Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 7, 6.0 taṃ bhāgaṃ paśyan prajāpatir devān upāvartata //
Kāṭhakasaṃhitā
KS, 10, 7, 87.0 sā devān upāvartata //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.8 kāmadāṃ rajanīṃ viśvarūpāṃ ṣaṣṭhīm upavartatu me dhanam /
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
Taittirīyasaṃhitā
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
Aṣṭasāhasrikā
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Mahābhārata
MBh, 1, 1, 137.1 yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayān pāyayitvopavṛttān /
MBh, 1, 91, 8.2 tam eva manasādhyāyam upāvartat saridvarā /
MBh, 1, 182, 5.2 pāñcālarājasya sutām adharmo na copavarteta na bhūtapūrvaḥ //
MBh, 2, 24, 8.2 upāvartata durmedhā ratnānyādāya sarvaśaḥ //
MBh, 2, 24, 17.2 kṣatriyā bahavo rājann upāvartanta sarvaśaḥ //
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 247, 45.2 paryāyeṇopavartante naraṃ nemim arā iva //
MBh, 5, 181, 2.1 snātopavṛttaisturagair labdhatoyair avihvalaiḥ /
MBh, 7, 87, 55.1 pītopavṛttān snātāṃśca jagdhānnān samalaṃkṛtān /
MBh, 11, 4, 8.2 vyasanānyupavartante vividhāni narādhipa /
MBh, 12, 28, 13.2 vividhānyupavartante tathā sāṃsparśakāni ca //
MBh, 12, 92, 23.2 anayenopavartante tad rājñaḥ kilbiṣaṃ mahat //
MBh, 12, 149, 48.1 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum /
MBh, 12, 170, 4.2 vividhānyupavartante duḥkhāni ca sukhāni ca //
MBh, 12, 170, 20.2 vividhānyupavartante gātrasaṃsparśajāni ca //
MBh, 12, 209, 10.1 tatastam upavartante guṇā rājasatāmasāḥ /
MBh, 12, 308, 144.2 kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ //
Rāmāyaṇa
Rām, Bā, 2, 19.2 tam eva cintayann artham upāvartata vai muniḥ //
Rām, Ay, 111, 5.2 sahitā upavartante salilāplutavalkalāḥ //
Rām, Utt, 94, 13.2 kālo naravaraśreṣṭha samīpam upavartitum //