Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mahācīnatantra
Tantrāloka
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Rasikasaṃjīvanī
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 13.1 pitaryuparate trirātram //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 2.0 etenopakᄆptena rohiṇīm āyatīm uparamati //
BaudhŚS, 18, 16, 3.0 etenopakᄆptena citrām āyatīm uparamati //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 10.9 tato ha hotāśvala upararāma //
BĀU, 3, 2, 13.8 tato ha jāratkārava ārtabhāga upararāma //
BĀU, 3, 3, 2.13 tato ha bhujyur lāhyāyanir upararāma //
BĀU, 3, 4, 2.11 tato hoṣastaś cākrāyaṇa upararāma //
BĀU, 3, 5, 1.14 tato ha kaholaḥ kauṣītakeya upararāma //
BĀU, 3, 6, 1.27 tato ha gārgī vācaknavy upararāma //
BĀU, 3, 7, 23.6 tato hoddālaka āruṇir upararāma //
BĀU, 3, 8, 12.3 tato ha vācaknavy upararāma //
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
Gobhilagṛhyasūtra
GobhGS, 2, 5, 8.0 yadartumatī bhavaty uparataśoṇitā tadā sambhavakālaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 24.0 tāsām uttamāyā ardharcam uktvoparamati //
KauṣB, 7, 12, 29.0 tad yatra kvacārdharcenoparamet //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 7.0 gurau prete 'po 'bhyaveyād daśarātraṃ coparamet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 12.0 śūdrajīvikāyāṃ sevitvoparamya trīn kṛcchrāṃś caraṃś cakram ity etad gāyet //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 1.8 so 'gnir upāramatātāpi vai sya prajāpatir iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 3.2 āgnīdhrīye nihite 'bhihūyamāne 'gne juṣasva pratiharya tad vaca iti samāpya praṇavenoparamet //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 2.1 sa etenānnena śānta uttarāṇi havīṃṣi śrapyamāṇāny uparamati /
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 9.0 adhīyīraṃś ced ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 7, 9.0 ācārye coparate daśāham //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 5.0 tasmād evaṃvicchānto dānta uparatas titikṣuḥ śraddhāvitto bhūtvātmany evātmānaṃ paśyed iti māṇḍavyaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 5.4 brahmaṇy eva tāvad yajño yatroparatāḥ //
Aṣṭasāhasrikā
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
Carakasaṃhitā
Ca, Sū., 13, 80.1 snehāt praskandanaṃ jantustrirātroparataḥ pibet /
Ca, Sū., 13, 81.1 ekāhoparatastadvadbhuktvā pracchardanaṃ pibet /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Vim., 2, 13.4 api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṃ saha saivāturam abalam atipātayet /
Ca, Cik., 3, 328.1 kṛtvā doṣavaśādvegaṃ kramāduparamanti ye /
Lalitavistara
LalVis, 6, 62.8 rājāpi śuddhodanaḥ samprāptabrahmacaryoparatarāṣṭrakāryo 'pi supariśuddhastapovanagata iva dharmamevānuvartate sma //
Mahābhārata
MBh, 1, 1, 77.1 tasminn uparate śabde diśaḥ sarvā vinādayan /
MBh, 1, 53, 9.2 āstīkasya vare datte tathaivopararāma ca //
MBh, 1, 107, 8.6 mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ /
MBh, 2, 43, 10.2 saṃvṛtaṃ ceti manvāno dvāradeśād upāramat //
MBh, 2, 61, 26.1 tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ /
MBh, 2, 62, 31.1 tasminn uparate śabde bhīmaseno 'bravīd idam /
MBh, 3, 23, 5.2 ayojayaṃ tadvadhāya tataḥ śabda upāramat //
