Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Rasendracintāmaṇi
Skandapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 3, 9, 9.0 yasmiṃs tu samāveśayet tasya savanasya vaśam upayāntītarāṇi //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 19.1 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam /
AVŚ, 12, 3, 53.2 viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upayāhy etam //
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
AVŚ, 18, 1, 22.2 viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 42.2 annaṃ dakṣiṇayā śāntim upayātīti naḥ śrutiḥ /
BaudhDhS, 2, 6, 42.3 upayātīti naḥ śrutir iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.1 juṣṭo damūnā atithiduroṇa imaṃ no yajñam upayāhi vidvān /
Gobhilagṛhyasūtra
GobhGS, 3, 4, 33.0 prāṅ vodaṅ vābhiprayāya pradakṣiṇam āvṛtyopayāti //
GobhGS, 3, 4, 34.0 upayātāyārghyam iti kauhalīyāḥ //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 3, 14, 2.0 upayāmi tveva bhavantam iti //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
Kauśikasūtra
KauśS, 2, 8, 26.0 māhiṣāṇy upayāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 6.2 ṛdhag ayāḍ ṛdhag utāśamiṣṭa vidvān prajānann upayāhi yajñam //
MS, 3, 16, 5, 6.1 yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 20.2 ṛdhag ayā ṛdhag utāśamiṣṭhāḥ prajānan yajñam upayāhi vidvānt svāhā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 11.0 saṃsadam upayāyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 4.2 mā jñātāram īśata mā pratiṣṭhāṃ mitho vighnānā upayānti mṛtyum //
Ṛgveda
ṚV, 1, 34, 9.2 kadā yogo vājino rāsabhasya yena yajñaṃ nāsatyopayāthaḥ //
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 7, 1, 12.1 yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ /
ṚV, 8, 47, 12.1 neha bhadraṃ rakṣasvine nāvayai nopayā uta /
ṚV, 10, 11, 5.2 viprasya vā yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
Arthaśāstra
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
Avadānaśataka
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /
Aṣṭasāhasrikā
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
ASāh, 4, 2.4 tatteṣāṃ divyānāṃ maṇiratnānāṃ śatatamīm api kalāṃ nopayānti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopayānti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamante nopayānti /
Buddhacarita
BCar, 9, 9.1 yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham /
Carakasaṃhitā
Ca, Nid., 5, 9.2 sādhyāni hi ṣaṭ kākaṇakavarjyāny acikitsyamānānyapacārato vā doṣair abhiṣyandamānānyasādhyatām upayānti //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 150.7 teṣāṃ tailavasāmajjasarpiṣāṃ yathāpūrvaṃ śreṣṭhaṃ vātaśleṣmavikāreṣvanuvāsanīyeṣu yathottaraṃ tu pittavikāreṣu sarva eva vā sarvavikāreṣvapi yogamupayānti saṃskāravidhiviśeṣāditi //
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Mahābhārata
MBh, 1, 1, 119.3 yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām /
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 85, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tad vai brūhi kṣetravit tvaṃ mato me //
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 96, 10.1 pramattām upayāntyanye svayam anye ca vindate /
MBh, 1, 96, 11.1 svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca /
MBh, 1, 131, 10.5 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ //
MBh, 1, 192, 7.27 teṣām ihopayātānām eṣāṃ ca puravāsinām /
MBh, 1, 192, 7.73 upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ /
MBh, 1, 192, 7.153 upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau /
MBh, 1, 201, 15.1 yadā kṣobhaṃ nopayāti nārtim anyatarastayoḥ /
