Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 19.2 varṣavṛddham upayaccha śūrpaṃ tuṣaṃ palāvān apa tad vinaktu //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 6, 14.0 avahatyottuṣān kṛtvottarataḥ śūrpam upayacchati varṣavṛddham asīti //
BaudhŚS, 1, 9, 3.0 āharati praiṣakāraḥ praṇītābhyaḥ sruveṇopahatya vedenopayamya pāṇiṃ vāntardhāya //
BaudhŚS, 1, 12, 23.0 samidham upayatya prāṅ harati tejo 'nu prehīti //
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 25, 4.1 sruveṇa praṇītābhya ādāya vedenopayamyāharati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 21.8 tāni mṛtyuḥ śramo bhūtvopayeme /
Gautamadharmasūtra
GautDhS, 3, 10, 18.1 tatsaṃśayān nopayacched abhrātṛkām //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 8.0 pūrveṣāṃ caturṇāṃ gṛhṇantīm upayacchet //
Gopathabrāhmaṇa
GB, 1, 3, 8, 5.0 tad upayamya niścakrāma //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 2.1 tābhyām anujñāto bhāryām upayacchet sajātāṃ nagnikāṃ brahmacāriṇīm asagotrām //
HirGS, 1, 24, 4.1 athainām upayacchate /
Jaiminīyabrāhmaṇa
JB, 1, 352, 5.0 tad viṣṇunaiva yajñenopayacchanti //
Kauśikasūtra
KauśS, 2, 5, 18.0 odanenopayamya phalīkaraṇān ulūkhalena juhoti //
KauśS, 4, 9, 11.1 iha mameti mūlam upayacchati //
KauśS, 5, 6, 5.0 nirmṛjyopayacchati //
KauśS, 11, 3, 40.1 ā pra cyavethām iti gāvāv upayacchati //
KauśS, 11, 7, 16.0 sameteti aparasyāṃ śmaśānasraktyāṃ dhruvanāny upayacchante //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 2.0 prātaḥ pañcagṛhītaṃ gṛhītvāgnī praṇayatīdhmābhyām upayamya //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 8.0 pūrveṣāṃ caturṇām ekaṃ gṛhṇatīm upayacchet //
Mānavagṛhyasūtra
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
MānGS, 1, 7, 10.2 yadi smaśānaloṣṭaṃ gṛhṇīyād adhvaloṣṭam iriṇaloṣṭaṃ vā nopayamet //
MānGS, 1, 7, 11.1 saṃjuṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
Taittirīyāraṇyaka
TĀ, 5, 7, 8.1 antarikṣeṇa tvopayacchāmīty āha /
TĀ, 5, 7, 8.2 antarikṣeṇaivainam upayacchati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 20, 7.1 parivittiḥ kṛcchraṃ dvādaśarātraṃ caritvā niviśeta tāṃ caivopayacchet //
VasDhS, 20, 8.1 atha parivividānaḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśeta tāṃ caivopayacchet //
VasDhS, 20, 9.1 agredidhiṣūpatiḥ kṛcchraṃ dvādaśarātraṃ caritvā niviśeta tāṃ copayacchet //
Vārāhagṛhyasūtra
VārGS, 10, 4.0 mṛgaśiraḥśraviṣṭhottarāṇīty upayamet //
VārGS, 10, 8.0 bandhumatīṃ kanyām aspṛṣṭamaithunām upayacchetānagnikāṃ śreṣṭhām //
VārGS, 10, 10.2 śmaśānaloṣṭaṃ ced gṛhṇīyān nopayaccheta //
VārGS, 10, 11.0 asaṃspṛṣṭāṃ dharmeṇopayaccheta brāhmeṇa śaulkena vā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 55.1 upabhṛtam adhastād upayamya pracarati vedam upayāmam anyatra daśāṃ some //
VārŚS, 1, 3, 7, 17.3 iti śulbaṃ visrasya vedam añjalinādhastād yoktram upayacchati //
VārŚS, 1, 4, 3, 10.1 śūrpe pāṃsūn nyupyādhastād upayamanīr upayacchati //
VārŚS, 1, 6, 1, 11.0 prathamaśalkam upayamya bhūmisamaṃ vṛścati //
VārŚS, 1, 6, 2, 3.1 upayacchaty upayamanīḥ //
VārŚS, 1, 6, 4, 24.1 āhavanīyād ulmukam upayamya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 28.1 tad evolmukam upayamyāgnīdhro 'grataḥ pratipadyeta //
VārŚS, 1, 6, 5, 21.1 upayacchati tṛṇāgram //
Āpastambagṛhyasūtra
ĀpGS, 3, 19.1 bandhuśīlalakṣaṇasampannām arogām upayaccheta //
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 7, 6, 4.1 āhavanīye praṇayanīyam idhmam ādīpya sikatābhir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 6, 6.0 prathamāyāṃ trir anūktāyām upayamanībhir upayamya harati //
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 3.1 buddhirūpaśīlalakṣaṇasampannām arogām upayacchet //
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 5.1 mithaḥ samayaṃ kṛtvopayaccheta sa gāndharvaḥ //
ĀśvGS, 1, 6, 6.1 dhanenopatoṣyopayaccheta sa āsuraḥ //
Mahābhārata
MBh, 1, 13, 25.2 bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ //
MBh, 1, 90, 11.1 janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm /
MBh, 1, 90, 12.1 prācinvān khalvaśmakīm upayeme /
MBh, 1, 90, 13.1 saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme /
MBh, 1, 90, 14.1 ahaṃpātistu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma /
MBh, 1, 90, 16.1 jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma /
MBh, 1, 90, 17.1 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma /
MBh, 1, 90, 18.1 mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma /
MBh, 1, 90, 19.1 ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma /
MBh, 1, 90, 20.1 akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme /
MBh, 1, 90, 21.1 devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma /
MBh, 1, 90, 22.1 ṛcaḥ khalvāṅgeyīm upayeme sudevāṃ nāma /
MBh, 1, 90, 23.1 ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma /
MBh, 1, 90, 29.1 duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme /
MBh, 1, 122, 31.4 nātikeśīṃ mahāprajñām upayeme mahāvratām /
MBh, 2, 16, 16.2 upayeme mahāvīryo rūpadraviṇasaṃmate //
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 13, 44, 14.2 nopayaccheta tāṃ jātu putrikādharmiṇī hi sā //
Manusmṛti
ManuS, 3, 11.2 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
ManuS, 11, 173.1 etās tisras tu bhāryārthe nopayacchet tu buddhimān /
Agnipurāṇa
AgniPur, 5, 12.2 upayeme jānakīṃ tām ūrmilāṃ lakṣmaṇas tathā //
AgniPur, 5, 14.1 kanye dve upayemāte janakena supūjitaḥ /
AgniPur, 20, 7.1 khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 119.2 sutā dattā mayā tubhyam upayacchasva tām iti //
BKŚS, 3, 120.2 kanyakām upayaccheta śāpadagdhāt kulād iti //
BKŚS, 21, 169.2 samahādraviṇaskandhām upayeme dṛḍhodyamaḥ //
BKŚS, 22, 71.1 eṣa sāgaradattasya tanayām upayacchatām /
Daśakumāracarita
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 2, 2, 143.1 so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum //
DKCar, 2, 2, 270.1 dhanamitraścāhani guṇini kulapālikām upāyaṃsta //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 6, 167.1 parituṣṭaśca vidhivadupayamya kanyāṃ ninye //
Kumārasaṃbhava
KumSaṃ, 1, 18.2 menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme //
Liṅgapurāṇa
LiPur, 1, 5, 18.1 upayeme tadākūtiṃ rucirnāma prajāpatiḥ /
LiPur, 1, 5, 24.1 upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim /
LiPur, 1, 102, 2.2 tadā haimavatīṃ devīmupayeme yathāvidhi //
LiPur, 2, 6, 8.1 duḥsaho nāma viprarṣirupayeme 'śubhāṃ tadā /