MBh, 3, 23, 7.1 tasminn uparate śabde punar evānyato 'bhavat /
MBh, 3, 40, 6.2 nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpyupāramat //
MBh, 3, 143, 20.1 tasminn uparate varṣe vāte ca samatāṃ gate /
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 147, 28.2 pitaryuparate rājan rājā rājyam akārayat //
MBh, 5, 180, 39.2 jagāmāstaṃ sahasrāṃśustato yuddham upāramat //
MBh, 6, BhaGī 2, 35.1 bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ /
MBh, 6, BhaGī 6, 20.1 yatroparamate cittaṃ niruddhaṃ yogasevayā /
MBh, 6, BhaGī 6, 25.1 śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā /
MBh, 7, 73, 21.2 upāramanmahārāja vyājahāra na kaścana //
MBh, 7, 73, 22.1 tūṣṇīṃbhūtānyanīkāni yodhā yuddhād upāraman /
MBh, 7, 110, 17.2 duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat //
MBh, 7, 122, 50.1 upāramata tat sainyaṃ sarathāśvanaradvipam /
MBh, 7, 159, 24.1 te yūyaṃ yadi manyadhvam upāramata sainikāḥ /
MBh, 7, 159, 27.2 upāramata pāṇḍūnāṃ viratā hi varūthinī //
MBh, 7, 159, 28.2 upāramata pāṇḍūnāṃ senā tava ca bhārata //
MBh, 7, 163, 23.1 upāramanta te sarve yodhāsmākaṃ pare tathā /
MBh, 9, 22, 42.1 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan /
MBh, 11, 16, 44.1 ruditoparatā hyetā dhyāyantyaḥ sampariplutāḥ /
MBh, 12, 36, 5.2 tathaivoparaman rājan svalpenāpi pramucyate //
MBh, 12, 47, 66.1 tasmin uparate śabde tataste brahmavādinaḥ /
MBh, 12, 133, 23.3 vṛttiṃ ca lebhire sarve pāpebhyaścāpyupāraman //
MBh, 12, 209, 12.2 tat tat svapne 'pyuparate manodṛṣṭir nirīkṣate //
MBh, 12, 225, 5.2 āpastadā āttaguṇā jyotiṣyuparamanti ca //
MBh, 12, 225, 11.2 manasyuparate 'dhyātmā candramasyavatiṣṭhate //
MBh, 12, 228, 19.2 tasminn uparate cāsya pītavastravad iṣyate /
MBh, 12, 289, 53.2 kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ //
MBh, 12, 299, 17.1 manasyuparate rājann indriyoparamo bhavet /
MBh, 12, 309, 28.2 narāṃ kadane rudhirapā guruvacananudam uparataṃ viśasanti //
MBh, 13, 10, 35.1 pitaryuparate cāpi kṛtaśaucaḥ sa bhārata /
MBh, 13, 20, 63.2 bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha //
MBh, 14, 80, 1.2 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā /
MBh, 15, 45, 44.1 tasminn uparate śabde muhūrtād iva bhārata /
Manusmṛti
ManuS, 5, 66.2 rajasy uparate sādhvī snānena strī rajasvalā //
Rāmāyaṇa
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 45, 13.2 nirghoṣoparataṃ tāta manye rājaniveśanam //
Rām, Ay, 47, 28.1 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam /
Rām, Ay, 65, 18.1 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 14.2 nirghoṣoparataṃ nūnam adya rājaniveśanam //
Rām, Ay, 85, 25.1 tasminn uparate śabde divye śrotrasukhe nṛṇām /
Rām, Ki, 9, 2.1 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ /
Rām, Ki, 19, 23.1 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam /
Rām, Su, 7, 31.2 krīḍitvoparataṃ rātrau suṣvāpa balavat tadā //
Rām, Su, 8, 8.1 krīḍitvoparataṃ rātrau varābharaṇabhūṣitam /
Rām, Su, 8, 9.1 pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ /
Rām, Su, 18, 13.1 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt /
Rām, Su, 36, 17.2 na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ //
Rām, Yu, 36, 2.1 vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase /
Rām, Utt, 88, 17.2 rājānaśca naravyāghrā vismayānnoparemire //
Daśakumāracarita
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
Harivaṃśa
HV, 15, 37.2 pitary uparate mahyaṃ śrāvayāmāsa kilbiṣam //
HV, 16, 5.2 pitary uparate sarve vratavantas tadābhavan //
Kirātārjunīya
Kir, 4, 17.2 nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ //
Kir, 9, 44.2 subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā //
Kir, 17, 11.2 agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye //
Kātyāyanasmṛti
KātySmṛ, 1, 552.1 nāprāptavyavahāreṇa pitary uparate kvacit /
Kūrmapurāṇa
KūPur, 1, 28, 26.1 jñānakarmaṇyuparate loke niṣkriyatāṃ gate /
Liṅgapurāṇa
LiPur, 1, 40, 36.1 yogyakarmaṇyuparate loke niṣkriyatāṃ gate /
LiPur, 2, 5, 21.2 pitaryuparate śrīmānabhiṣikto mahāmuniḥ //
Matsyapurāṇa
MPur, 20, 4.1 pitaryuparate teṣāmabhūddurbhikṣamulbaṇam /
Nāradasmṛti
NāSmṛ, 2, 1, 2.1 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
NāSmṛ, 2, 13, 3.2 niraṣṭe vāpy amaraṇe pitary uparataspṛhe //
Suśrutasaṃhitā
Su, Utt., 15, 33.2 śastrakarmaṇyuparate māsaṃ ca syāt suyantritaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 66.1 dṛṣṭā mayetyupekṣaka eko dṛṣṭāham ityuparatānyā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.18 śabdasparśarūparasagandhebhya uparato 'rjanarakṣaṇakṣayasaṅgahiṃsādarśanāt /
SKBh zu SāṃKār, 66.2, 1.2 tenāhaṃ dṛṣṭeti kṛtvoparatā nivṛttā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
Viṣṇupurāṇa
ViPur, 2, 13, 46.1 pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ /
ViPur, 3, 18, 90.2 pitaryuparate rājyaṃ videheṣu cakāra saḥ //
ViPur, 4, 2, 13.1 pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 7.1 saiva tribhir uparatasya samayāvacchinnā //
Śatakatraya
ŚTr, 2, 64.2 sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 8.2 duḥkham āyāsadaṃ karma tad adyāpy uparamyatām //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 34.2 yadyeṣoparatā devī māyā vaiśāradī matiḥ //
BhāgPur, 1, 9, 43.3 ātmanyātmānam āveśya so 'ntaḥśvāsa upāramat //
BhāgPur, 1, 11, 35.2 vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ //
BhāgPur, 1, 13, 2.2 jātaikabhaktirgovinde tebhyaścopararāma ha //
BhāgPur, 1, 15, 33.2 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ //
BhāgPur, 2, 2, 19.1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ /
BhāgPur, 3, 4, 30.1 asmāl lokād uparate mayi jñānaṃ madāśrayam /
BhāgPur, 3, 21, 21.1 taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram /
BhāgPur, 4, 7, 26.2 śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām /
BhāgPur, 4, 14, 39.2 bhartaryuparate tasminn anyonyaṃ ca jighāṃsatām //
Bhāratamañjarī
BhāMañj, 1, 13.1 pitaryuparate teṣāṃ dhārtarāṣṭraniveśane /
Kathāsaritsāgara
KSS, 1, 2, 70.2 yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat //
KSS, 3, 2, 120.2 na doṣaḥ kaścid etasyā ity uktvā vāg upāramat //
Mahācīnatantra
Mahācīnatantra, 7, 19.2 kailāse nivasantam māṃ dhyānoparatam īśvaram //
Tantrāloka
TĀ, 1, 204.2 ādyantoparatā sādhvī mūrtitvenopacaryate //
TĀ, 1, 259.1 srakṣyamāṇo viśeṣāṃśo yadā tūparamettadā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 58.2 pitary uparate so 'pi kiṃcic chokasamākulaḥ //
Kokilasaṃdeśa
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 22, 21.0 yāyantīnāṃ prathamoparamet sā syād ity āhuḥ //