Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvidhāna
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
Atharvaprāyaścittāni
AVPr, 4, 1, 6.0 ubhau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya vobhābhyāṃ yajeta //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 3, 8, 2.1 śuklacaturdaśīm upavaset //
BaudhDhS, 4, 2, 15.1 trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ /
BaudhDhS, 4, 7, 4.1 ebhir yantrair viśuddhātmā trirātropoṣitas tataḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 24.2 trirātropoṣita utkṣepaṇau parau gṛhṇīyāt //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 8, 1.0 athāto 'rdhamāse 'rdhamāse 'ṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaś cāhar upavasanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 18.0 atha vasatīvarīḥ parihṛtya payāṃsi viśiṣyopavasanti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 1.1 aṣṭamyaḥ parvāṇi copavasati //
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 5.0 yad ahaḥ pūrṇaś candramāḥ syāt tāṃ paurṇamāsīm upavaset //
Gautamadharmasūtra
GautDhS, 3, 8, 5.1 athāparaṃ tryaham upavaset //
GautDhS, 3, 9, 4.1 śvobhūtāṃ paurṇamāsīm upavaset //
GautDhS, 3, 9, 13.1 amāvāsyāyām upoṣyaikopacayena pūrvapakṣam //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 2.0 saṃdhyāṃ paurṇamāsīm upavaset //
GobhGS, 1, 5, 5.0 pakṣāntā upavastavyāḥ pakṣādayo 'bhiyaṣṭavyāḥ //
GobhGS, 1, 6, 8.0 na pravasann upavased ity āhuḥ //
GobhGS, 3, 2, 34.0 upoṣitāya saṃmīlitāyānugāpayet //
GobhGS, 4, 5, 12.0 upoṣya tu yajanīyaprayogeṣu //
GobhGS, 4, 8, 19.0 trirātropoṣitaḥ paṇyahomaṃ juhuyād idam aham imaṃ viśvakarmāṇam iti //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 2, 4, 8, 3.0 tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃlloke //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 13.0 brahmacaryānta ekarātram upoṣitaḥ //
Kauśikasūtra
KauśS, 1, 1, 34.0 adyopavasatha ityupavatsyadbhaktam aśnāti //
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 8, 8, 17.0 snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
KauśS, 13, 2, 9.1 snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā //
KauśS, 14, 4, 4.0 saṃbhṛteṣu saṃbhāreṣu brahmā rājā cobhau snātāvahatavasanau surabhiṇau vratavantau karmaṇyāv upavasataḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 1.0 yad darśapūrṇamāsayor upavasati //
KauṣB, 3, 1, 3.0 tasmād upavasati //
KauṣB, 3, 1, 5.0 pūrvāṃ paurṇamāsīm upavased iti paiṅgyam //
KauṣB, 3, 1, 8.0 pūrvāṃ paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasam //
KauṣB, 3, 1, 9.0 yad upavasati tena pūrvāṃ prīṇāti //
KauṣB, 3, 1, 11.0 uttarām upavaset //
KauṣB, 3, 1, 14.0 tasmād uttarām upavaset //
Khādiragṛhyasūtra
KhādGS, 2, 5, 29.0 upoṣitāya pariṇaddhākṣāyānugāpayet //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kāṭhakasaṃhitā
KS, 11, 8, 8.0 prāṇān eva gṛhītvopavasati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 27.0 yājyānuvākyayo rūpam upavasati //
MS, 1, 8, 7, 42.0 atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti //
MS, 1, 8, 7, 46.0 tasmān nopavasanti //
MS, 1, 10, 15, 1.0 te vai śvobhūte vṛtraṃ haniṣyantā upāvasan //
MS, 2, 3, 5, 11.0 prāṇān vā etat pūrvedyur gṛhītvopavasati //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 5.1 athāparaṃ tryaham upavaset //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 1, 5, 10.1 anadhyāpyam adhyāpya saptarātram upavasan sadā gāvaḥ śucayo viśvadhāyasa ity etad gāyet //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 1, 6, 6.0 śūdrāṃ gatvā trirātram upavasann iḍām agna ity etat //
SVidhB, 1, 7, 3.0 adattādāna ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 8.0 anyat prāṇi hatvaikarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 8, 11.0 kūrcanāśa ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 2, 6, 16.1 trirātropoṣitaḥ kṛṣṇācaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya matsyaṃ kṛkaram ity etau juhuyāt /
SVidhB, 2, 7, 4.1 aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati //
SVidhB, 3, 1, 12.1 māsopoṣito bilvānāṃ dadhimadhughṛtāktānāṃ śrāyantīyenāṣṭasahasraṃ juhuyāt /
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 4.1 dvādaśarātropoṣita evā hy asi vīrayur ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
SVidhB, 3, 6, 10.1 saptarātropoṣitaḥ saptamukhyān uddiśya sadyaḥpīḍitena sarṣapatailena saptahenāhutisahasraṃ juhuyāt /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 2.12 vācaṃ yatvopavasati /
Taittirīyasaṃhitā
TS, 1, 6, 7, 22.0 yad grāmyān upavasati tena grāmyān avarunddhe //
TS, 1, 6, 7, 24.0 yad anāśvān upavaset pitṛdevatyaḥ syāt //
TS, 1, 6, 7, 28.0 yad anāśvān upavaset kṣodhukaḥ syāt //
TS, 1, 6, 7, 36.0 yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti //
TS, 6, 4, 2, 9.0 yajñam evārabhya gṛhītvopavasati //
TS, 6, 4, 2, 17.0 paśūn evārabhya gṛhītvopavasati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
VaikhŚS, 3, 1, 10.0 candramasaṃ duṣṭam aduṣṭaṃ vā vijñāya caiva darśena yakṣya ity uktvopavasati //
VaikhŚS, 3, 2, 22.0 satyavādyastryupāyī sāyamāśe grāmyān upavasatyāraṇyasyāśnāty apo vāśnāti na vā kiṃcana //
Vasiṣṭhadharmasūtra
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 19, 40.1 daṇḍyotsarge rājaikarātram upavaset //
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 23, 38.1 bhrūṇahatyāyāṃ dvādaśarātram abbhakṣo dvādaśarātram upavaset //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
VārŚS, 1, 4, 4, 40.1 paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca //
VārŚS, 1, 7, 3, 2.0 pūrvāṃ paurṇamāsīm ānīkavatāyopavased uttarāṃ kraiḍinīyāya //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 2, 8, 14.0 atithiṃ nirākṛtya yatra gate bhojane smaret tato viramyopoṣya //
ĀpDhS, 2, 20, 3.0 udagayana āpūryamāṇapakṣasyaikarātram avarārdhyam upoṣya tiṣyeṇa puṣṭikāmaḥ sthālīpākaṃ śrapayitvā mahārājam iṣṭvā tena sarpiṣmatā brāhmaṇaṃ bhojayitvā puṣṭyarthena siddhiṃ vācayīta //
Āpastambagṛhyasūtra
ĀpGS, 5, 20.1 anugate 'pi vottarayā juhuyān nopavaset //
ĀpGS, 7, 17.1 evam ata ūrdhvaṃ dakṣiṇāvarjam upoṣitābhyāṃ parvasu kāryaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 14.1 vācaṃ yatvopavasati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 3.1 yadi tūpaśāmyet patny upavased ity eke //
ĀśvGS, 1, 13, 2.0 yadi nādhīyāt tṛtīye garbhamāse tiṣyeṇopoṣitāyāḥ sarūpavatsāyā gor dadhani dvau dvau tu māṣau yavaṃ ca dadhiprasṛtena prāśayet //
ĀśvGS, 1, 14, 7.1 somo no rājāvatu mānuṣīḥ prajā niviṣṭacakrāsāv iti yāṃ nadīm upavasitā bhavanti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 2, 1, 4, 1.5 te 'sya gṛheṣūpavasanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 1.0 atha darśapūrṇamāsā upoṣya //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
ŚāṅkhGS, 5, 10, 2.0 upoṣyaudumbarīḥ samidho 'ṣṭaśataṃ dadhimadhughṛtāktā mā nas toka iti dvābhyāṃ juhuyāt //
ŚāṅkhGS, 5, 11, 2.0 atha trirātram upoṣya mahāśāntiṃ kuryān mahāśāntiṃ kuryāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgvidhāna
ṚgVidh, 1, 7, 3.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ṚgVidh, 1, 10, 5.1 trirātram evopavased āditaḥ sarvakarmaṇām /
ṚgVidh, 1, 11, 1.2 upariṣṭād upavaset kṛtvā vā sāṃnipātikam //
Arthaśāstra
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 8.1 trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
ArthaŚ, 14, 3, 10.1 trirātropoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //
Mahābhārata
MBh, 3, 80, 39.1 anupoṣya trirātrāṇi tīrthāny anabhigamya ca /
MBh, 3, 80, 63.2 trirātropoṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 131.1 trirātropoṣitaḥ snātvā mucyate brahmahatyayā /
MBh, 3, 81, 155.2 badaraṃ bhakṣayet tatra trirātropoṣito naraḥ //
MBh, 3, 81, 156.2 trirātropoṣitaś caiva bhavet tulyo narādhipa //
MBh, 3, 81, 164.2 trirātropoṣito rājann upavāsaparāyaṇaḥ /
MBh, 3, 82, 20.1 dhūmāvatīṃ tato gacchet trirātropoṣito naraḥ /
MBh, 3, 82, 26.1 tataḥ kanakhale snātvā trirātropoṣito naraḥ /
MBh, 3, 82, 37.2 sāmudrakam upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 82, 58.1 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 82, 115.2 upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 83, 3.1 karatoyāṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 83, 5.2 trirātropoṣito rājan sarvakāmān avāpnuyāt //
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 12.1 puṣpavatyām upaspṛśya trirātropoṣito naraḥ /
MBh, 3, 83, 25.1 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ /
MBh, 3, 118, 14.1 teṣūpavāsān vividhān upoṣya dattvā ca ratnāni mahādhanāni /
MBh, 3, 267, 30.2 pratiśeṣyāmyupavasan darśayiṣyati māṃ tataḥ //
MBh, 3, 277, 28.1 athopoṣya śiraḥsnātā daivatānyabhigamya sā /
MBh, 5, 54, 33.2 saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam //
MBh, 9, 38, 2.1 dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca /
MBh, 12, 257, 7.1 upoṣya saṃśito bhūtvā hitvā vedakṛtāḥ śrutīḥ /
MBh, 12, 289, 46.2 upoṣya samyak śuddhātmā yogī balam avāpnuyāt //
MBh, 13, 20, 22.1 atha pravṛtte gāndharve divye ṛṣir upāvasat /
MBh, 13, 26, 11.2 karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ /
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 24.1 mahāpura upaspṛśya trirātropoṣito naraḥ /
MBh, 13, 26, 53.2 aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ //
MBh, 13, 63, 8.1 ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ /
MBh, 13, 63, 13.1 phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ /
MBh, 13, 63, 16.1 haste hastirathaṃ dattvā caturyuktam upoṣitaḥ /
MBh, 13, 63, 22.1 anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ /
MBh, 13, 63, 25.1 atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ /
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 80, 42.2 trirātropoṣitaḥ śrutvā gomatīṃ labhate varam //
MBh, 13, 93, 4.2 māsārdhamāsau nopavased yat tapo manyate janaḥ /
MBh, 13, 109, 4.2 upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate //
MBh, 13, 109, 6.1 upoṣya cāpi kiṃ tena pradeyaṃ syānnarādhipa /
MBh, 13, 109, 16.2 upoṣya vyādhirahito vīryavān abhijāyate //
MBh, 13, 109, 64.1 upoṣya vidhivad devāstridivaṃ pratipedire /
MBh, 13, 145, 35.2 dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat //
MBh, 14, 63, 15.2 ambhobhir adyeha vasāma rājann upoṣyatāṃ cāpi bhavadbhir adya //
MBh, 15, 6, 26.1 aham apyupavatsyāmi yathaivāyaṃ gurur mama /
Manusmṛti
ManuS, 2, 220.2 nimloced vāpy avijñānājjapann upavased dinam //
ManuS, 5, 20.2 yaticāndrāyaṇaṃ vāpi śeṣeṣūpavased ahaḥ //
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
ManuS, 11, 214.2 tryahaṃ copavased antyam atikṛcchraṃ caran dvijaḥ //
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
Rāmāyaṇa
Rām, Ay, 4, 23.2 saha vadhvopavastavyā darbhaprastaraśāyinā //
Rām, Ay, 4, 36.1 sītayāpy upavastavyā rajanīyaṃ mayā saha /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 5.1 atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ /
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
Divyāvadāna
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Kūrmapurāṇa
KūPur, 1, 33, 20.2 upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ //
KūPur, 2, 26, 19.2 upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ //
KūPur, 2, 26, 64.2 na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam //
KūPur, 2, 30, 22.2 śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ //
KūPur, 2, 33, 9.3 upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam //
KūPur, 2, 33, 55.2 snātakavratalopaṃ tu kṛtvā copavased dinam //
KūPur, 2, 33, 64.2 trirātropoṣitaḥ samyak pañcagavyena śudhyati //
KūPur, 2, 33, 69.2 kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam //
KūPur, 2, 33, 77.2 gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī //
KūPur, 2, 33, 99.1 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena vā //
KūPur, 2, 38, 11.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
KūPur, 2, 39, 13.2 upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi //
KūPur, 2, 39, 72.2 ghṛtena snāpayed devamupoṣya parameśvaram /
KūPur, 2, 39, 88.2 tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu //
KūPur, 2, 39, 98.1 upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 35.2 upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
KūPur, 2, 42, 2.1 trirātropoṣitastatra pūjayitvā maheśvaram /
Liṅgapurāṇa
LiPur, 1, 85, 198.2 candrasūryagrahe pūrvam upoṣya vidhinā śuciḥ //
LiPur, 2, 18, 46.1 upoṣitaḥ śuciḥ snātaḥ śuklāṃbaradharaḥ svayam /
LiPur, 2, 21, 39.1 evaṃ copoṣitaṃ śiṣyaṃ snātaṃ bhūṣitavigraham /
Matsyapurāṇa
MPur, 54, 28.1 bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ /
MPur, 56, 5.2 gobhūhiraṇyavāsobhiḥ śivabhaktānupoṣitaḥ //
MPur, 56, 11.2 kṛṣṇāṣṭamīmupoṣyaiva saptakalpaśatatrayam /
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
MPur, 60, 40.2 evaṃ saṃvatsaraṃ yāvadupoṣya vidhivannaraḥ //
MPur, 64, 23.2 yāmupoṣya naro yāti śambhoryatparamaṃ padam //
MPur, 64, 26.1 pratipakṣamupoṣyaivaṃ mantrārcanavidhānavit /
MPur, 65, 2.1 vaiśākhaśuklapakṣe tu tṛtīyā yairupoṣitā /
MPur, 69, 19.3 anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum //
MPur, 69, 20.2 upoṣya vidhinānena gaccha viṣṇoḥ paraṃ padam //
MPur, 75, 1.3 yāmupoṣya naraḥ śokaṃ na kadācidihāśnute //
MPur, 76, 1.3 yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet //
MPur, 76, 2.2 tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam //
MPur, 76, 5.1 tāmapyupoṣya vidhivadanenaiva krameṇa tu /
MPur, 76, 7.1 upoṣya dattvā kramaśaḥ sūryamantramudīrayet /
MPur, 79, 2.2 dantakāṣṭhaṃ tataḥ kṛtvā ṣaṣṭhīmupavasedbudhaḥ //
MPur, 80, 1.3 yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate //
MPur, 82, 26.2 yāmupoṣya naro yāti tadviṣṇoḥ paramaṃ padam //
MPur, 101, 72.3 bhavedupoṣito bhūtvā karivratamidaṃ smṛtam //
MPur, 101, 79.1 trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham /
MPur, 107, 2.2 trirātropoṣito bhūtvā sarvakāmānavāpnuyāt //
MPur, 115, 12.1 upoṣya pūjayāmāsa rājyakāmo janārdanam /
MPur, 115, 13.2 upoṣitas tathābhyaṅgādrūpahīno vyajāyata //
MPur, 115, 14.1 upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam /
Nāṭyaśāstra
NāṭŚ, 2, 49.2 ācāryeṇa suyuktena trirātropoṣitena ca //
NāṭŚ, 3, 3.2 trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ //
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Cik., 28, 4.2 trirātropoṣitaś ca trirātramenāṃ bhakṣayet trirātrādūrdhvaṃ payaḥ sarpiriti copayuñjīta /
Su, Cik., 30, 36.2 kārttikyāṃ paurṇamāsyāṃ ca bhakṣayet tāmupoṣitaḥ //
Su, Cik., 39, 15.1 narānupoṣitāṃścāpi viriktavadupācaret /
Tantrākhyāyikā
TAkhy, 2, 303.1 svedoṣṇavāripānādinā ca parikliśyopoṣitaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 59.2 upoṣitāsmīti raviṃ tasmindṛṣṭe dadarśa ca //
ViPur, 6, 8, 36.2 arcayiṣyati govindaṃ mathurāyām upoṣitaḥ //
Viṣṇusmṛti
ViSmṛ, 9, 33.1 sacailasnātam āhūya sūryodaya upoṣitam /
ViSmṛ, 22, 11.1 kṣatriyāśauce brāhmaṇas tvetad evopoṣitaḥ kṛtvā śudhyati //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 22, 79.1 vaktropahatas tūpoṣya snātvā pañcagavyena //
ViSmṛ, 28, 53.2 nimloced vāpyavijñānājjapann upavased dinam //
ViSmṛ, 46, 19.2 dvitīyam upavaset /
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 50, 30.1 śvānaṃ hatvā trirātram upavaset //
ViSmṛ, 50, 31.1 hatvā mūṣakamārjāranakulamaṇḍūkaḍuṇḍubhājagarāṇām anyatamam upoṣitaḥ kṛsaraṃ brāhmaṇaṃ bhojayitvā lohadaṇḍaṃ dakṣiṇāṃ dadyāt //
ViSmṛ, 50, 32.1 godholūkakākajhaṣavadhe trirātram upavaset //
ViSmṛ, 50, 45.1 hatvā jalacaram upavaset //
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
ViSmṛ, 51, 35.1 yavagodhūmapayovikāraṃ snehāktaṃ śuktaṃ khāṇḍavaṃ ca varjayitvā yat paryuṣitaṃ tat prāśyopavaset //
ViSmṛ, 51, 43.1 brahmacaryāśramī śrāddhabhojane trirātram upavaset //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 51, 57.1 caṇḍālānnaṃ bhuktvā trirātram upavaset //
ViSmṛ, 52, 9.1 tṛṇakāṣṭhadrumaśuṣkānnaguḍavastracarmāmiṣāṇāṃ trirātram upavaset //
ViSmṛ, 52, 12.1 dviśaphaikaśaphāpaharaṇe dvirātram upavaset //
ViSmṛ, 52, 13.1 pakṣigandhauṣadhirajjuvaidalānām apaharaṇe dinam upavaset //
ViSmṛ, 54, 2.1 mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset //
ViSmṛ, 54, 8.1 parvānārogyavarjam ṛtāv avagacchan patnīṃ trirātram upavaset //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 55, 6.1 trirātropoṣitaḥ puruṣasūktajapahomābhyāṃ gurutalpagaḥ //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 97.1 sacailaṃ snātam āhūya sūryodaya upoṣitam /
YāSmṛ, 3, 264.2 dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ //
YāSmṛ, 3, 292.2 baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam //
YāSmṛ, 3, 302.1 trirātropoṣito japtvā brahmahā tv aghamarṣaṇam /
YāSmṛ, 3, 304.1 trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ /
YāSmṛ, 3, 315.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāṃtapanaṃ caret //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 71.1 tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm /
Bhāratamañjarī
BhāMañj, 1, 941.1 tasmādūrdhvabhujaḥ so 'tha dvādaśāhamupoṣitaḥ /
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
Garuḍapurāṇa
GarPur, 1, 51, 12.2 upoṣyābhyarcayedvidvānmadhunā tilasarpiṣā //
GarPur, 1, 51, 16.2 dvādaśyām arcayed viṣṇum upoṣyāghapraṇāśanam //
GarPur, 1, 52, 7.1 śuddhe triṣavaṇasnātastrirātropoṣito dvijaḥ /
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 105, 60.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret //
GarPur, 1, 119, 3.1 dadhyakṣatādyaiḥ sampūjya upoṣya phalapuṣpakaiḥ /
GarPur, 1, 120, 1.3 mārgaśīrṣe site pakṣe tṛtīyāyāmupoṣitaḥ //
GarPur, 1, 122, 2.1 āśvinasya site pakṣe ekādaśyāmupoṣitaḥ /
GarPur, 1, 125, 1.2 māndhātā cakravartyāsīdupoṣyaikādaśīṃ nṛpaḥ /
GarPur, 1, 125, 4.2 ekādaśī kalāpisyād upoṣyā dvādaśī tathā //
GarPur, 1, 125, 6.1 ekādaśīm upoṣyaiva dvādaśīm athavā dvija /
GarPur, 1, 125, 7.2 gadādharaṃ pūjayaṃśca upoṣyaikādaśīdvayam /
GarPur, 1, 127, 20.2 upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt /
GarPur, 1, 131, 1.2 brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
GarPur, 1, 137, 3.1 trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
Kathāsaritsāgara
KSS, 3, 5, 6.2 trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat //
KSS, 4, 1, 143.1 trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 121.2 upoṣyā dvādaśī puṇyā pūrvaviddhāṃ parityajet //
KAM, 1, 127.2 upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam //
KAM, 1, 132.2 sampūrṇaikādaśī nāma tatraivopavased vratī //
KAM, 1, 138.2 upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam //
KAM, 1, 139.2 upoṣyā dvādaśī puṇyā pakṣayor ubhayor api //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
KAM, 1, 161.1 ekādaśīm upoṣyātha dvādaśīm apy upoṣayet /
KAM, 1, 179.2 upoṣya dvādaśīṃ puṇyāṃ sarvapāpakṣayapradām /
Rasaratnasamuccaya
RRS, 5, 226.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
Rasaratnākara
RRĀ, Ras.kh., 8, 110.1 tatastatra japaṃ kuryādahorātramupoṣitaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 192.2 upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham //
Skandapurāṇa
SkPur, 7, 29.2 trirātropoṣitaścaiva arcayitvā vṛṣadhvajam /
SkPur, 9, 27.2 upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca /
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
Ānandakanda
ĀK, 1, 12, 9.2 upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ //
ĀK, 1, 12, 141.1 upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Haribhaktivilāsa
HBhVil, 2, 203.3 ekādaśyām upoṣyātha snātvā devālayaṃ vrajet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 17.1 patyau jīvati yā nārī upoṣya vratam ācaret /
