Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 68, 11.21 mayā tu lālitā nityaṃ mama putrī yaśasvinī /
MBh, 1, 139, 17.10 upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ /
MBh, 2, 46, 14.1 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe /
MBh, 2, 63, 30.2 lālito dāsaputratvaṃ paśyannaśyeddhi bhārata //
MBh, 4, 3, 1.6 aduḥkhārhaśca bālaśca lālitaścāpi nityaśaḥ /
MBh, 5, 88, 9.1 bālā vihīnāḥ pitrā te mayā satatalālitāḥ /
MBh, 7, 50, 25.1 vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam /
MBh, 7, 87, 49.2 lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ //
MBh, 12, 14, 4.2 lālitā satataṃ rājñā dharmajñā dharmadarśinī //
MBh, 12, 144, 3.1 lālitāhaṃ tvayā nityaṃ bahumānācca sāntvitā /
MBh, 12, 277, 9.1 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām /
MBh, 13, 46, 3.2 pūjyā lālayitavyāśca bahukalyāṇam īpsubhiḥ //
MBh, 13, 46, 5.1 pūjyā lālayitavyāśca striyo nityaṃ janādhipa /
MBh, 13, 46, 14.2 lālitā nigṛhītā ca strī śrīr bhavati bhārata //
Rāmāyaṇa
Rām, Ay, 1, 6.2 mātulenāśvapatinā putrasnehena lālitaḥ //
Rām, Ay, 15, 6.1 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ /
Rām, Ay, 71, 14.1 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā /
Rām, Ki, 15, 22.1 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ /
Rām, Ki, 18, 47.1 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ /
Rām, Ki, 20, 15.1 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ /
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Su, 11, 33.2 lālitāḥ kapirājena prāṇāṃstyakṣyanti vānarāḥ //
Rām, Utt, 26, 29.2 mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te //
Amaruśataka
AmaruŚ, 1, 5.1 datto'syāḥ praṇayastvayaiva bhavatā ceyaṃ ciraṃ lālitā daivād adya kila tvameva kṛtavān asyā navaṃ vipriyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 241.1 darśanasparśanālāpaiś ciraṃ yā tena lālitā /
BKŚS, 15, 97.1 strīṣu svasṛṣu bālāsu lālitāsv aṅkavakṣasi /
BKŚS, 18, 686.1 sa mām alālayad bālanārīlālanapeśalaḥ /
BKŚS, 20, 88.2 nāsti yas tānitasnehāl lālayaty eva kevalam //
BKŚS, 21, 171.2 harottamāṅgalālitām upāsta jahnukanyakām //
BKŚS, 25, 44.2 sthāpitāhaṃ pitṛṣvasrā duhiteva ca lālitā //
BKŚS, 27, 34.2 lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ //
Daśakumāracarita
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Harṣacarita
Harṣacarita, 1, 86.2 taralayasi dṛśaṃ kim utsukām akaluṣamānasavāsalālite /
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 5, 15.1 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
Matsyapurāṇa
MPur, 60, 47.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 62, 38.2 sāpi tatphalamāpnoti gauryanugrahalālitā //
MPur, 64, 25.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 150, 211.2 lakṣmīkarayugājasralālitāṅghrisaroruhaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 9.1 ekadā suruceḥ putram aṅkam āropya lālayan /
BhāgPur, 4, 9, 53.1 lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ /
BhāgPur, 4, 9, 60.2 lālito nitarāṃ pitrā nyavasad divi devavat //
BhāgPur, 4, 26, 20.2 pasparśa pādayugalamāha cotsaṅgalālitām //
Bhāratamañjarī
BhāMañj, 5, 311.1 nibiḍagajaturaṅge kautukālokakāntānayanakuvalayālīlālitottālasaudhe /
Garuḍapurāṇa
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 114, 59.1 lālayetpañca varṣāṇi daśa varṣāṇi tāḍayet /
GarPur, 1, 115, 9.2 tasmācchiṣyaṃ ca putraṃ ca tāḍayenna tu lālayet //
Rasaratnākara
RRĀ, V.kh., 19, 6.1 varṣopalāstu tenaiva lālayitvā supācite /
Śyainikaśāstra
Śyainikaśāstra, 4, 46.2 tānnātijāgarāyāsaiḥ kleśayellālayenmuhuḥ //
Haribhaktivilāsa
HBhVil, 5, 176.1 rolambalālitasuradrumasūnakalpitottaṃsam utkacanavotpalakarṇapūram /
Kokilasaṃdeśa
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //