Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 33, 20.2 upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ //
KūPur, 2, 26, 19.2 upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ //
KūPur, 2, 26, 64.2 na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam //
KūPur, 2, 30, 22.2 śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ //
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
KūPur, 2, 33, 55.2 snātakavratalopaṃ tu kṛtvā copavased dinam //
KūPur, 2, 33, 64.2 trirātropoṣitaḥ samyak pañcagavyena śudhyati //
KūPur, 2, 33, 69.2 kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam //
KūPur, 2, 33, 77.2 gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī //
KūPur, 2, 33, 99.1 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena vā //
KūPur, 2, 38, 11.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
KūPur, 2, 39, 13.2 upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi //
KūPur, 2, 39, 72.2 ghṛtena snāpayed devamupoṣya parameśvaram /
KūPur, 2, 39, 88.2 tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu //
KūPur, 2, 39, 98.1 upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 35.2 upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
KūPur, 2, 42, 2.1 trirātropoṣitastatra pūjayitvā maheśvaram /