ParDhSmṛti, 6, 14.2 aphālakṛṣṭam aśnīyād ahorātram upoṣya saḥ //
ParDhSmṛti, 7, 21.1 upoṣya rajanīm ekāṃ pañcagavyena śudhyati /
ParDhSmṛti, 10, 5.2 trirātram upavāsitvā viprāṇām anuśāsanam //
ParDhSmṛti, 10, 19.2 trirātram upavāsitvā tvekarātraṃ jale vaset //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 9.2 upoṣya rajanīmekāṃ kulānāṃ tārayecchatam //
SkPur (Rkh), Revākhaṇḍa, 26, 121.2 ekādaśyāmupoṣyātha dvādaśyāmudakapradā //
SkPur (Rkh), Revākhaṇḍa, 51, 10.1 madhumāse site pakṣa ekādaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 43.2 ekādaśyām upoṣitvā pakṣayor ubhayor api //
SkPur (Rkh), Revākhaṇḍa, 56, 73.3 upoṣitā sakṛdyena nākaprāptiṃ karoti sā //
SkPur (Rkh), Revākhaṇḍa, 56, 75.1 adya tvekādaśī puṇyā bālavṛddhair upoṣitā /
SkPur (Rkh), Revākhaṇḍa, 60, 73.2 upoṣya parayā bhaktyā devasyāgre narādhipa //
SkPur (Rkh), Revākhaṇḍa, 61, 5.2 upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 62, 7.3 upoṣya śūlinaścāgre rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 66, 5.3 upoṣya parayā bhaktyā pūjayenmātṛgocaram //
SkPur (Rkh), Revākhaṇḍa, 67, 103.1 upoṣya yo naro bhaktyā pitṝṇāṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 68, 3.1 upoṣya parayā bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 76, 14.1 upoṣya parayā bhaktyā vratam etat samācaret /
SkPur (Rkh), Revākhaṇḍa, 78, 17.2 upoṣya parayā bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 85, 65.2 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 92, 10.2 upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 97, 145.1 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 102, 3.2 upoṣya rajanīmekāṃ gosahasraphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 123, 2.1 tatra tīrthe naraḥ snātvā caturthyāṃ vā hyupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 18.2 ghṛtena snāpayed devamupoṣya prayato naraḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 9.1 saptamyāmupavāsena taddine cāpyupoṣite /
SkPur (Rkh), Revākhaṇḍa, 166, 7.1 navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 19.1 jyeṣṭhe māsi site pakṣe caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 36.2 aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 15.2 snānaṃ karoti puruṣo bhaktyopoṣya varāṅganā //
SkPur (Rkh), Revākhaṇḍa, 179, 12.2 upoṣya prayato bhūtvā ghṛtena snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 55.1 upoṣya rajanīṃ tāṃ tu sampūjya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 184, 22.2 apaṭhastu nara upoṣya ṛgyajuḥsāmasambhavām //
SkPur (Rkh), Revākhaṇḍa, 184, 23.2 anṛcopoṣya gāyatrīṃ japedvai vedamātaram //
SkPur (Rkh), Revākhaṇḍa, 185, 2.2 upoṣya prayataḥ snātastarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 21.2 caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum //
SkPur (Rkh), Revākhaṇḍa, 195, 17.1 upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim /
SkPur (Rkh), Revākhaṇḍa, 195, 20.1 yaḥ sadaikādaśītithau snātvopoṣyārcayeddharim /
SkPur (Rkh), Revākhaṇḍa, 197, 10.1 upoṣya jāgaraṃ kuryādgītavādyaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 179.1 kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 1.0 upoṣya paurṇamāsena haviṣā yajate //
ŚāṅkhŚS, 4, 17, 3.0 śuddhapakṣa upoṣya puṣye nakṣatre prāgudīcyāṃ diśi //