Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 85, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tad vai brūhi kṣetravit tvaṃ mato me //
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 96, 10.1 pramattām upayāntyanye svayam anye ca vindate /
MBh, 1, 96, 11.1 svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca /
MBh, 1, 131, 10.5 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ //
MBh, 1, 192, 7.27 teṣām ihopayātānām eṣāṃ ca puravāsinām /
MBh, 1, 192, 7.73 upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ /
MBh, 1, 192, 7.153 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau /
MBh, 1, 201, 15.1 yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ /
MBh, 2, 2, 23.2 nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ /
MBh, 2, 10, 22.27 pariṣadgaṇaiḥ parivṛtam upayātaṃ maheśvaram /
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 2, 17, 13.3 vināśam upayāsyanti ye cāsya paripanthinaḥ /
MBh, 2, 17, 15.2 vināśam upayāsyanti śalabhā iva pāvakam //
MBh, 2, 27, 14.2 vijitya yudhi kaunteyo māgadhān upayād balī //
MBh, 2, 52, 31.2 dadṛśuścopayātāstān draupadīpramukhāḥ striyaḥ //
MBh, 3, 6, 8.1 kaccin nāyaṃ vacanāt saubalasya samāhvātā devanāyopayāti /
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 15, 5.2 upāyād dvārakāṃ śūnyām ihasthe mayi bhārata //
MBh, 3, 16, 2.3 upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm //
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 19, 27.1 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam /
MBh, 3, 22, 13.1 upayātvādya śālvena dvārakāṃ vṛṣṇinandana /
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 57, 23.2 bhṛtiṃ copayayau tasya sārathyena mahīpate //
MBh, 3, 68, 19.2 gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ //
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 124, 1.3 saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam //
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 176, 32.1 atha vā nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 188, 49.2 yugānte rājaśārdūla na toṣam upayāsyati //
MBh, 3, 242, 12.1 vayam apyupayāsyāmo na tvidānīṃ kathaṃcana /
MBh, 3, 243, 20.3 anusmaraṃśca saṃkleśānna śāntim upayāti saḥ //
MBh, 3, 248, 7.2 rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca saḥ //
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 250, 7.2 manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum //
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 3, 284, 29.2 yadi māṃ balavṛtraghno bhikṣārtham upayāsyati //
MBh, 3, 294, 16.2 vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām //
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 4, 33, 1.3 duryodhanaḥ sahāmātyo virāṭam upayād atha //
MBh, 4, 48, 1.3 upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan //
MBh, 4, 51, 3.2 sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ //
MBh, 4, 63, 8.1 upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 46, 14.1 upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī /
MBh, 5, 56, 5.2 upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ //
MBh, 5, 83, 5.1 upayāsyati dāśārhaḥ pāṇḍavārthe parākramī /
MBh, 5, 84, 1.2 upaplavyād iha kṣattar upayāto janārdanaḥ /
MBh, 5, 88, 15.2 na smopayānti nidrāṃ vai atadarhā janārdana //
MBh, 5, 90, 7.2 dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati //
MBh, 5, 94, 20.3 bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 150, 1.2 yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā /
MBh, 5, 179, 15.2 kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha //
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, BhaGī 10, 10.2 dadāmi buddhiyogaṃ taṃ yena māmupayānti te //
MBh, 6, 78, 10.1 samare sarvasainyānām upayātaṃ dhanaṃjayam /
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 44, 29.2 dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ //
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 51, 37.2 yadyasminn ahate pāpe sūryo 'stam upayāsyati /
MBh, 7, 56, 36.2 śrutvā tu bhairavaṃ nādam upayāyā javena mām //
MBh, 7, 58, 31.3 nyavedayaddhṛṣīkeśam upayātaṃ mahātmane //
MBh, 7, 59, 21.1 nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati /
MBh, 7, 87, 41.2 vināśam upayāsyanti maccharaughanipīḍitāḥ //
MBh, 7, 122, 21.2 prayacchantīha ye kāmān devatvam upayānti te //
MBh, 7, 123, 16.2 ye cānye 'pyupayāsyanti buddhimohena māṃ nṛpāḥ /
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 30, 58.2 adharmataś copayātā sā tān abhyaśapat tataḥ //
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 47, 8.2 pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī //
MBh, 9, 7, 42.2 upayātā naravyāghrāḥ pāñcālāśca yaśasvinaḥ //
MBh, 9, 7, 43.2 upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho //
MBh, 9, 24, 41.2 ete sarve gajān hatvā upayānti sma pāṇḍavāḥ //
MBh, 9, 28, 55.2 upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya //
MBh, 9, 61, 23.1 upayātam upaplavyaṃ saha gāṇḍīvadhanvanā /
MBh, 10, 11, 4.2 nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā //
MBh, 10, 12, 39.2 ādāyopayayau bālo ratnāni vividhāni ca //
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 126, 13.2 upāyājjavanair aśvaiḥ sabalaḥ sāvarodhanaḥ //
MBh, 12, 127, 5.1 upayāto naravyāghra lokapālo yamastadā /
MBh, 12, 168, 27.2 te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca //
MBh, 12, 193, 9.3 saha devair upayayau lokapālaistathaiva ca //
MBh, 12, 198, 15.2 nivartante nivṛttau ca sargaṃ naivopayānti ca //
MBh, 12, 211, 40.2 ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca //
MBh, 12, 220, 112.2 śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ //
MBh, 12, 225, 1.3 tānyevāgre pralīyante bhūmitvam upayānti ca //
MBh, 12, 261, 22.1 caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā /
MBh, 12, 315, 42.2 rakṣaṇārthāya sambhūtā meghatvam upayānti ca //
MBh, 12, 329, 36.5 tvam anyenopayātum arhasīti /
MBh, 13, 14, 194.1 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi /
MBh, 13, 85, 62.2 brahmavāyvagnisomānāṃ sālokyam upayāti saḥ //
MBh, 13, 105, 54.3 yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 112, 110.2 eteṣām eva jantūnāṃ patnītvam upayānti tāḥ //
MBh, 13, 133, 51.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te //
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 58, 4.2 upāyāt puṇḍarīkākṣo yuyudhānānugastadā //
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 77, 46.2 maṇipūrapater deśam upāyāt sahapāṇḍavaḥ //
MBh, 14, 78, 2.1 maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ /
MBh, 14, 82, 26.1 upayāsyāmi dharmajña bhavataḥ śāsanād aham /
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
MBh, 14, 88, 11.2 diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava //
MBh, 14, 88, 19.1 upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ /
MBh, 14, 89, 12.2 upāyād vacanānmartyo vijayasya mahātmanaḥ //
MBh, 16, 5, 3.1 tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt /
MBh, 17, 3, 1.3 rathenopayayau pārtham ārohetyabravīcca tam //