Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrasāra
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 5, 6.0 tad āhur yasyāgnihotram adhiśritam prāṅ udāyan skhalate vāpi vā bhraṃśate kā tatra prāyaścittir iti sa yady upanivartayet svargāl lokād yajamānam āvartayed atraivāsmā upaviṣṭāyaitam agnihotraparīśeṣam āhareyus tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 8, 6, 2.0 tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Atharvaprāyaścittāni
AVPr, 1, 3, 5.0 apareṇāhavanīyaṃ dakṣiṇaṃ jānv ācyopaviśati //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 2, 4, 11.0 atha yasyāgnihotrī gharmadughā vā duhyamānopaviśet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 12.0 bhayaṃ vā eṣā yajamānasya prakhyāyopaviśati //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 23.2 tatropaviśya suprajā imam agniṃ saparyatu //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 29.1 na tatropaviśed yata enam anya utthāpayet //
BaudhDhS, 2, 12, 2.1 sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 3.1 tāsv ahatāni bahuguṇāny uttaradaśāni vāsāṃsy āstīrya teṣvṛtvijaḥ prāṅmukhā upaviśanti //
BaudhGS, 1, 2, 17.1 taṃ pradakṣiṇaṃ paryasyodagāvṛtta upaviśati //
BaudhGS, 1, 3, 10.1 darbheṣu dakṣiṇato brāhmaṇa upaviśati utarata udapātram //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 4, 12.1 atha tathopaviśyānvārabdhāyām upayamanīr juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 3, 3, 30.1 yasmā upadiśati yasyām upaviśati yasmai dadāti yasmāc ca pratigṛhṇāti tat sarvaṃ punāti //
BaudhGS, 3, 4, 21.1 vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 7, 26.1 apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
BaudhŚS, 1, 4, 12.1 athottareṇa gārhapatyam upaviśya kaṃsaṃ vā camasaṃ vā praṇītāpraṇayanam yācati //
BaudhŚS, 1, 8, 3.0 atha jaghanena gārhapatyam upaviśya dhṛṣṭim ādatte dhṛṣṭir asi brahma yaccheti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 15, 23.0 vimukto 'dhvaryur upaviśati //
BaudhŚS, 1, 20, 4.0 tau jaghanena gārhapatyaṃ paścāt prāñcāv upaviśato dakṣiṇa evādhvaryur uttaro hotā //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 4, 7, 23.0 athāpa upaspṛśya yathāyatanam upaviśanti //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
BhārGS, 1, 3, 8.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha upaviśati //
BhārGS, 1, 3, 9.0 yajñopavītaṃ kṛtvāpa ācamya dakṣiṇataḥ kumāra upaviśyānvārabhate //
BhārGS, 1, 8, 10.0 pradakṣiṇam agniṃ parikramya dakṣiṇata udagāvṛtyopaviśyopasaṃgṛhya pṛcchati //
BhārGS, 2, 19, 1.1 dakṣiṇato nāpita upaviśati /
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 21, 1.1 apareṇāgniṃ prāṅmukha upaviśya sopadhānaṃ maṇiṃ pravayati sapāśaṃ bādaraṃ maṇim //
BhārGS, 2, 29, 9.0 yady anupastīrṇe sthaṇḍila upaviśet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 32, 2.1 kuptvāṃ kapota upāvekṣīt //
BhārGS, 2, 32, 3.1 madhvāgāra upāvekṣīt //
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
Chāndogyopaniṣad
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
ChU, 2, 24, 11.1 purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 1.0 ṣoḍaśisāmnā stoṣyamāṇo yathāsanam upaviśya havirdhānaṃ gatvā ṣoḍaśigraham avekṣetodgātā yasmād anya iti //
DrāhŚS, 7, 2, 6.0 paścimena gārhapatyaṃ gatvā paścād āhavanīyasyopaviśya sruveṇa srucyājyaṃ gṛhṇīyād yāvad gṛhītī syāt //
DrāhŚS, 7, 3, 2.1 paścācchālām agner upaviśya japet /
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
DrāhŚS, 12, 1, 4.0 teṣāṃ hoṣyant sutūṣṇīm upaviśet //
DrāhŚS, 12, 1, 16.0 agnyādheye dakṣiṇayā dvārā prapadya cātuṣprāśyaṃ nirvapsyatsu tūṣṇīm upaviśet //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 24.0 etenopaviśed yajuṣeti yatra syāt //
DrāhŚS, 12, 1, 26.0 nihite yajuṣopaviśet //
DrāhŚS, 12, 2, 21.0 akṣāṃś ced abhijuhuyus tatra gatvā tūṣṇīmupaviśet //
DrāhŚS, 12, 2, 23.0 iṣṭyādiṣu sarveṣu yajuṣopaviśet pūrvo yajamānād āhavanīyaṃ prati //
DrāhŚS, 12, 4, 5.0 samāne 'hany ekāsane na punar yajuṣopaviśediti śāṇḍilyaḥ //
DrāhŚS, 12, 4, 6.0 agnyādheyeṣṭiṣu prathamāyāṃ yajuṣopaviśed uttamāyāṃ samidha ādadhyāditi gautamaḥ //
DrāhŚS, 13, 1, 1.0 cāturmāsyeṣu varuṇapraghāsānāṃ stambayajur hariṣyatsu yajuṣopaviśet //
DrāhŚS, 13, 1, 2.0 vilikhite cātvāle 'dhvaryuṇā saha pratyāvrajyāhavanīyam upaviśet //
DrāhŚS, 13, 1, 6.0 prohya sphyaṃ paścimena vediṃ gatvā nidhīyamānayor agnyos tūṣṇīm upaviśet //
DrāhŚS, 13, 1, 20.0 tasyā havīṃṣi nirvapsyatsu dakṣiṇayā dvārā prapadya paścāt prāṅmukha upaviśet //
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
DrāhŚS, 13, 2, 1.0 hute sviṣṭakṛti yathetaṃ pratyāvrajyopaviśetām //
DrāhŚS, 13, 3, 13.0 paśūnāṃ yūpāhutiṃ hoṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 13, 3, 16.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 8.0 mahāvīrāntsambhariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 14, 1, 11.0 abhihuta uttareṇa somavahanaṃ gatvā prāgvā padābhihomād dakṣiṇena yatra rājānaṃ kreṣyantaḥ syustatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 3, 1.0 tam abhīndhiṣyatsu gārhapatyaṃ gatvā yajuṣopaviśeddakṣiṇena //
DrāhŚS, 14, 3, 5.1 āśrāvita upaviśya japet /
DrāhŚS, 14, 3, 10.0 mahāvedeḥ stambayajur hariṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 3, 12.0 uttaravediṃ nirvapsyatsu tūṣṇīm upaviśet nyuptāyāṃ yathārthaṃ syāt //
DrāhŚS, 14, 3, 13.0 agnicityāyāṃ prāgdīkṣaṇīyāyāḥ sāvitrān homān hoṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 4, 1.0 āhavanīyaṃ ceṣyatsu yajuṣopaviśet //
DrāhŚS, 14, 4, 4.0 agniṃ vikrakṣyatsu sarvauṣadhaṃ ca vapsyatsu tatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 4, 6.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā nihitāsu dakṣiṇasya pakṣasyāsanno yajuṣopaviśet //
DrāhŚS, 14, 4, 14.0 nidhīyamānasya dakṣiṇataḥ sthitvā nihite dakṣiṇā bahirvedi yajuṣopaviśet //
DrāhŚS, 15, 1, 5.0 krītvā rājā yenātihṛtaḥ syāt tena gatvā tūṣṇīm upaviśet //
DrāhŚS, 15, 2, 2.0 puroḍāśena cariṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena vā yajuṣopaviśet //
DrāhŚS, 15, 2, 10.0 praveśiteṣūpaviśet //
DrāhŚS, 15, 2, 11.0 ājyeṣveva grahīṣyamāṇeṣvatropaviśed iti śāṇḍilyaḥ //
DrāhŚS, 15, 2, 20.0 āstāvaṃ prāpyānāsanno yajuṣopaviśet prastotāraṃ prati //
Gautamadharmasūtra
GautDhS, 1, 1, 57.0 anujñāta upaviśet prāṅmukho dakṣiṇataḥ śiṣya udaṅmukho vā //
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 5.0 udag agner utsṛpya prakṣālya pāṇī pādau copaviśya trir ācāmed dviḥ parimṛjīta //
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
GobhGS, 2, 1, 23.0 pūrve kaṭānte dakṣiṇataḥ pāṇigrāhasyopaviśati //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 10, 35.0 udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu //
GobhGS, 3, 4, 9.0 tatra prāgagreṣu darbheṣūdaṅṅācārya upaviśati //
GobhGS, 3, 9, 15.0 tasminn ahatāny āstaraṇāny āstīrya dakṣiṇato gṛhapatir upaviśati //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 2, 1, 1, 2.0 athopaviśatīdam aham arvāgvasoḥ sadane sīdāmīti //
GB, 2, 1, 1, 6.0 athopaviśya japati bṛhaspatir brahmeti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 2, 5.0 apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 2, 6.0 dakṣiṇato yajñopavītyācāntaḥ kumāra upaviśyānvārabhate //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 12, 17.1 tasminprāṅmukha upaviśati /
HirGS, 1, 17, 5.2 kuptvā kapota upāvikṣat /
HirGS, 1, 17, 5.3 madhvāgāra upāvikṣat /
HirGS, 1, 19, 5.1 dakṣiṇataḥ patiṃ bhāryopaviśati //
HirGS, 1, 22, 9.1 tasmin prāṅmukhāv udaṅmukhau vopaviśataḥ /
HirGS, 1, 22, 9.2 paścāt patiṃ bhāryopaviśati /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
HirGS, 2, 17, 5.1 teṣāṃ dakṣiṇā gṛhapatirupaviśati //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 2, 5, 12.0 kṛtodakaṃ dakṣiṇāmukham āsīnaṃ tam anugantāra upaviśanti //
Jaiminīyabrāhmaṇa
JB, 1, 54, 11.0 yatraiva skandet tad upaviśet //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 59, 5.0 tad yathā vā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 60, 7.0 no vā evaṃvido 'gnihotrī duhyamānopaviśati //
JB, 3, 123, 2.0 sā ha tad eva nirvidyopaviveśa //
Jaiminīyaśrautasūtra
JaimŚS, 1, 27.0 sa yady adīkṣitaṃ yakṣyamāṇaṃ gacched uttarata upaviśya pravācayeta //
JaimŚS, 2, 2.0 tasminn upaviśati //
JaimŚS, 8, 9.0 so 'ntareṇa havirdhāne gatvā dakṣiṇasya havirdhānasya paścād akṣam upaviśati //
JaimŚS, 8, 13.0 etenaivopaviśati yatra yatra kariṣyan bhavati //
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
JaimŚS, 10, 10.0 teṣūpaveśanasyāvṛtopaviśanti //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
JaimŚS, 26, 10.0 tāni tattatkarmāpanno yajñopavītī prāgāvṛttas tiṣṭhann upaviṣṭo vā madhyamayā vācā gāyet //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 3, 7, 15.0 gṛhapatnyāsāde upaviśyodapātraṃ ninayati //
KauśS, 3, 7, 28.0 paścād agner darbheṣu kaśipu āstīrya vimṛgvarīṃ ity upaviśati //
KauśS, 5, 8, 3.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti //
KauśS, 7, 4, 6.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti //
KauśS, 10, 2, 26.1 upaviṣṭāyāḥ suhṛtpādau prakṣālayati //
KauśS, 10, 4, 6.0 tatropaviśyety upaveśayati //
KauśS, 10, 5, 5.0 tatropaviśyety upaveśayati //
KauśS, 12, 1, 14.1 tasmin pratyaṅmukha upaviśati //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 8.0 athopaviśatīdam aham arvāvasoḥ sadasi sīdāmīti //
KauṣB, 6, 7, 11.0 athopaviśya japati bṛhaspatir brahmā iti //
Kauṣītakyupaniṣad
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Khādiragṛhyasūtra
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 2, 12.0 upaviśya darbhāgre prādeśamātre pracchinatti na nakhena pavitre stho vaiṣṇavyāviti //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 8.0 anupṛṣṭhaṃ gatvottarata upaviśet //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
KhādGS, 3, 1, 26.0 upaviśyauṣṭhāpidhāneti mukhyān prāṇān abhimṛśet //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 7.0 upaviṣṭahomāḥ svāhākārapradānā juhotayaḥ //
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno vā yūpam anakty udaṅṅ upaviśya //
KātyŚS, 10, 1, 21.0 upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yathoktam //
KātyŚS, 10, 2, 20.0 upaviśya hiraṇyam asmai dadāty asmadrātā iti //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 2, 27.0 adhvaryubhyāṃ ca havirdhāna upaviṣṭābhyām //
KātyŚS, 10, 7, 3.0 patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti //
KātyŚS, 15, 5, 22.0 aveṣṭā iti lohāyasam āvidhyati keśavāsye sado'nta upaviṣṭāya //
KātyŚS, 15, 6, 4.0 hotādhvaryū hiraṇmayyoḥ kaśipunor upaviṣṭau //
KātyŚS, 20, 2, 18.0 dakṣiṇato veder hiraṇmayeṣūpaviśanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 23.0 sa tu khalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca yāvad anupaśyati yasyām upaviśati //
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 51.0 jyotiṣe tantave tvety antarāgnī upaviśya vadet //
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 2.1 paścād agnes tejanīṃ kaṭaṃ vā dakṣiṇapādena pravṛtyopaviśati //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 3, 1.0 pradakṣiṇamagniṃ parītyopaviśati //
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 10, 18.0 prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt //
PārGS, 3, 10, 22.0 uttīrṇāñchucau deśe śāḍvalavaty upaviṣṭāṃs tatraitān apavadeyuḥ //
Taittirīyāraṇyaka
TĀ, 2, 11, 1.0 brahmayajñena yakṣyamāṇaḥ prācyāṃ diśi grāmād acchadirdarśa udīcyāṃ prāgudīcyāṃ vodita āditye dakṣiṇata upaviśya hastāv avanijya trir ācāmed dviḥ parimṛjya sakṛd upaspṛśya śiraś cakṣuṣī nāsike śrotre hṛdayam ālabhya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 3, 2, 12.0 adhvaryuṇānvāhiteṣv idam aham agnijyeṣṭhebhya ity uttarata upaviśati japati //
Vaitānasūtra
VaitS, 1, 1, 1.2 brahmā karmāṇi brahmavedavid dakṣiṇato vidhivad upaviśati vāgyataḥ //
VaitS, 2, 2, 9.1 upaviśya pūrṇahomam upa tvā namaseti //
VaitS, 2, 4, 18.1 dakṣiṇam agnim upaviśati //
VaitS, 2, 5, 10.1 dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati /
VaitS, 3, 3, 26.1 pravargyāya purastāddhomān hutvā gārhapatyaṃ dakṣiṇenopaviśati //
VaitS, 3, 5, 9.1 agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati //
VaitS, 3, 5, 17.1 āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati //
VaitS, 3, 6, 6.1 enaṃ dakṣiṇenāhavanīyam apareṇātivrajyāsāda upaviśati //
VaitS, 3, 6, 7.1 upaviṣṭe hotari hotāraṃ yad asmṛtīti hutvā purastāddhomān juhoti //
VaitS, 3, 6, 11.1 havirdhāne pūrveṇātītya khare copaviśya divas pṛthivyā iti madhusūktena rājānaṃ saṃśrayati //
VaitS, 3, 7, 1.1 cātvālād dakṣiṇata upaviśanti //
VaitS, 3, 8, 16.1 upaviśya japanty abhi tvendreti /
VaitS, 3, 9, 23.1 sadasy upaviṣṭā yathāpraiṣam ṛtūn yajanti //
VaitS, 3, 13, 18.1 patnīsaṃyājebhyaḥ śālāmukhīyam upaviśati //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 6, 4, 8.1 mādhyandine hotrakāḥ kūrcān kṛtvopaviśanti //
VaitS, 7, 1, 21.1 pāriplavākhyānāya dakṣiṇena vediṃ hiraṇmayeṣv āsaneṣu upaviśanti //
Vārāhagṛhyasūtra
VārGS, 5, 23.0 paścād agner darbheṣūpaviśati dakṣiṇataśca brahmacārī //
VārGS, 5, 24.0 adhīhi bho ity upaviśya japati //
VārGS, 6, 35.1 upaviśyācamanaṃ vidhīyate /
VārGS, 11, 7.3 ity ekasminn upaviśati //
VārGS, 15, 18.0 ānaḍuhe carmaṇyupaviśya //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 19.1 purastāt stambayajuṣo 'ntarvedy upaviśya /
VārŚS, 1, 1, 4, 29.1 jyotiṣe tantave tvety antarvedy upaviśya ye devā yajñahana iti yajamānas trīn atimokṣān japati //
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 3, 2, 20.3 iti dakṣiṇataḥ paścād gārhapatyasyopaviśati prabhujya jānunī //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 3, 2, 2, 20.1 paridhānīyāṃ sampādyābhimukho hotāram upaviśati //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 7.0 keśān prakīrya pāṃsūn opyaikavāsaso dakṣiṇāmukhāḥ sakṛd upamajjyottīryopaviśanti //
Āpastambagṛhyasūtra
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 11, 7.1 pariṣecanāntaṃ kṛtvāpareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminn uttareṇa yajuṣopanetopaviśati //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
ĀpGS, 13, 2.1 yatrāsmā apacitiṃ kurvanti tat kūrca upaviśati yathāpurastāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 2.1 sva āyatane patny upaviśati //
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 7, 5.1 unnīta upaviśati //
ĀpŚS, 18, 18, 7.1 syonām ā sīda suṣadām ā sīdeti tām āsādya yajamāno mā tvā hiṃsīn mā mā hiṃsīd ity upaviśati //
ĀpŚS, 18, 18, 10.1 upaviṣṭeṣu brahmā3n ity adhvaryuṃ rājāmantrayate //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 20, 6, 7.1 dakṣiṇenāhavanīyaṃ hotā hiraṇyakaśipāv upaviśati pāriplavaṃ bhauvanyavaṃ cācikhyāsan //
ĀpŚS, 20, 6, 11.1 upaviṣṭeṣv adhvaryo3 ity adhvaryuṃ hotāmantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 4, 6, 16.0 athopaviśanti yatrābhiraṃsyamānā bhavanty ahatena vāsasā pracchādya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 1.1 spṛṣṭvodakaṃ pravargyeṇa cariṣyatsūttareṇa kharaṃ parivrajya paścād asyopaviśya preṣito 'bhiṣṭuyād ṛgāvānam //
ĀśvŚS, 4, 7, 2.1 upaviṣṭeṣv adhvaryur gharmadughām āhvayati sa saṃpraiṣa uttarasya //
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 10, 6.1 brahmaivam eva prapadyāpareṇa vedim ativrajya dakṣiṇataḥ śālāmukhīyasyopaviśet //
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
ĀśvŚS, 4, 13, 6.1 prapadyāntareṇa yugadharā upaviśya preṣitaḥ prātaranuvākam anubrūyān mandreṇa //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.1 athāntarvedyupaviśati /
ŚBM, 1, 5, 1, 24.1 atha hotṛṣadana upaviśati /
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 8, 1, 1.1 tad yatraitat pravṛto hotā hotṛṣadana upaviśati /
ŚBM, 3, 8, 1, 1.2 tad upaviśya prasauti prasūto 'dhvaryuḥ srucāvādatte //
ŚBM, 4, 6, 8, 5.3 athetareṣām ardhā dakṣiṇata upaviśanty ardhā uttarataḥ /
ŚBM, 4, 6, 9, 16.1 te yathādhiṣṇyam evopaviśanti /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 6, 3, 3, 15.1 athopaviśya mṛdamabhijuhoti /
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 5, 8.0 uttareṇāgnim upaviśataḥ //
ŚāṅkhGS, 2, 7, 2.0 agner uttarata upaviśataḥ //
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
ŚāṅkhGS, 4, 5, 11.0 ācamyopaviśya //
ŚāṅkhGS, 4, 8, 5.0 nocchritāsanopaviṣṭo gurusamīpe //
ŚāṅkhGS, 6, 3, 2.0 prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam //
ŚāṅkhGS, 6, 6, 2.0 vyāvartamānāś ca pratyāyanty upaviśanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
Avadānaśataka
AvŚat, 10, 3.6 tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam //
AvŚat, 10, 3.6 tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam //
Buddhacarita
BCar, 5, 54.1 aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ /
BCar, 9, 12.2 yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam //
BCar, 10, 19.1 taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopaviṣṭam /
BCar, 13, 1.2 tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ //
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
BCar, 13, 67.2 sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva //
Carakasaṃhitā
Ca, Sū., 1, 15.1 sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām /
Ca, Sū., 5, 48.2 ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 26, 7.1 teṣāṃ tatropaviṣṭānām iyamarthavatī kathā /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Lalitavistara
LalVis, 1, 78.1 rātryāmihāsyāṃ mama bhikṣavo 'dya sukhopaviṣṭasya niraṅgaṇasya /
