitā viprāḥ pāyasairmadhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 88, 5.2 snātvā revājale puṇye bhojayed brāhmaṇāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 97, 141.1 pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 70.2 rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 106, 4.2 bhojayet pāyasānnena kṛsareṇātha bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 5.1 bhojayitvā yathānyāyaṃ pradakṣiṇamudāharet /
SkPur (Rkh), Revākhaṇḍa, 113, 2.1 tatra tīrthe tu yaḥ snātvā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 2.2 ekasminbhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 113, 2.2 ekasminbhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 139, 4.1 tatra tīrthe tu yo bhaktyā brāhmaṇān bhojayecchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 4.2 tena samyagvidhānena koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 139, 6.1 sahasraṃ tu sahasrāṇāmanṛcāṃ yastu bhojayet /
SkPur (Rkh), Revākhaṇḍa, 139, 7.1 evaṃ tu bhojayet tatra bahvṛcaṃ vedapāragam /
SkPur (Rkh), Revākhaṇḍa, 139, 9.1 bhojayedyaḥ śataṃ teṣāṃ sahasraṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 98.2 brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 142, 98.2 brāhmaṇaṃ bhojayed ekaṃ koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 146, 98.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 146, 100.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 149, 6.2 brāhmaṇānbhojayaṃstatra tadeva labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 158, 18.1 yatphalaṃ vedaviduṣi bhojite śatasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 167, 26.1 ekasminbhojite vipre koṭirbhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 167, 26.1 ekasminbhojite vipre koṭirbhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 172, 46.2 māṇḍavyanārāyaṇākhye viprān bhojayate 'grataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 47.1 ekasmin bhojite vipre koṭir bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 172, 47.1 ekasmin bhojite vipre koṭir bhavati bhojitā /
SkPur (Rkh), Revākhaṇḍa, 180, 65.1 brāhmaṇān bhojayed bhaktyā śivabhaktāṃśca yoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 156.2 kṣamāpya devadeveśaṃ brāhmaṇān bhojayed bahūn //
SkPur (Rkh), Revākhaṇḍa, 210, 7.1 tatra tīrthe naro yastu brāhmaṇān bhojayen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 210, 7.2 ekasmin bhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 210, 7.2 ekasmin bhojite vipre koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 218, 13.1 gatamātrastu siddhena paramānnena bhojitaḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 11.1 viprāṃśca bhojayedbhaktyā dadyād vāsāṃsi dakṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 224, 12.2 śivamabhyarcya viprāṃśca bhojayed bhaktito varān //
SkPur (Rkh), Revākhaṇḍa, 225, 21.1 sarvaṃ tadvilayaṃ yāti bhojayitvā dvijānsadā /
SkPur (Rkh), Revākhaṇḍa, 226, 21.3 brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām //