Occurrences

Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kāvyādarśa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasikapriyā
Ratnadīpikā
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 9.1 api vaikaikasmin piṇḍe dvau dvāv upalakṣayet //
Gopathabrāhmaṇa
GB, 1, 1, 27, 15.0 tad vācy upalakṣayed varṇākṣarapadāṅkaśaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 19.0 indrayājina indram upalakṣayen mahendrayājino mahendram //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 7.1 indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ //
Arthaśāstra
ArthaŚ, 2, 10, 41.1 yathārhaguṇasaṃyuktā pūjā yatropalakṣyate /
Aṣṭasāhasrikā
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 9.2 neyaṃ subhūte prajñāpāramitā skandhaśo vā dhātuśo vā āyatanaśo vā śakyā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
ASāh, 7, 9.3 tatkasya hetoḥ sarvadharmaviviktatvātsubhūte atyantaviviktatvātsubhūte sarvadharmāṇāṃ na śakyā prajñāpāramitā nirdeṣṭuṃ vā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā /
Carakasaṃhitā
Ca, Sū., 26, 63.2 dravyāṇāṃ guṇavaiśeṣyāttatra tatropalakṣayet //
Ca, Nid., 8, 36.1 vṛddhisthānakṣayāvasthāṃ rogāṇāmupalakṣayet /
Ca, Śār., 1, 84.1 naikaḥ kadācidbhūtātmā lakṣaṇairupalakṣyate /
Ca, Śār., 2, 21.2 ityevamaṣṭau vikṛtiprakārāḥ karmātmakānām upalakṣaṇīyāḥ //
Ca, Indr., 5, 27.1 imāṃścāpyaparān svapnān dāruṇānupalakṣayet /
Ca, Indr., 12, 60.2 kṛtsnamautpātikaṃ ghoram ariṣṭam upalakṣyate //
Ca, Si., 12, 38.1 saṃskṛtaṃ tattvasampūrṇaṃ tribhāgenopalakṣyate /
Mahābhārata
MBh, 1, 1, 7.1 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca /
MBh, 1, 208, 4.1 viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ /
MBh, 3, 53, 17.1 sakhyaścāsyā mayā dṛṣṭās tābhiścāpyupalakṣitaḥ /
MBh, 3, 164, 38.1 devarājo 'pi hi mayā nityam atropalakṣitaḥ /
MBh, 3, 164, 44.1 na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate /
MBh, 3, 186, 85.1 tapasā cintayaṃścāpi taṃ śiśuṃ nopalakṣaye /
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 282, 31.1 suptaś cāhaṃ vedanayā ciram ityupalakṣaye /
MBh, 3, 298, 5.1 sukhaṃ prativibuddhānām indriyāṇyupalakṣaye /
MBh, 4, 41, 22.3 bhavatāṃ romakūpāṇi prahṛṣṭānyupalakṣaye //
MBh, 4, 42, 20.2 arjunenāsya saṃprītim adhikām upalakṣaye //
MBh, 5, 58, 7.1 arjunotsaṅgagau pādau keśavasyopalakṣaye /
MBh, 5, 70, 70.2 tacchunām iva gopāde paṇḍitair upalakṣitam //
MBh, 5, 141, 28.2 āsanāni ca śubhrāṇi sarveṣām upalakṣaye //
MBh, 6, 2, 16.2 yathemāni nimittāni bhayāyādyopalakṣaye //
MBh, 7, 73, 46.1 tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ /
MBh, 9, 43, 36.1 teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ /
MBh, 9, 64, 21.1 adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate /
MBh, 10, 8, 2.1 kaccinna vāritau kṣudrai rakṣibhir nopalakṣitau /
MBh, 11, 20, 3.1 tasyopalakṣaye kṛṣṇa kārṣṇer amitatejasaḥ /
MBh, 12, 120, 18.1 paraṃ cāśvāsayet sāmnā svaśaktiṃ copalakṣayet /
MBh, 12, 170, 9.2 avekṣamāṇastrīṃl lokānna tulyam upalakṣaye //
MBh, 12, 172, 14.1 jalajānām api hyantaṃ paryāyeṇopalakṣaye /
MBh, 12, 172, 34.2 tad ubhayam upalakṣayann ivāhaṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 217, 5.2 anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ /
MBh, 12, 229, 11.2 jarāyvaṇḍam athodbhedaṃ svedaṃ cāpyupalakṣayet //
MBh, 12, 229, 12.1 sthāvarebhyo viśiṣṭāni jaṅgamānyupalakṣayet /
MBh, 12, 239, 7.2 akarod yaccharīreṣu kathaṃ tad upalakṣayet /
MBh, 12, 239, 7.3 indriyāṇi guṇāḥ kecit kathaṃ tān upalakṣayet //
MBh, 12, 239, 16.2 samāḥ sarveṣu bhūteṣu tadguṇeṣūpalakṣayet //
MBh, 12, 254, 52.2 satataṃ dharmaśīlaiśca naipuṇyenopalakṣitaḥ //
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 10.1 māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau /
MBh, 13, 80, 8.1 ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate /
MBh, 13, 99, 7.1 caturvidhānāṃ bhūtānāṃ taḍāgam upalakṣayet /
MBh, 13, 131, 41.1 svārthād vā yadi vā kāmānna kiṃcid upalakṣayet /
MBh, 14, 89, 7.1 na hyasya nṛpate kiṃcid aniṣṭam upalakṣaye /
MBh, 15, 10, 14.2 upalakṣayitavyaṃ te nityam eva yudhiṣṭhira //
Rāmāyaṇa
Rām, Ay, 7, 30.1 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye /
Rām, Ay, 46, 15.1 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye /
Rām, Ay, 52, 19.3 rāmasya tu parityāge na hetum upalakṣaye //
Rām, Ay, 52, 21.1 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
Rām, Ay, 53, 11.2 aham ārtatayā kaṃcid viśeṣaṃ nopalakṣaye //
Rām, Ār, 45, 45.1 tāṃ vepamānām upalakṣya sītāṃ sa rāvaṇo mṛtyusamaprabhāvaḥ /
Rām, Ār, 65, 9.2 prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye //
Rām, Ki, 12, 31.2 vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye //
Rām, Ki, 45, 17.1 evaṃ mayā tadā rājan pratyakṣam upalakṣitam /
Rām, Ki, 50, 18.2 kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam //
Rām, Ki, 57, 7.2 aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye //
Rām, Su, 9, 17.2 pānabhūmir vinā vahniṃ pradīptevopalakṣyate //
Rām, Su, 13, 42.1 tatra yānyavahīnāni tānyahaṃ nopalakṣaye /
Rām, Su, 25, 32.1 api cāsyā viśālākṣyā na kiṃcid upalakṣaye /
Rām, Su, 26, 20.2 prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni //
Rām, Su, 56, 47.2 śokasāgaram āsādya na pāram upalakṣaye //
Rām, Yu, 92, 9.2 śarāndhakāre samare nopālakṣayatāṃ tadā //
Rām, Utt, 26, 11.3 sainyamadhyena gacchantī rāvaṇenopalakṣitā //
Rām, Utt, 48, 9.2 kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 55.1 darśanādyair avahitas tat samyag upalakṣayet /
AHS, Śār., 5, 26.1 satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate /
AHS, Nidānasthāna, 10, 36.3 tāvacca nopalakṣyante yāvad vastuparigrahaḥ //
AHS, Cikitsitasthāna, 7, 100.2 sarvatrāpi viśeṣeṇa pittam evopalakṣayet //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.7 tān yathāyathameva vakṣyamāṇān upalakṣayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 75.1 tataḥ prasarabhaṅgena vilakṣam upalakṣya mām /
BKŚS, 17, 136.1 sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ /
Daśakumāracarita
DKCar, 2, 2, 27.1 ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
Divyāvadāna
Divyāv, 18, 117.1 tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 144.1 upāsakenopalakṣitaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāmasūtra
KāSū, 2, 6, 32.1 jale ca saṃviṣṭopaviṣṭasthitātmakāṃścitrān yogān upalakṣayet /
KāSū, 2, 6, 38.1 etenaiva yogena śaunam aiṇeyaṃ chāgalaṃ gardabhākrāntaṃ mārjāralalitakaṃ vyāghrāvaskandanaṃ gajopamarditaṃ varāhaghṛṣṭakaṃ turagādhirūḍhakam iti yatra yatra viśeṣo yogo 'pūrvastat tad upalakṣayet //
KāSū, 2, 8, 22.2 tasyā eva viceṣṭābhistatsarvam upalakṣayet //
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
Kāvyādarśa
KāvĀ, 1, 2.1 pūrvaśāstrāṇi saṃhṛtya prayogān upalakṣya ca /
Matsyapurāṇa
MPur, 153, 27.1 koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam /
Nāradasmṛti
NāSmṛ, 2, 11, 4.1 samunnayeyus te sīmāṃ lakṣaṇair upalakṣitām /
Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 14, 3.2 tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ /
Su, Sū., 41, 11.3 tatra tulyaguṇeṣu bhūteṣu rasavaiśeṣyam upalakṣayet tadyathā madhuro guruś ca pārthivaḥ madhuraḥ snigdhaścāpya iti //
Su, Ka., 7, 46.1 digdhaviddhasya liṅgena prāyaśaścopalakṣitaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 5.2, 2.17 liṅgaliṅgigrahaṇena viṣayavācinā viṣayiṇaṃ pratyayam upalakṣayati /
STKau zu SāṃKār, 11.2, 1.28 tatra ke te guṇās trayaḥ kim ca tadupalakṣitam iti /
Viṣṇupurāṇa
ViPur, 1, 11, 35.1 śarīre na ca te vyādhir asmābhir upalakṣyate /
ViPur, 1, 11, 39.2 tad ucyatāṃ vivakṣus tvam asmābhir upalakṣyase //
ViPur, 2, 13, 64.1 śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam /
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 5, 30, 23.1 etatpaśyāmi te rūpaṃ sthūlacihnopalakṣitam /
ViPur, 5, 32, 11.3 krīḍantīmupalakṣyoccaiḥ spṛhāṃ cakre tadāśrayām //
ViPur, 6, 7, 67.2 hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 30.1 ādimadhyāvasāneṣu bhavacchabdopalakṣitā /
YāSmṛ, 2, 151.2 setuvalmīkanimnāsthicaityādyair upalakṣitām //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 7, 26.2 jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni //
BhāgPur, 3, 1, 42.2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra //
BhāgPur, 3, 11, 33.1 evaṃvidhair ahorātraiḥ kālagatyopalakṣitaiḥ /
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 26, 17.2 ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ //
BhāgPur, 3, 26, 49.2 ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate //
BhāgPur, 3, 30, 29.2 yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ //
BhāgPur, 4, 9, 2.2 tirohitaṃ sahasaivopalakṣya bahiḥsthitaṃ tadavasthaṃ dadarśa //
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
BhāgPur, 11, 5, 27.2 śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 47, 1.3 catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam //
GarPur, 1, 70, 20.2 vijātayaḥ prayatnena vidvāṃstān upalakṣayet //
GarPur, 1, 73, 13.1 sukhopalakṣyaśca sadā vicāryo hyayaṃ prabhedo viduṣā nareṇa /
GarPur, 1, 86, 6.1 aravindavanaṃ teṣu tena caivopalakṣitaḥ /
GarPur, 1, 89, 67.1 manvantarādhipo dhīmāṃstvannāmnaivopalakṣitaḥ /
GarPur, 1, 94, 16.1 ādimadhyāvasāneṣu bhavecchandopalakṣitā /
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
Hitopadeśa
Hitop, 4, 96.2 duḥkham evāsti na sukhaṃ yasmāt tad upalakṣyate /
Kathāsaritsāgara
KSS, 2, 2, 131.1 prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 5.1 prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt //
KādSvīS, 1, 9.1 śyāmayā saha nirveśanaṃ yāmadvayasopalakṣitadiṣṭāvadhiretaḥstambhane paramakāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati yathādṛṣṭāntatāpratipādanārtham //
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 8.0 hṛdayopalakṣitaḥ darśayannāha duṣṭāhārācārāvapacāraḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.3 ādimadhyāvasāneṣu bhavacchabdopalakṣitā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 15.2 na tasya vidyate lakṣma sarvāṅgairupalakṣitam //
Ratnadīpikā
Ratnadīpikā, 1, 56.1 vajre caturvidhā rekhā budhairlekhopalakṣitā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 15.2 vanapracārasārūpyasattvabhedopalakṣitāḥ //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2 unmeṣaḥ sa tu vijñeyaḥ svayaṃ tamupalakṣayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 2.0 sarvajñaśabdo bhāvapradhānaḥ sarvakartṛtvādy upalakṣayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 8.0 svapnena sauṣuptam apyupalakṣitam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 16.0 tathā apaghanairaṅgairvraṇibhirupalakṣitān //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 26, 43.4, 3.0 sarvarasapratyanīkabhūta iti yatra mātrātirikto lavaṇo bhavati tatra nānyo rasa upalakṣyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 2.0 vipākalakṣaṇasyālpamadhyabhūyiṣṭhatām upalakṣayet prati prati dravyāṇāṃ guṇavaiśeṣyāddhetor ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 43.1 narāstasyāṃ sādhanānāmānantyamupalakṣyate /
Śyainikaśāstra, 4, 50.1 puṃvyaktayo'pi caiteṣāṃ lakṣaṇairupalakṣitāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 atra śilopalakṣitatvāt tattaddhātava eva prasravanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 kanakādīnyatra mṛtāni grāhyāṇi śāṇopalakṣitatvād atra bhāga eva boddhavyaḥ yathāsambhavatvāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Haribhaktivilāsa
HBhVil, 5, 347.2 anantacakro bahubhiś cihnair apy upalakṣitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 5.0 tulanam iti tulayā svatantrabuddhirūpayā sakalamahītalasya tulanaṃ bhavatyeveti yuktaṃ kimākārā kiyanmānā kaiḥ śritā kair dhṛtā ca bhūr iti jyotiṣasiddhāntavidhānād adṛṣṭāntā bhūr buddhyopalakṣyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 16.1 tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā /
SDhPS, 15, 17.1 sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 50.3 gūḍharūpadharāḥ sarve taccihnamupalakṣaye //
SkPur (Rkh), Revākhaṇḍa, 167, 1.2 narmadādakṣiṇe kūle tvaccihnenopalakṣitam /
SkPur (Rkh), Revākhaṇḍa, 193, 44.1 na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 9.0 nigamasthāneṣu ca sā devatopalakṣyate //