MBh, 2, 2, 23.2 nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ /
MBh, 2, 10, 22.27 pariṣadgaṇaiḥ parivṛtam upayātaṃ maheśvaram /
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 2, 17, 13.3 vināśam upayāsyanti ye cāsya paripanthinaḥ /
MBh, 2, 17, 15.2 vināśam upayāsyanti śalabhā iva pāvakam //
MBh, 2, 27, 14.2 vijitya yudhi kaunteyo māgadhān upayād balī //
MBh, 2, 52, 31.2 dadṛśuścopayātāstān draupadīpramukhāḥ striyaḥ //
MBh, 3, 6, 8.1 kaccin nāyaṃ vacanāt saubalasya samāhvātā devanāyopayāti /
MBh, 3, 6, 18.1 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs tvāṃ śāsitum upayātas tvarāvān /
MBh, 3, 15, 5.2 upāyād dvārakāṃ śūnyām ihasthe mayi bhārata //
MBh, 3, 16, 2.3 upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm //
MBh, 3, 17, 1.2 tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā /
MBh, 3, 19, 27.1 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam /
MBh, 3, 22, 13.1 upayātvādya śālvena dvārakāṃ vṛṣṇinandana /
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 57, 23.2 bhṛtiṃ copayayau tasya sārathyena mahīpate //
MBh, 3, 68, 19.2 gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ //
MBh, 3, 97, 8.2 kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ //
MBh, 3, 124, 1.3 saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam //
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 176, 32.1 atha vā nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 188, 49.2 yugānte rājaśārdūla na toṣam upayāsyati //
MBh, 3, 242, 12.1 vayam apyupayāsyāmo na tvidānīṃ kathaṃcana /
MBh, 3, 243, 20.3 anusmaraṃśca saṃkleśānna śāntim upayāti saḥ //
MBh, 3, 248, 7.2 rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca saḥ //
MBh, 3, 249, 13.1 etaiḥ sahāyair upayāti rājā marudgaṇair indra ivābhiguptaḥ /
MBh, 3, 250, 7.2 manye tu teṣāṃ rathasattamānāṃ kālo 'bhitaḥ prāpta ihopayātum //
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 3, 284, 29.2 yadi māṃ balavṛtraghno bhikṣārtham upayāsyati //
MBh, 3, 294, 16.2 vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām //
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 4, 33, 1.3 duryodhanaḥ sahāmātyo virāṭam upayād atha //
MBh, 4, 48, 1.3 upāyād arjunastūrṇaṃ rathaghoṣeṇa nādayan //
MBh, 4, 51, 3.2 sahopāyāt tadā rājan viśvāśvimarutāṃ gaṇaiḥ //
MBh, 4, 63, 8.1 upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam /
MBh, 5, 46, 14.1 upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī /
MBh, 5, 56, 5.2 upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ //
MBh, 5, 83, 5.1 upayāsyati dāśārhaḥ pāṇḍavārthe parākramī /
MBh, 5, 84, 1.2 upaplavyād iha kṣattar upayāto janārdanaḥ /
MBh, 5, 88, 15.2 na smopayānti nidrāṃ vai atadarhā janārdana //
MBh, 5, 90, 7.2 dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati //
MBh, 5, 94, 20.3 bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam /
MBh, 5, 115, 5.2 mām evam upayāto 'si bhāvi caitad asaṃśayam //
MBh, 5, 150, 1.2 yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā /
MBh, 5, 179, 15.2 kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha //
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 6, 20, 3.2 ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra /
MBh, 6, BhaGī 10, 10.2 dadāmi buddhiyogaṃ taṃ yena māmupayānti te //
MBh, 6, 78, 10.1 samare sarvasainyānām upayātaṃ dhanaṃjayam /
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 44, 29.2 dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ //
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 51, 37.2 yadyasminn ahate pāpe sūryo 'stam upayāsyati /
MBh, 7, 56, 36.2 śrutvā tu bhairavaṃ nādam upayāyā javena mām //
MBh, 7, 58, 31.3 nyavedayaddhṛṣīkeśam upayātaṃ mahātmane //
MBh, 7, 59, 21.1 nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati /
MBh, 7, 87, 41.2 vināśam upayāsyanti maccharaughanipīḍitāḥ //
MBh, 7, 122, 21.2 prayacchantīha ye kāmān devatvam upayānti te //
MBh, 7, 123, 16.2 ye cānye 'pyupayāsyanti buddhimohena māṃ nṛpāḥ /
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 30, 58.2 adharmataś copayātā sā tān abhyaśapat tataḥ //
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 47, 8.2 pañcāśatā rathamukhyaiḥ sametaḥ karṇas tvaran mām upāyāt pramāthī //
MBh, 9, 7, 42.2 upayātā naravyāghrāḥ pāñcālāśca yaśasvinaḥ //
MBh, 9, 7, 43.2 upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho //
MBh, 9, 24, 41.2 ete sarve gajān hatvā upayānti sma pāṇḍavāḥ //
MBh, 9, 28, 55.2 upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya //
MBh, 9, 61, 23.1 upayātam upaplavyaṃ saha gāṇḍīvadhanvanā /
MBh, 10, 11, 4.2 nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā //
MBh, 10, 12, 39.2 ādāyopayayau bālo ratnāni vividhāni ca //
MBh, 12, 1, 35.1 tam evam uktvā tu pṛthā visṛjyopayayau gṛhān /
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 126, 13.2 upāyājjavanair aśvaiḥ sabalaḥ sāvarodhanaḥ //
MBh, 12, 127, 5.1 upayāto naravyāghra lokapālo yamastadā /
MBh, 12, 168, 27.2 te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca //
MBh, 12, 193, 9.3 saha devair upayayau lokapālaistathaiva ca //
MBh, 12, 198, 15.2 nivartante nivṛttau ca sargaṃ naivopayānti ca //
MBh, 12, 211, 40.2 ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca //
MBh, 12, 220, 112.2 śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ //
MBh, 12, 225, 1.3 tānyevāgre pralīyante bhūmitvam upayānti ca //
MBh, 12, 261, 22.1 caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainam upayāti nindā /
MBh, 12, 315, 42.2 rakṣaṇārthāya sambhūtā meghatvam upayānti ca //
MBh, 12, 329, 36.5 tvam anyenopayātum arhasīti /
MBh, 13, 14, 194.1 bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi /
MBh, 13, 85, 62.2 brahmavāyvagnisomānāṃ sālokyam upayāti saḥ //
MBh, 13, 105, 54.3 yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 112, 110.2 eteṣām eva jantūnāṃ patnītvam upayānti tāḥ //
MBh, 13, 133, 51.2 puruṣeṣu suduṣprajñāḥ klībatvam upayānti te //
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 58, 4.2 upāyāt puṇḍarīkākṣo yuyudhānānugastadā //
MBh, 14, 58, 17.1 upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā /
MBh, 14, 77, 46.2 maṇipūrapater deśam upāyāt sahapāṇḍavaḥ //
MBh, 14, 78, 2.1 maṇipūreśvaraṃ tvevam upayātaṃ dhanaṃjayaḥ /
MBh, 14, 82, 26.1 upayāsyāmi dharmajña bhavataḥ śāsanād aham /
MBh, 14, 88, 2.1 upayātā naravyāghrā ya ime jagadīśvarāḥ /
MBh, 14, 88, 11.2 diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava //
MBh, 14, 88, 19.1 upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ /
MBh, 14, 89, 12.2 upāyād vacanānmartyo vijayasya mahātmanaḥ //
MBh, 16, 5, 3.1 tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt /
MBh, 17, 3, 1.3 rathenopayayau pārtham ārohetyabravīcca tam //
Manusmṛti
ManuS, 12, 69.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
Rāmāyaṇa
Rām, Bā, 12, 29.1 tataḥ kaiścid ahorātrair upayātā mahīkṣitaḥ /
Rām, Bā, 12, 30.2 upayātā naravyāghra rājānas tava śāsanāt //
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Bā, 72, 4.2 tadartham upayāto 'ham ayodhyāṃ raghunandana //
Rām, Bā, 72, 5.2 mithilām upayātās tu tvayā saha mahīpate //
Rām, Ay, 44, 6.2 uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ //
Rām, Ay, 51, 14.2 yatra rājā daśarathas tad evopayayau gṛham //
Rām, Ay, 84, 17.1 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ /
Rām, Ay, 85, 5.2 kasmān nehopayāto 'si sabalaḥ puruṣarṣabha //
Rām, Ay, 85, 6.2 sasainyo nopayāto 'smi bhagavan bhagavadbhayāt //
Rām, Ār, 4, 18.1 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate /
Rām, Ār, 6, 10.2 ihopayātaḥ kākutstho devarājaḥ śatakratuḥ /
Rām, Ār, 26, 5.2 mayi vā nihate rāmaṃ saṃyugāyopayāsyasi //
Rām, Ki, 28, 32.1 harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām /
Rām, Ki, 34, 22.2 adya tvām upayāsyanti jahi kopam ariṃdama /
Rām, Ki, 36, 36.2 pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te //
Rām, Ki, 57, 4.2 ādityam upayātau svo jvalantaṃ raśmimālinam //
Rām, Su, 2, 43.2 vināśam upayāsyāmi bhartur arthaśca hīyate //
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Su, 62, 34.3 kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva //
Rām, Yu, 26, 1.2 upayāto mahābāhū rāmaḥ parapuraṃjayaḥ //
Rām, Yu, 71, 14.1 hutavān upayāto hi devair api savāsavaiḥ /
Rām, Yu, 111, 23.2 upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ //
Rām, Yu, 113, 12.2 upayāti samṛddhārthaḥ saha mitrair mahābalaḥ //
Rām, Yu, 113, 35.2 upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ //
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 26, 43.2 tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati //
Rām, Utt, 27, 2.1 tasya rākṣasasainyasya samantād upayāsyataḥ /
Rām, Utt, 32, 30.2 nihatyāsmāṃstato yuddham arjunenopayāsyasi //
Rām, Utt, 55, 19.2 yadi tvevaṃ kṛte vīra vināśam upayāsyati //
Saundarānanda
SaundĀ, 9, 50.2 na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ //
Bodhicaryāvatāra
BoCA, 4, 37.2 agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 108.2 tasmād udayano nāma prasiddhim upayātv iti //
Divyāvadāna
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 18, 109.1 sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 127.1 sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 166.1 teṣāmantikāllabhamāno naiva tṛptimupayāti //
Divyāv, 18, 603.1 yathā yathā sevyanti tathā tathā tṛṣṇāvṛddhimupayānti //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Kirātārjunīya
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kir, 9, 57.1 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām /
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 13.1 cāṇakyo naktam upayān nandakrīḍāgṛhaṃ yathā /
Kūrmapurāṇa
KūPur, 1, 16, 68.2 śaraṇam upayayau sa bhāvayogāt praṇatagatiṃ praṇidhāya karmayogam //
KūPur, 2, 43, 13.2 tāni cāgre pralīyante bhūmitvamupayānti ca //
KūPur, 2, 43, 21.2 ekatvamupayātānāmekajvālaṃ bhavatyuta //
KūPur, 2, 43, 25.2 tatastāni pralīyante bhūmitvamupayānti ca //
Liṅgapurāṇa
LiPur, 1, 85, 131.1 upayānti kuyonitvaṃ tadvad ācāralaṅghanāt /
LiPur, 1, 88, 60.1 yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai /
Matsyapurāṇa
MPur, 39, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me //
Nāṭyaśāstra
NāṭŚ, 1, 74.1 śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
Suśrutasaṃhitā
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 16, 10.7 baddheṣvapi tu śophadāharāgapākapiḍakāsrāvayuktā na siddhim upayānti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 21, 35.2 tatrāpratikriyamāṇe 'sādhyatām upayānti //
Su, Śār., 6, 32.2 evaṃ vināśam upayānti hi tatra viddhā vṛkṣā ivāyudhavighātanikṛttamūlāḥ //
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Ka., 3, 26.2 nopayāti viṣaṃ pākamataḥ prāṇān ruṇaddhi ca //
Su, Utt., 42, 7.1 antaḥ sarati yasmācca na pākam upayātyataḥ /
Su, Utt., 64, 69.1 śīghraṃ vipākam upayāti balaṃ na hiṃsyādannāvṛtaṃ na ca muhur vadanānnireti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.7 svagatyā ca tau saṃyogam upayātau /
SKBh zu SāṃKār, 44.2, 1.2 dharmaṃ nimittaṃ kṛtvordhvam upayāti /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
Tantrākhyāyikā
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
Viṣṇupurāṇa
ViPur, 1, 9, 14.2 trailokyaśrīr ato mūḍha vināśam upayāsyati //
ViPur, 2, 7, 39.2 viṣṇuśaktiṃ samāsādya prarohamupayānti vai //
ViPur, 2, 8, 19.3 te te nirastāstadbhāsā pratīpamupayānti vai //
ViPur, 4, 6, 53.1 evam uvāca ca mamānāthāyāḥ putraḥ kenāpahriyate kaṃ śaraṇam upayāmīti //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
ViPur, 4, 19, 67.1 tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha //
ViPur, 5, 18, 29.2 śaithilyam upayāntyāśu kareṣu valayānyapi //
ViPur, 5, 38, 88.1 vijñāya na budhāḥ śokaṃ na harṣamupayānti ye /
Viṣṇusmṛti
ViSmṛ, 44, 45.2 eteṣām eva jantūnāṃ bhāryātvam upayānti tāḥ //
Śatakatraya
ŚTr, 1, 102.1 bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ sarvo janaḥ svajanatām upayāti tasya /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 23.1 śvasiti vihagavargaḥ śīrṇaparṇadrumasthaḥ kapikulamupayāti klāntamadrer nikuñjam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 3.2 saṃsāriṇāṃ karuṇayāha purāṇaguhyaṃ taṃ vyāsasūnum upayāmi guruṃ munīnām //
BhāgPur, 1, 19, 15.1 taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 16, 26.3 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva nimitas tad aveta viprāḥ //
BhāgPur, 3, 21, 37.2 upāyād āśramapadaṃ muneḥ śāntavratasya tat //
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
BhāgPur, 11, 18, 45.2 sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ //
Bhāratamañjarī
BhāMañj, 13, 29.2 tasmāttavaitatparyante vināśamupayāsyati //
BhāMañj, 13, 1229.2 upayānti svayaṃ mṛtyuṃ hantā kaścinna kasyacit //
Garuḍapurāṇa
GarPur, 1, 50, 37.1 upayādīśvaraṃ caiva yogakṣemaprasiddhaye /
Gītagovinda
GītGov, 5, 6.2 manasi valitavirahe niśi niśi rujam upayāti //
GītGov, 9, 14.1 hariḥ upayātu vadatu bahumadhuram /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.2 krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa //
Hitopadeśa
Hitop, 1, 170.2 dhanavān iti hi madas te kiṃ gatavibhavo viṣādam upayāsi /
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Hitop, 3, 119.4 durmantriṇaṃ kam upayānti na nītidoṣāḥ /
Kathāsaritsāgara
KSS, 2, 2, 216.1 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 1.0 tatra tāvadvainayikeṣu rūpeṣu krameṇārthāḥ sampadyante sphītim upayānti //
Rasahṛdayatantra
RHT, 8, 9.2 viḍayogena tu jīrṇo rasarājo rāgamupayāti //
RHT, 10, 6.2 nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //
RHT, 11, 7.1 nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
RHT, 12, 5.2 nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //
Rasendracintāmaṇi
RCint, 3, 142.2 viḍayogena ca jīrṇe rasarājo bandham upayāti //
Skandapurāṇa
SkPur, 13, 126.2 himagiritanayāvivāhabhūtyai ṣaḍupayayurṛtavo munipravīra //
Āryāsaptaśatī
Āsapt, 2, 390.1 prāyeṇaiva hi malinā malinānām āśrayatvam upayānti /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 37.2 ghore kaliyuge prāpte mṛdutām upayāsyati //
Janmamaraṇavicāra
JanMVic, 1, 188.2 sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte //
Mugdhāvabodhinī
MuA zu RHT, 3, 25.2, 7.0 tathoktavidhānena dvaṃdve milati sati tatkālād alpakālato mriyate pañcatvamupayāti //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 12, 5.2, 4.0 tadrasavaikrāntasattvaṃ hemnā saha nirvyūḍhaṃ kuryāt tena rasavaikrāntasattvahemayogena raso bandhamupayāti baddho bhavatīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //