Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Rasahṛdayatantra
Rasaprakāśasudhākara
Ānandakanda
Śyainikaśāstra

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
Mānavagṛhyasūtra
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 18.0 dharmakṛtyeṣu vopayojayet //
ĀpDhS, 1, 15, 15.0 prokṣya vāsa upayojayet //
ĀpDhS, 1, 17, 16.0 tailasarpiṣī tūpayojayed udake 'vadhāya //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 20, 1.0 māsiśrāddhe tilānāṃ droṇaṃ droṇaṃ yenopāyena śaknuyāt tenopayojayet //
Arthaśāstra
ArthaŚ, 1, 10, 15.1 sarvatrāśucīn khanidravyahastivanakarmānteṣu upayojayet //
Carakasaṃhitā
Ca, Sū., 5, 10.2 nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet //
Ca, Sū., 6, 11.2 audakānūpamāṃsānāṃ medyānām upayojayet //
Ca, Sū., 23, 14.1 ebhiścodvartanodgharṣasnānayogopayojitaiḥ /
Ca, Sū., 26, 44.0 ityevamete ṣaḍrasāḥ pṛthaktvenaikatvena vā mātraśaḥ samyagupayujyamānā upakārāya bhavantyadhyātmalokasya apakārakarāḥ punarato'nyathā bhavantyupayujyamānāḥ tān vidvānupakārārthameva mātraśaḥ samyagupayojayediti //
Ca, Sū., 26, 101.3 tadevaṃvidhamannaṃ syādviruddhamupayojitam //
Ca, Sū., 28, 41.1 na rāgānnāpyavijñānād āhārān upayojayet /
Ca, Cik., 2, 1, 37.2 palaṃ pūrvamato līḍhvā tato'nnam upayojayet //
Mahābhārata
MBh, 1, 151, 2.2 ājuhāva tato nāmnā tadannam upayojayan //
MBh, 12, 137, 96.1 baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet /
MBh, 12, 208, 21.2 tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 42.2 oṣadhīr jīvanīyāśca bāhyāntarupayojayet //
AHS, Śār., 1, 99.1 dvādaśāhe 'natikrānte piśitaṃ nopayojayet /
AHS, Cikitsitasthāna, 3, 116.2 khajenāmathya ca sthāpyaṃ tan nihantyupayojitam //
AHS, Cikitsitasthāna, 17, 16.1 prasthārdhaṃ ca hime kṣaudrāt tan nihantyupayojitam /
AHS, Cikitsitasthāna, 21, 7.2 snehaśca dhātūn saṃśuṣkān puṣṇātyāśūpayojitaḥ //
AHS, Utt., 2, 5.1 yathāsvaliṅgāṃstad vyādhīn janayatyupayojitam /
AHS, Utt., 39, 95.1 tad eva nasye pañcāśad divasān upayojitam /
AHS, Utt., 39, 176.1 anenaiva ca kalpena yas tailam upayojayet /
Suśrutasaṃhitā
Su, Sū., 30, 11.1 viparītena gṛhṇāti rasān yaścopayojitān /
Su, Sū., 30, 12.1 yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /
Su, Sū., 44, 86.3 avekṣya samyagrogādīn yathāvadupayojayet //
Su, Cik., 13, 33.1 tadeva nasye pañcāśaddivasānupayojitam /
Su, Utt., 39, 213.2 prātaḥ prātaḥ sasarpiṣkaṃ rasonam upayojayet //
Su, Utt., 46, 25.1 yathāsvaṃ ca jvaraghnāni kaṣāyāṇyupayojayet /
Su, Utt., 54, 38.2 surasādiṃ tu sarveṣu sarvathaivopayojayet //
Tantrākhyāyikā
TAkhy, 2, 62.2 labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet //
Rasahṛdayatantra
RHT, 15, 13.1 iti baddho rasarājo guñjāmātropayojito nityam /
Rasaprakāśasudhākara
RPSudh, 12, 21.1 palaṃ pūrvamito līḍhvā tato'nnam upayojayet /
Ānandakanda
ĀK, 1, 16, 35.2 kāntalohaṃ tathaivopayojayed bhakṣayennaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 3.1 nirmuktoragasaṃkāśān paṭṭapāśopayojitān /