Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareyabrāhmaṇa
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 8.1 athainām ānaḍuhe carmaṇy upaveśayati iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ /
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 8.1 brahmāṇaṃ dakṣiṇata upaveśya //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 18, 1, 18.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati /
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 16, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 4.1 athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 5.0 pūrveṇa patnīśālām udgātā gatvā dakṣiṇe vedyante prāco darbhān saṃstīrya teṣvenaṃ prāṅmukham upaveśayet //
DrāhŚS, 13, 1, 15.0 pūrvāhṇe 'dhvaryuḥ kṣīraudanam ṛṣabhasya ravathe juhoti brahmāṇam upaveśya //
DrāhŚS, 15, 4, 1.0 vājapeye pṛṣṭhasya stotram anumantrya sadasyaṃ brahmāsana upaveśya niṣkrāmet //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 4.0 tasminn enāṃ vāgyatām upaveśayanti //
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
GobhGS, 4, 2, 33.0 śucau deśe brāhmaṇān anindyān ayugmān udaṅmukhān upaveśya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 20, 3.1 tāṃ yathāyatanam upaveśyāthāsyā añjalāv ājyenopastīrya lājān dvir āvapati /
HirGS, 1, 21, 5.1 tām apareṇāgniṃ prācīm upaveśya purastāt pratyaṅ tiṣṭhann adbhiḥ prokṣati /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
HirGS, 2, 2, 7.3 sa ṛtūnupaveśya daśa māso avīrahā /
Jaiminigṛhyasūtra
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
JaimGS, 1, 20, 15.0 dakṣiṇata erakāyāṃ bhāryām upaveśyottarataḥ patiḥ //
JaimGS, 1, 22, 4.1 pratyavaropyānaḍuhe carmaṇyuttaralomanyupaveśayed iha gāvo niṣīdantvihāśvā iha puruṣāḥ /
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 5, 30.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvaikavat piṇḍaṃ dadyāt //
Kauśikasūtra
KauśS, 4, 3, 9.0 pārthivasya ityudyati pṛṣṭhasaṃhitāvupaveśayati //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 4, 6.0 tatropaviśyety upaveśayati //
KauśS, 10, 4, 8.0 sujyaiṣṭhya iti kalyāṇanāmānaṃ brāhmaṇāyanam upastha upaveśayati //
KauśS, 10, 5, 5.0 tatropaviśyety upaveśayati //
KauśS, 11, 2, 21.0 tāṃ nairṛtena jaghanatāghnanta upaveśayanti //
KauśS, 11, 4, 28.0 ācyā jānv ity upaveśayati //
Khādiragṛhyasūtra
KhādGS, 1, 3, 7.1 pāṇigrāhasya dakṣiṇata upaveśayet //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 3.0 sunvantam asyām upaveśayati syonām āsīdeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 24.1 yadi pṛthak tantraṃ pradakṣiṇam agnim ānīya tatraivopaveśya saṃsthāpayet //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 63, 1.0 havirarhān upaveśya //
Mānavagṛhyasūtra
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
PārGS, 1, 10, 2.1 anyad yānam upakalpya tatropaveśayedrājānaṃ striyaṃ vā prati kṣatra iti yajñāntenā tvāhārṣam iti caitayā //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 9, 2.0 caturthe pañcame saptame vā puṇye puṃnāmni nakṣatre śiṣyam ācāntaṃ puṇyāhaṃ vācayitvāgniṃ paristīrya prāṅmukham upaveśayati //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 3, 5, 4.0 tatra prāṅmukham udaṅmukhaṃ vā vadhūmupaveśya patiriha gāvaḥ prajāyadhvamiti paścān niṣīdeta //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vaitānasūtra
VaitS, 3, 1, 11.1 sutrāmāṇam iti kṛṣṇājinam upaveśitaḥ //
VaitS, 7, 1, 28.1 saṃjñaptaṃ mahiṣīm upaveśyādhīvāsasā saṃprorṇuvanti //
Vārāhagṛhyasūtra
VārGS, 1, 10.0 dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātram //
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 15, 19.0 athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet //
Āpastambagṛhyasūtra
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 4.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhir hutvājyāhutīr juhoti /