Matsyapurāṇa
MPur, 60, 11.2 trailokyasundarīm enām upayeme pinākadhṛk //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 2.1 nibandhaḥ khalvekagranthopayamo 'rthānām ekagranthopayatāḥ khalvarthā anyonyasmṛtihetava ānupūrvyeṇetarathā vā bhavantīti //
Viṣṇupurāṇa
ViPur, 1, 8, 13.2 upayeme punaś comām ananyāṃ bhagavān bhavaḥ //
ViPur, 2, 1, 5.2 kardamasyātmajāṃ kanyām upayeme priyavrataḥ /
ViPur, 4, 1, 41.1 śaryāteḥ kanyā sukanyā nāmābhavat yām upayeme cyavanaḥ //
ViPur, 4, 1, 73.1 tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme /
ViPur, 4, 2, 37.1 māndhātā śaśabindorduhitaraṃ bindumatīm upayeme /
ViPur, 4, 7, 16.1 tatas tām ṛcīkaḥ kanyām upayeme //
ViPur, 4, 7, 35.1 jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme //
ViPur, 4, 8, 1.2 purūravaso jyeṣṭhaḥ putro yas tvāyurnāmā sa rāhor duhitaram upayeme //
ViPur, 4, 10, 4.1 uśanasaś ca duhitaraṃ devayānīṃ vārṣaparvaṇīṃ ca śarmiṣṭhām upayeme //
ViPur, 4, 12, 36.1 sa ca tāṃ snuṣām upayeme //
ViPur, 4, 14, 19.1 tāś ca sarvā vasudeva upayeme //
ViPur, 4, 14, 39.1 śrutadevāṃ tu vṛddhadharmā nāma kārūṣa upayeme //
ViPur, 4, 14, 41.1 śrutakīrtim api kekayarājā upayeme //
ViPur, 4, 14, 44.1 śrutaśravasam api cedirājo damaghoṣanāmopayeme //
ViPur, 4, 15, 38.1 pradyumno 'pi rukmiṇas tanayāṃ rukmavatīṃ nāmopayeme //
ViPur, 4, 15, 40.1 aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme //
ViPur, 4, 19, 44.1 yaḥ śukaduhitaraṃ kīrtiṃ nāmopayeme //
ViPur, 4, 20, 36.1 vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme //
ViPur, 5, 1, 5.2 upayeme mahābhāgāṃ devakīṃ devatopamām //
ViPur, 5, 22, 1.2 jarāsaṃdhasute kaṃsa upayeme mahābalaḥ /
ViPur, 5, 25, 19.2 upayeme balastasyāṃ jajñāte niśaṭholmukau //
ViPur, 5, 26, 11.1 nirjitya rukmiṇaṃ samyagupayeme sa rukmiṇīm /
ViPur, 5, 31, 14.1 tataḥ kāle śubhe prāpte upayeme janārdanaḥ /
ViPur, 5, 32, 7.2 bāṇasya tanayām ūṣāmupayeme dvijottama //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 2.1 sa uttarasya tanayām upayema irāvatīm /
BhāgPur, 4, 1, 47.1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ /
BhāgPur, 4, 10, 1.3 upayeme bhramiṃ nāma tatsutau kalpavatsarau //
BhāgPur, 4, 24, 11.1 sāmudrīṃ devadevoktāmupayeme śatadrutim /
Garuḍapurāṇa
GarPur, 1, 6, 10.2 upayeme samudrasya lavaṇasya sa vai sutām //
GarPur, 1, 143, 6.2 janakasya kratuṃ gatvā upayeme 'tha jānakīm //
GarPur, 1, 145, 13.2 vijñāya vīryaśulkāṃ tāṃ pāṇḍavā upayemire //
Kathāsaritsāgara
KSS, 2, 6, 69.2 gāndharvavidhinā guptamupayeme sa bhūpatiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 609.1 etāstisrastu bhāryārthe nopayacchettu buddhimān /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.3 nopayaccheta tāṃ prājñaḥ putrikādharmaśaṅkayā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 9.2 yāṃ copayeme bhagavān rudro gaurīvapurdharām //
GokPurS, 7, 44.2 bhṛguputra ṛcīkas tu hy upayeme ca kanyakām //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 87.0 antarikṣeṇa tvopayacchāmīty adhastād upayāmena dhārayati //
KaṭhĀ, 3, 4, 92.0 mekhalām ābadhnāte daṇḍam upayacchati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 9.0 hiraṇmayena pātreṇa madhugrahasya prāṇabhakṣaṃ bhakṣayitvā upayacchate pātram //