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
Mahābhārata
MBh, 1, 1, 6.1 atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu /
MBh, 1, 2, 183.2 kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat //
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 4, 8.2 evam astu gurau tasminn upaviṣṭe mahātmani /
MBh, 1, 4, 11.2 upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam //
MBh, 1, 4, 11.2 upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam //
MBh, 1, 8, 22.3 te ca sarve dvijaśreṣṭhāstatraivopāviśaṃstadā //
MBh, 1, 9, 1.2 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ /
MBh, 1, 33, 10.4 teṣu tatropaviṣṭeṣu pannageṣu dvijottama /
MBh, 1, 54, 12.1 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam /
MBh, 1, 76, 6.1 upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām /
MBh, 1, 119, 30.20 tatropaviṣṭāste sarve pāṇḍavāḥ kauravāśca ha /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.38 upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 151, 1.49 upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam /
MBh, 1, 162, 10.2 sa tu rājā giriprasthe tasmin punar upāviśat /
MBh, 1, 176, 24.1 tatropaviṣṭān dadṛśur mahāsattvaparākramān /
MBh, 1, 183, 3.1 tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ /
MBh, 1, 185, 7.1 tatropaviṣṭārcir ivānalasya teṣāṃ janitrīti mama pratarkaḥ /
MBh, 1, 185, 22.1 sukhopaviṣṭaṃ tu purohitaṃ taṃ yudhiṣṭhiro brāhmaṇam ityuvāca /
MBh, 1, 200, 9.1 atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu /
MBh, 1, 200, 9.60 kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ //
MBh, 1, 200, 10.1 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi /
MBh, 1, 212, 1.10 cintayānastato bhadrām upaviṣṭaḥ śilātale /
MBh, 1, 212, 25.3 kim avāg upaviṣṭo 'si prekṣamāṇo janārdana //
MBh, 1, 214, 29.1 tatropaviṣṭau muditau nākapṛṣṭhe 'śvināviva /
MBh, 2, 5, 1.2 tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 2, 5, 1.3 mahatsu copaviṣṭeṣu gandharveṣu ca bhārata /
MBh, 2, 9, 10.7 anujñātāśca śeṣeṇa yathārham upaviśya ca //
MBh, 2, 16, 23.4 upaviṣṭaśca tenātha anujñāto mahātmanā /
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 19, 36.1 athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ /
MBh, 3, 13, 4.2 parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram //
MBh, 3, 17, 1.3 prabhūtanaranāgena balenopaviveśa ha //
MBh, 3, 22, 25.2 mohāt sannaś ca kaunteya rathopastha upāviśam //
MBh, 3, 25, 24.2 pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā //
MBh, 3, 28, 1.3 upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ //
MBh, 3, 44, 27.1 ekāsanopaviṣṭau tau śobhayāṃcakratuḥ sabhām /
MBh, 3, 61, 26.1 śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa /
MBh, 3, 65, 37.2 sukhopaviṣṭa ācaṣṭa damayantyā yathātatham //
MBh, 3, 71, 29.2 svayaṃ caitān samāśvāsya rathopastha upāviśat //
MBh, 3, 72, 1.3 upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ //
MBh, 3, 83, 44.2 upaviṣṭo maharṣīṇām uttarīyeṣu bhārata //
MBh, 3, 118, 21.2 yudhiṣṭhiraṃ saṃparivārya rājann upāviśan devagaṇā yathendram //
MBh, 3, 127, 8.2 amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ //
MBh, 3, 127, 11.2 ṛtvijaiḥ sahito rājan sahāmātya upāviśat //
MBh, 3, 146, 32.1 priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ /
MBh, 3, 158, 7.2 tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām //
MBh, 3, 161, 27.2 viprarṣabhāṇām upaviśya madhye sarvaṃ yathāvat kathayāṃbabhūva //
MBh, 3, 180, 15.2 uvāca rājānam abhipraśaṃsan yudhiṣṭhiraṃ tatra sahopaviśya //
MBh, 3, 180, 44.1 teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ /
MBh, 3, 186, 83.1 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam /
MBh, 3, 198, 18.1 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt /
MBh, 3, 199, 26.1 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ /
MBh, 3, 204, 7.2 kṛtāhārau sutuṣṭau tāvupaviṣṭau varāsane /
MBh, 3, 213, 42.2 sveṣvāśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham //
MBh, 3, 218, 1.2 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam /
MBh, 3, 219, 39.2 upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ //
MBh, 3, 225, 5.1 athopaviṣṭaḥ pratisatkṛtaś ca vṛddhena rājñā kurusattamena /
MBh, 3, 227, 15.1 mayi tatropaviṣṭe tu bhīṣme ca kurusattame /
MBh, 3, 236, 8.1 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe /
MBh, 3, 238, 45.2 sattvasthān pāṇḍavān paśya na te prāyam upāviśan /
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
MBh, 3, 239, 1.2 prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam /
MBh, 3, 239, 23.2 prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya //
MBh, 3, 240, 27.2 tam eva deśaṃ yatrāsau tadā prāyam upāviśat //
MBh, 3, 255, 51.1 sa taiḥ parivṛto rājā tatraivopaviveśa ha /
MBh, 3, 278, 1.3 upaviṣṭaḥ sabhāmadhye kathāyogena bhārata //
MBh, 3, 281, 61.2 utsaṅge śira āropya bhūmāvupaviveśa ha //
MBh, 4, 4, 11.2 na tatropaviśejjātu sa rājavasatiṃ vaset //
MBh, 4, 6, 1.2 tato virāṭaṃ prathamaṃ yudhiṣṭhiro rājā sabhāyām upaviṣṭam āvrajat /
MBh, 4, 21, 38.2 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat /
MBh, 4, 41, 8.2 uttaraścāpi saṃtrasto rathopastha upāviśat //
MBh, 4, 65, 4.1 teṣu tatropaviṣṭeṣu virāṭaḥ pṛthivīpatiḥ /
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 5, 1, 6.2 upāviśan draupadeyāḥ kumārāḥ suvarṇacitreṣu varāsaneṣu //
MBh, 5, 1, 7.1 tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu /
MBh, 5, 8, 18.2 āsane copaviṣṭastu śalyaḥ pārtham uvāca ha //
MBh, 5, 9, 52.3 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ //
MBh, 5, 17, 5.2 pūjitaṃ copaviṣṭaṃ tam āsane munisattamam /
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 58, 8.2 tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāvupāviśam //
MBh, 5, 82, 21.2 rathamocanam ādiśya saṃdhyām upaviveśa ha //
MBh, 5, 87, 18.2 śāsanād dhṛtarāṣṭrasya tatropāviśad acyutaḥ //
MBh, 5, 92, 46.1 teṣu tatropaviṣṭeṣu gṛhītārgheṣu bhārata /
MBh, 5, 92, 50.2 saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat //
MBh, 5, 124, 14.2 upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu //
MBh, 5, 154, 22.2 yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ //
MBh, 5, 154, 23.1 tatasteṣūpaviṣṭeṣu pārthiveṣu samantataḥ /
MBh, 5, 155, 37.2 upāviśan pāṇḍaveyā mantrāya punar eva hi //
MBh, 5, 174, 16.1 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ /
MBh, 6, BhaGī 1, 47.1 evamuktvārjunaḥ saṃkhye rathopastha upāviśat /
MBh, 6, BhaGī 6, 12.2 upaviśyāsane yuñjyādyogamātmaviśuddhaye //
MBh, 6, 88, 37.3 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 6, 90, 18.2 pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat //
MBh, 6, 90, 33.2 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 6, 91, 71.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 7, 39, 11.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 7, 58, 9.1 bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu /
MBh, 7, 58, 24.1 tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ /
MBh, 7, 59, 6.1 ekasminn āsane vīrāvupaviṣṭau mahābalau /
MBh, 7, 90, 42.1 sa gāḍhaviddho vyathito rathopastha upāviśat /
MBh, 7, 118, 16.2 yuyudhānaṃ parityajya raṇe prāyam upāviśat //
MBh, 7, 118, 36.1 prāyopaviṣṭāya raṇe pārthena chinnabāhave /
MBh, 7, 131, 1.2 prāyopaviṣṭe tu hate putre sātyakinā tataḥ /
MBh, 7, 131, 5.1 kathaṃ prāyopaviṣṭāya pārthena chinnabāhave /
MBh, 7, 141, 36.1 so 'tividdho mahārāja rathopastha upāviśat /
MBh, 7, 142, 31.1 so 'tividdho mahārāja rathopastha upāviśat /
MBh, 7, 144, 12.1 so 'tividdho mahārāja rathopastha upāviśat /
MBh, 7, 165, 119.2 divyānyastrāṇyathotsṛjya raṇe prāya upāviśat //
MBh, 7, 171, 52.1 sīdan rudhirasiktaśca rathopastha upāviśat /
MBh, 8, 6, 7.2 varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ //
MBh, 8, 37, 30.3 sa gāḍhaviddho vyathito rathopastha upāviśat //
MBh, 8, 44, 54.2 hṛdi vivyādha sa tadā rathopastha upāviśat //
MBh, 9, 26, 31.1 sopāviśad rathopasthe tava putreṇa tāḍitaḥ /
MBh, 9, 27, 15.3 sa vihvalo mahārāja rathopastha upāviśat //
MBh, 9, 33, 1.3 upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu //
MBh, 9, 53, 14.3 upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ //
MBh, 9, 54, 41.2 upaviṣṭo mahārāja pūjyamānaḥ samantataḥ //
MBh, 9, 60, 24.1 sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm /
MBh, 9, 64, 12.2 duryodhanaṃ ca samprekṣya sarve bhūmāv upāviśan //
MBh, 10, 1, 29.1 tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ /
MBh, 10, 7, 58.2 saṃtyaktātmā samāruhya kṛṣṇavartmanyupāviśat //
MBh, 10, 11, 17.1 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām /
MBh, 11, 24, 14.2 yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ //
MBh, 12, 27, 23.1 prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam /
MBh, 12, 40, 6.2 dhṛtarāṣṭro yato rājā tataḥ sarva upāviśan //
MBh, 12, 40, 7.1 tatropaviṣṭo dharmātmā śvetāḥ sumanaso 'spṛśat /
MBh, 12, 117, 5.1 tasya saṃdṛśya sadbhāvam upaviṣṭasya dhīmataḥ /
MBh, 12, 117, 10.1 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ /
MBh, 12, 125, 20.2 āsasāda tato rājā śrāntaścopāviśat punaḥ //
MBh, 12, 126, 11.2 pradiṣṭe cāsane tena śanair aham upāviśam //
MBh, 12, 126, 25.2 upāviśan puraskṛtya saptarṣaya iva dhruvam //
MBh, 12, 163, 14.3 tam āgamya mudā yuktastasyādhastād upāviśat //
MBh, 12, 164, 9.1 athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā /
MBh, 12, 274, 6.2 paryaṅka iva vibhrājann upaviṣṭo babhūva ha //
MBh, 12, 313, 5.1 tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat /
MBh, 12, 319, 1.3 same deśe vivikte ca niḥśalāka upāviśat //
MBh, 12, 319, 3.2 pāṇipādaṃ samādhāya vinītavad upāviśat //
MBh, 12, 331, 32.2 pīṭhayoścopaviṣṭau tau kṛtātithyāhnikau nṛpa //
MBh, 12, 331, 33.1 teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata /
MBh, 12, 331, 34.2 sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam //
MBh, 12, 335, 19.2 sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ //
MBh, 13, 2, 56.1 tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha /
MBh, 13, 20, 16.1 athopaviṣṭayostatra maṇibhadrapurogamāḥ /
MBh, 13, 21, 4.1 athopaviṣṭaśca yadā tasmin bhadrāsane tadā /
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 127, 17.2 paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ //
MBh, 14, 6, 33.1 tato nivṛtya saṃvartaḥ pariśrānta upāviśat /
MBh, 14, 14, 13.1 tato dharmasuto rājā tatraivopāviśat prabhuḥ /
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 81, 1.2 prāyopaviṣṭe nṛpatau maṇipūreśvare tadā /
MBh, 15, 34, 18.2 niṣīdetyabhyanujñāto bṛsyām upaviveśa ha //
MBh, 15, 34, 21.1 tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ /
MBh, 15, 36, 12.1 teṣu tatropaviṣṭeṣu sa tu rājā mahāmatiḥ /
MBh, 15, 36, 13.2 striyaścānyāstathānyābhiḥ sahopaviviśustataḥ //
MBh, 15, 40, 2.2 śucir ekamanāḥ sārdham ṛṣibhistair upāviśat //
MBh, 15, 45, 28.2 prāṅmukhaḥ saha gāndhāryā kuntyā copāviśat tadā //
Rāmāyaṇa
Rām, Bā, 2, 21.2 upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ //
Rām, Bā, 2, 25.1 athopaviśya bhagavān āsane paramārcite /
Rām, Bā, 2, 26.1 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe /
Rām, Bā, 49, 12.1 āsaneṣu yathānyāyam upaviṣṭān samantataḥ /
Rām, Bā, 51, 3.1 upaviṣṭāya ca tadā viśvāmitrāya dhīmate /
Rām, Bā, 51, 6.1 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ /
Rām, Bā, 69, 8.2 upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau //
Rām, Ay, 14, 6.1 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam /
Rām, Ay, 17, 2.2 upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn //
Rām, Ay, 47, 27.2 aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat //
Rām, Ay, 48, 18.1 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam /
Rām, Ay, 93, 27.1 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
Rām, Ay, 96, 25.2 pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ //
Rām, Ār, 11, 25.1 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ /
Rām, Ār, 17, 14.1 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam /
Rām, Ār, 19, 2.1 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam /
Rām, Ār, 41, 33.2 upavekṣyati vaidehī mayā saha sumadhyamā //
Rām, Ki, 52, 16.2 upaviśya mahābhāgāś cintām āpedire tadā //
Rām, Ki, 55, 1.1 upaviṣṭās tu te sarve yasmin prāyaṃ giristhale /
Rām, Ki, 55, 3.2 upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt //
Rām, Ki, 56, 2.1 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ /
Rām, Ki, 59, 1.2 upaviṣṭā girau durge parivārya samantataḥ //
Rām, Ki, 64, 35.1 tataḥ pratītaṃ plavatāṃ variṣṭham ekāntam āśritya sukhopaviṣṭam /
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Su, 11, 42.1 upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ /
Rām, Su, 17, 3.2 upaviṣṭā viśālākṣī rudantī varavarṇinī //
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 47, 9.2 uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane //
Rām, Yu, 22, 10.3 adhomukhīṃ śokaparām upaviṣṭāṃ mahītale //
Rām, Yu, 115, 51.2 nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān //
Rām, Utt, 1, 11.2 yathārham upaviṣṭāste āsaneṣv ṛṣipuṃgavāḥ //
Rām, Utt, 13, 16.2 upaviśya daśagrīvaṃ dūto vākyam athābravīt //
Rām, Utt, 41, 20.2 triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī //
Rām, Utt, 42, 1.1 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ /
Rām, Utt, 50, 4.2 upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim /
Rām, Utt, 50, 6.1 teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ /
Rām, Utt, 52, 8.2 imānyāsanamukhyāni yathārham upaviśyatām //
Rām, Utt, 52, 10.1 upaviṣṭān ṛṣīṃstatra dṛṣṭvā parapuraṃjayaḥ /
Rām, Utt, 84, 8.2 ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām //
Rām, Utt, 90, 6.2 upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame //
Saundarānanda
SaundĀ, 3, 7.1 upaviśya tatra kṛtabuddhir acaladhṛtir adrirājavat /
SaundĀ, 3, 22.1 sa vicakrame divi bhuvīva punarupaviveśa tasthivān /
SaundĀ, 7, 20.2 saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ //
Agnipurāṇa
AgniPur, 9, 10.2 bhūyo 'gre copaviṣṭaṃ tam uvāca yadi jīvati //
AgniPur, 249, 6.1 vāmakarṇopaviṣṭaṃ ca phalaṃ vāmasya dhārayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 9.2 ṛjūpaviṣṭas taccetā vivṛtāsyas triparyayam //
AHS, Sū., 27, 28.2 baddhvā sukhopaviṣṭasya muṣṭim aṅguṣṭhagarbhiṇam //
AHS, Utt., 14, 10.1 yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 67.2 anāgatāgatasuhṛtparivāra upāviśat //
BKŚS, 7, 10.1 upaviṣṭā puras tasyā daśavarṣeva bālikā /
BKŚS, 9, 40.1 śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām /
BKŚS, 10, 117.2 nikharvadantacaraṇaṃ tatra cāham upāviśam //
BKŚS, 10, 222.1 upaviṣṭas tu nṛpater ūrau vāme nṛpātmajaḥ /
BKŚS, 12, 33.1 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā /
BKŚS, 13, 47.2 mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat //
BKŚS, 15, 63.2 śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat //
BKŚS, 16, 67.2 sabhrātṛbhāgineyādipaṅktimadhya upāviśat //
BKŚS, 17, 9.2 vīṇādattakadattāyāṃ pīṭhikāyām upāviśat //
BKŚS, 17, 67.2 sa tad adhyāsta śeṣāś ca yathāsanam upāviśan //
BKŚS, 18, 223.2 ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe //
BKŚS, 22, 97.2 tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā //
BKŚS, 24, 31.2 upāviśat punaś coktam upanandena pūrvavat //
Daśakumāracarita
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 1, 4, 10.1 tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam /
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 72.1 aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam //
DKCar, 2, 5, 59.1 nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Harṣacarita
Harṣacarita, 1, 203.1 āliṅgitā ca tābhyāṃ savinayamupāviśat //
Kirātārjunīya
Kir, 3, 4.2 hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe //
Kāmasūtra
KāSū, 2, 2, 9.1 prayojyaṃ sthitam upaviṣṭaṃ vā vijane kiṃcid gṛhṇatī payodhareṇa vidhyet /
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 6, 32.1 jale ca saṃviṣṭopaviṣṭasthitātmakāṃścitrān yogān upalakṣayet /
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 7, 9.1 utsaṅgopaviṣṭāyāḥ pṛṣṭhe muṣṭinā prahāraḥ //
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 2, 10, 23.3 tatropaviśyāśrukaraṇam iti /
Kūrmapurāṇa
KūPur, 1, 26, 6.2 āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā //
KūPur, 1, 27, 7.2 upaviśya nadītīre śiṣyaiḥ parivṛto muniḥ //
KūPur, 1, 31, 11.1 teṣāṃ provāca bhagavān devāgre copaviśya saḥ /
KūPur, 2, 12, 29.2 naitairupaviśet sārdhaṃ vivadennātmakāraṇāt //
KūPur, 2, 16, 31.1 ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
KūPur, 2, 22, 31.2 upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet //
KūPur, 2, 22, 37.1 yathopaviṣṭān sarvāṃstān alaṃkuryād vibhūṣaṇaḥ /
KūPur, 2, 22, 66.1 nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ /
Liṅgapurāṇa
LiPur, 1, 62, 5.2 kadācit saptavarṣe'pi pituraṅkam upāviśat //
LiPur, 1, 71, 57.3 upaviṣṭo dadarśātha bhūtasaṃghānsahasraśaḥ //
LiPur, 1, 72, 123.2 ātmatrayopaviṣṭāya vidyātattvāya te namaḥ //
LiPur, 1, 91, 38.2 svastikenopaviṣṭastu namaskṛtvā maheśvaram //
Matsyapurāṇa
MPur, 7, 38.2 nopaskareṣūpaviśenmusalolūkhalādiṣu //
MPur, 30, 6.2 upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām //
MPur, 44, 32.1 ṛkṣavantaṃ giriṃ gatvā bhuktamanyairupāviśat /
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
MPur, 64, 3.3 mahādevena sahitāmupaviṣṭāṃ mahāsane //
MPur, 71, 16.1 tatropaviśya dāmpatyamalaṃkṛtya vidhānataḥ /
MPur, 100, 16.1 upaviṣṭas tvam ekasminsabhāryo bhavanāṅgaṇe /
MPur, 131, 22.2 upaviṣṭau mayasyānte hastinaḥ kalabhāviva //
MPur, 131, 23.2 upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ //
MPur, 139, 16.2 siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān //
MPur, 150, 139.1 kakṣāvālambya pāṇibhyāmupaviṣṭo hyadhomukhaḥ /
MPur, 154, 205.1 tato'bhirūpe sa munirupaviṣṭo mahāsane /
MPur, 154, 317.1 upaviṣṭāḥ śramonmuktāstataḥ prakṣyatha māmataḥ /
MPur, 158, 40.1 upaviṣṭā tatastasya tīre devī sakhīyutā /
MPur, 164, 14.0 śraddhayā copaviṣṭānāṃ bhagavanvaktumarhasi //
Narasiṃhapurāṇa
NarasiṃPur, 1, 14.1 upaviṣṭo yathāyogyaṃ bharadvājamatena saḥ /
Nāṭyaśāstra
NāṭŚ, 3, 24.1 padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 10.0 tasmād upaspṛśya padmakasvastikopasthāñjalikārdhacandrapīṭhakadaṇḍāyatasarvatobhadrādīnām anyatamenāsanabandhena prāṅmukha udaṅmukho vā upaviśyaitāny aṅgāni kṛtvā grīvām unnāmya pūraṇapūrvako vā recakapūrvako vā tāvat kartavyo yāvan nigṛhītā vāyavo dhyānībhūtaś ca bhavati //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 43.0 tadanu pūrvoktavidhinopaviśya śivaṃ dhyāyanneva huḍukkāraṃ kṛtvā namaskāraṃ kuryāttadanu japamiti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 52.0 tadanu tatropaviśya vidhyabhiniviṣṭas tāvat tiṣṭhed yāvad atinidrābhibhūtaḥ śrāntaśca bhavati //
Suśrutasaṃhitā
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Śār., 8, 8.5 śroṇīpṛṣṭhaskandheṣūnnāmitapṛṣṭhasyāvākśiraskasyopaviṣṭasya visphūrjitapṛṣṭhasya vidhyet /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 32, 6.1 sukhopaviṣṭaṃ svabhyaktaṃ guruprāvaraṇāvṛtam /
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Utt., 15, 3.1 snigdhaṃ bhuktavato hyannam upaviṣṭasya yatnataḥ /
Su, Utt., 16, 3.2 tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva //
Su, Utt., 17, 57.2 yantritasyopaviṣṭasya svāṃ nāsāṃ paśyataḥ samam //
Tantrākhyāyikā
TAkhy, 1, 7.1 ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha //
TAkhy, 2, 291.1 somilako 'pi prabhāte tan nagaraṃ upaviśya sārthavāhaṃ dhanaguptam āsasāda //
Viṣṇupurāṇa
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 5, 13, 34.1 atropaviśya sā tena kāpi puṣpairalaṃkṛtā /
ViPur, 5, 33, 25.1 jṛmbhābhibhūtastu haro rathopastha upāviśat /
Viṣṇusmṛti
ViSmṛ, 5, 145.1 bhakṣayitvopaviṣṭeṣu dviguṇam //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 18.1 antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ /
YāSmṛ, 1, 278.2 bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ //
YāSmṛ, 2, 160.1 bhakṣayitvopaviṣṭānāṃ yathoktād dviguṇo damaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 5.2 kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām //
BhāgPur, 1, 19, 12.1 sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat /
BhāgPur, 1, 19, 18.1 evaṃ ca tasmin naradevadeve prāyopaviṣṭe divi devasaṅghāḥ /
BhāgPur, 1, 19, 29.2 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ //
BhāgPur, 3, 14, 31.2 natvā diṣṭāya rahasi tayāthopaviveśa hi //
BhāgPur, 3, 26, 50.2 kālakarmaguṇopeto jagadādir upāviśat //
BhāgPur, 4, 6, 37.1 upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam /
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 11, 8, 43.3 chittvopaśamam āsthāya śayyām upaviveśa sā //
BhāgPur, 11, 17, 38.1 gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ /
BhāgPur, 11, 17, 55.2 tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet //
Bhāratamañjarī
BhāMañj, 1, 52.1 athopaviśya vidhivatsamācamya dadarśa tām /
BhāMañj, 1, 403.1 dakṣiṇāṅkopaviṣṭā ca tvaṃ snuṣā me bhaviṣyasi /
BhāMañj, 1, 1023.2 upāviśanmahīpālā merukūṭeṣvivāmarāḥ //
BhāMañj, 5, 49.2 upāviśatphalguṇo 'pi caraṇāmbujayoḥ puraḥ //
BhāMañj, 5, 193.2 merukūṭopaviṣṭeṣu rājasu tridaśeṣviva //
BhāMañj, 5, 194.1 saṃjayaḥ kururājasya praviśyopāviśatpuraḥ /
BhāMañj, 5, 424.2 tasyopaviṣṭau śikhare cirādgaruḍagālavau //
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 10, 26.2 upāviśannīlavāsā himavāniva sāmbudaḥ //
BhāMañj, 10, 62.2 upaviśya nirīkṣantāṃ bhavanto yudhyamānayoḥ //
BhāMañj, 10, 63.2 upāviśatkṛṣṇasakhaḥ parivārya halāyudham //
BhāMañj, 13, 243.2 praṇamyopāviśansarve praśaṃsantaḥ pitāmaham //
BhāMañj, 13, 253.2 parivāryopaviviśuḥ sevyamānaṃ maharṣibhiḥ //
BhāMañj, 13, 442.1 āsane copaviṣṭo 'tha tayā pīluvaneṣu saḥ /
BhāMañj, 13, 1130.2 ratnāsanopaviṣṭo 'tha papraccha mithileśvaram //
Garuḍapurāṇa
GarPur, 1, 1, 4.1 tīrthayātrāprasaṅgena upaviṣṭaṃ śubhāsane /
GarPur, 1, 2, 3.1 taṃ praṇamyopaviṣṭo 'haṃ pṛṣṭavānhi munīśvaram /
GarPur, 1, 12, 11.2 upaviśya punarmudrāṃ darśayitvā nametpunaḥ //
GarPur, 1, 32, 11.1 ācamyopaviśetprājño baddhāsanamabhīpsitam /
GarPur, 1, 36, 9.1 pūrvasaṃdhyāṃ japaṃstiṣṭhetpaścimāmupaviśya ca /
GarPur, 1, 40, 2.3 ādau snātvā tathācamya hyāsane copaviśya ca //
GarPur, 1, 65, 27.1 pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram /
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 100, 4.2 bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān //
Hitopadeśa
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 26.1 etac chrutvā taṇḍulakaṇalobhena nabhomaṇḍalād avatīrya sarve kapotās tatropaviṣṭāḥ /
Hitop, 1, 184.6 paścāt tadvacanād āgatya punaḥ sarve militvā tatraivopaviṣṭāḥ /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Hitop, 2, 32.7 kukkuraś copaviṣṭo 'sti /
Hitop, 2, 49.4 sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ /
Hitop, 2, 66.7 atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ /
Hitop, 2, 80.17 kiṃtu sa kiṃ mantrī yaḥ prathamaṃ bhūmityāgaṃ paścād yuddhaṃ copaviśati asmin kāryasaṃdehe bhṛtyānām upayoga eva jñātavyaḥ /
Hitop, 2, 85.10 tatra karaṭakas tarutale sāṭopam upaviṣṭaḥ /
Hitop, 2, 89.2 tato rājñā sādaram avalokitau praṇamyopaviṣṭau /
Hitop, 2, 89.7 kiṃtu mahābalo 'sau tataḥ sajjībhūyopaviśya dṛśyatām /
Hitop, 2, 156.1 ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ /
Hitop, 3, 4.2 tataḥ kutaścid deśād āgatya dīrghamukho nāma bakaḥ praṇamyopaviṣṭaḥ /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 66.9 tataḥ sarvān śiṣṭān āhūya rājā mantrayitum upaviṣṭaḥ /
Hitop, 3, 102.41 tau nidrāṃ parityajyotthāyopaviṣṭau /
Hitop, 4, 68.9 anantaraṃ brahmapuravāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 2, 6.2 kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare //
KSS, 1, 2, 78.1 kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi /
KSS, 1, 5, 115.1 tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat /
KSS, 1, 6, 55.2 upāviśat praviśyātra kṛtapratyudgatistayā //
KSS, 1, 6, 68.1 vihitasvastikāraṃ māmupaviṣṭamathāsane /
KSS, 1, 6, 135.1 upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
KSS, 3, 3, 66.2 cakre savyaktamālāpamutthāyopaviveśa ca //
KSS, 3, 3, 108.2 apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane //
KSS, 3, 3, 110.2 upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ //
KSS, 3, 4, 32.1 ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
KSS, 3, 4, 215.1 upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
KSS, 3, 4, 362.1 upāviśacca tatraiva sa punardīrghikātaṭe /
KSS, 3, 4, 371.1 athopaviṣṭāvanyonyam avitṛptau vilokane /
KSS, 5, 1, 145.1 upāviśacca tasyāgre tataḥ kṛtvā pradakṣiṇam /
KSS, 5, 3, 37.1 tatrodyānāntare tasminnupaviṣṭe vihaṃgame /
KSS, 5, 3, 49.1 upaviṣṭam apṛcchacca kalyāṇin kastvam īdṛśaḥ /
KSS, 5, 3, 84.2 upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ //
KSS, 6, 2, 8.2 janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ //
Rasendracintāmaṇi
RCint, 8, 174.0 nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //
Rasendracūḍāmaṇi
RCūM, 13, 18.2 nāgodaropaviṣṭaṃ ca hanti strīṇāṃ ca vegataḥ //
Skandapurāṇa
SkPur, 15, 1.2 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane /
SkPur, 20, 42.2 upaviṣṭastataḥ prīta iṣṭābhirvāgbhirastuvat //
Tantrasāra
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.1 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.3 upaviśyāsane mantrī prāṅmukho vāpy udaṅmukhaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
Ānandakanda
ĀK, 1, 2, 42.1 upaviśya samācāmet mṛdule citrakambale /
Śukasaptati
Śusa, 1, 3.5 ekadā sa tapasvī gaṅgātīre japārthamupaviṣṭaḥ /
Śusa, 13, 2.5 tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
Śusa, 23, 41.12 anyadā sa kalāvatyā sahitaḥ khaṭvāyāmupaviṣṭastayā dṛṣṭaḥ /
Dhanurveda
DhanV, 1, 74.1 padmāsanaṃ prasiddhaṃ tu upaviśya yathākramam /
Gheraṇḍasaṃhitā
GherS, 5, 38.1 upaviśyāsane yogī padmāsanaṃ samācaret /
GherS, 5, 49.1 sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 7.2 upaviṣṭaḥ sabhāmadhye kṛtātithyo mahāmatiḥ //
GokPurS, 6, 13.1 śaucopaviṣṭam aśucim ekadā taṃ mṛkaṇḍujam /
Haribhaktivilāsa
HBhVil, 2, 177.1 kāṣṭhāsanopaviṣṭena vāsudevasya pūjanam /
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 190.2 prāgāsya udagāsyo vā sūpaviṣṭaḥ śucau bhuvi /
HBhVil, 5, 17.2 tasminn upaviśet padmāsanena svastikena vā //
HBhVil, 5, 27.1 yathoktam upaviśyātha sampradāyānusārataḥ /
HBhVil, 5, 272.1 sthito vāpy upaviṣṭo vā sānurāgo vilāsavān /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 2-3, 1.0 tantrāgneḥ paścime deśe upaviśati //
KauśSDār, 5, 8, 2-3, 2.0 vaśānayanād upaviśyeti vacanam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 7.1 ekapaṅktyupaviṣṭānāṃ viprāṇāṃ saha bhojane /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 37.1 adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam //
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 16, 15.1 teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni tāni sarvāṇi cāvakiranti smābhyavakiranti smābhiprakiranti sma //
SDhPS, 16, 16.1 bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭam avakiranti smābhyavakiranti smābhiprakiranti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.1 upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 19, 58.2 tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam //
SkPur (Rkh), Revākhaṇḍa, 46, 23.1 upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe /
SkPur (Rkh), Revākhaṇḍa, 46, 30.2 upaviṣṭāḥ surāḥ sarve yamamārutakinnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 22.2 uttarīyamadhaḥ kṛtvopaviṣṭo dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 53, 23.1 cintayannupaviṣṭo 'sau kimadya prakaromyaham /
SkPur (Rkh), Revākhaṇḍa, 54, 5.2 āgaccha svāgataṃ te 'stu āsane 'tropaviśyatām /
SkPur (Rkh), Revākhaṇḍa, 171, 14.2 arghyasanmānapūjārhāḥ sarve 'tropaviśantu te //
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 8.0 upaviśyordhvajānur dakṣiṇena prādeśena bhūmim anvārabhya japati //
ŚāṅkhŚS, 1, 6, 9.0 idam aham arvāvasoḥ sadasi sīdāmīty upaviśya //
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 4, 13, 1.7 savyāvṛd upaviśya /
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 5, 9, 27.0 upaspṛśyotthāyāvakāśānām anuvākena mahāvīram upasthāyopaspṛśyopaviśati //
ŚāṅkhŚS, 5, 10, 16.0 hotṛṣadana upaviśya //
ŚāṅkhŚS, 5, 14, 6.0 śālāmukhīyasya paścād upaviśya //
ŚāṅkhŚS, 5, 14, 21.0 savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 5, 14, 24.0 dakṣiṇāvṛd aparayā dvārā niṣkramya savyāvṛd uttareṇa havirdhāne gatvā tatraivopaviśati //
ŚāṅkhŚS, 5, 15, 10.0 uttareṇa havirdhāne dakṣiṇenāgnīdhrīyaṃ dhiṣṇyaṃ gatvā pūrvayā dvārā sadaḥ prapadya svasya dhiṣṇyasya paścād upaviśyaikādaśa prayājān yajati //
ŚāṅkhŚS, 5, 19, 1.0 paśupuroḍāśāyāmantritāv āgnīdhrīyam uttareṇa hotuś ca gatvā yathādhiṣṇyam upaviśataḥ //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //
ŚāṅkhŚS, 16, 22, 23.0 yā saṃtiṣṭhantīnāṃ prathamopaviśet sā syād ity āhuḥ //