ŚāṅkhGS, 1, 12, 11.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhis tisro juhoti //
ŚāṅkhGS, 1, 16, 2.0 tasminn upaveśyānvārabdhāyāṃ patiś catasro juhoti //
ŚāṅkhGS, 1, 22, 2.1 snātām ahatavāsasaṃ paścād agner upaveśya //
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 3, 1, 2.0 ānaḍuham ity uktaṃ tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakhāni ca //
ŚāṅkhGS, 4, 1, 2.0 brāhmaṇān vedavido 'yugmāṃs tryavarārdhān pitṛvad upaveśya //
ŚāṅkhGS, 4, 4, 4.0 yugmān vedavida upaveśya //
Mahābhārata
MBh, 3, 44, 20.2 śakraḥ pāṇau gṛhītvainam upāveśayad antike //
MBh, 7, 58, 33.1 tataḥ praveśya vārṣṇeyam upaveśya varāsane /
MBh, 12, 40, 14.1 upaveśya mahātmānaṃ kṛṣṇāṃ ca drupadātmajām /
MBh, 13, 83, 13.1 tato 'gratastapaḥsiddhān upaveśya bahūn ṛṣīn /
MBh, 16, 6, 14.1 tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca /
Manusmṛti
ManuS, 3, 208.2 upaspṛṣṭodakān samyag viprāṃs tān upaveśayet //
ManuS, 3, 209.1 upaveśya tu tān viprān āsaneṣv ajugupsitān /
Rāmāyaṇa
Rām, Ki, 8, 14.2 sālaśākhāṃ samutpāṭya vinītam upaveśayat //
Rām, Yu, 79, 6.1 upaveśya tam utsaṅge pariṣvajyāvapīḍitam /
Rām, Utt, 65, 5.1 ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ /
Rām, Utt, 88, 13.2 svāgatenābhinandyainām āsane copaveśayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Nidānasthāna, 7, 28.1 pāṇḍu pītaṃ harid raktaṃ picchilaṃ copaveśyate /
AHS, Nidānasthāna, 7, 33.1 rukphenapicchānugataṃ vibaddham upaveśyate /
AHS, Nidānasthāna, 8, 6.1 alpālpaṃ śabdaśūlāḍhyaṃ vibaddham upaveśyate /
AHS, Nidānasthāna, 8, 18.2 cirakṛd grahaṇīdoṣaḥ saṃcayāccopaveśayet //
AHS, Cikitsitasthāna, 9, 16.2 āme pariṇate yas tu dīpte 'gnāvupaveśyate //
AHS, Cikitsitasthāna, 9, 68.1 vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā /
AHS, Cikitsitasthāna, 9, 95.1 alpālpaṃ bahuśo raktaṃ saśūlam upaveśyate /
AHS, Utt., 2, 20.2 vibaddham acchaṃ vicchinnaṃ phenilaṃ copaveśyate //
AHS, Utt., 34, 48.2 pibed arśaḥsvatīsāre raktaṃ yaścopaveśyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 23.2 mām upāveśayat prītas tasminn eva śilāsane //
BKŚS, 19, 56.2 upaveśya puro 'kleśair apṛcchad bandhakīdvayam //
BKŚS, 19, 119.1 upaveśya ca tenāṅke ghrātvā mūrdhni manoharaḥ /
Daśakumāracarita
DKCar, 2, 6, 144.1 tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat //
Kūrmapurāṇa
KūPur, 2, 22, 25.1 teṣūpaveśayed etān āsanaṃ spṛśya sa dvijam /
Matsyapurāṇa
MPur, 16, 30.1 upaspṛṣṭodakānviprānupaveśyānumantrayet /
MPur, 154, 39.1 sabhāyāmamarā deva nikṛṣṭe'pyupaveśitāḥ /
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 36, 40.2 sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate //
Su, Cik., 38, 5.2 athāturam upaveśayedutkuṭukaṃ bastyāgamanārtham /
Su, Utt., 40, 111.1 alpālpaṃ bahuśo raktaṃ sarugya upaveśyate /
Viṣṇupurāṇa
ViPur, 3, 15, 14.1 pavitrapāṇirācāntān āsaneṣūpaveśayet /
Viṣṇusmṛti
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 226.2 pavitrapāṇir ācāntān āsaneṣūpaveśayet //
Garuḍapurāṇa
GarPur, 1, 9, 4.1 upaveśya bahiḥ śiṣyāndhāraṇaṃ teṣu kārayet /
GarPur, 1, 99, 8.2 ājāntāṃścaiva pūrvāhne hyāsaneṣūpaveśayet //
GarPur, 1, 156, 28.2 pāṇḍupittaṃ haridrāktaṃ picchilaṃ copaveśyate //
GarPur, 1, 156, 33.2 rukphenapicchānugataṃ vibaddhamupaveśyate //
GarPur, 1, 157, 6.2 alpālpaṃ śabdaśūnyāḍhyaṃ viruddhamupaveśyate //
GarPur, 1, 157, 17.1 cirakṛd grahaṇīdoṣaḥ sañcayāṃścopaveśayet /
Hitopadeśa
Hitop, 2, 90.20 tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ /
Kathāsaritsāgara
KSS, 5, 3, 214.2 utthāya nijaparyaṅke tam upāveśayat svayam //
Skandapurāṇa
SkPur, 23, 45.1 tatastamāsane tasminnupaveśya mahāmanāḥ /
Ānandakanda
ĀK, 1, 3, 60.1 tatropaveśya śiṣyaṃ ca bandhayitvā vilocane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.3 taṃ tu snehādupāghrāya āsane upaveśayat //