Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakagṛhyasūtra
Āśvalāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Liṅgapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
Atharvaprāyaścittāni
AVPr, 1, 5, 1.0 atha yasyāhavanīyo 'gnir jāgṛyād gārhapatya upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 8.0 atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 18.0 atha yasya pitrye praṇīto 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 20.3 yas tvam agne pramattānāṃ praṇīta upaśāmyasi /
Chāndogyopaniṣad
ChU, 2, 12, 1.5 upaśāmyati tan nidhanam /
Kauśikasūtra
KauśS, 9, 5, 4.1 abhyuddhṛto huto 'gniḥ pramādād upaśāmyati /
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 3.0 upakāśa upaśānte bhasmoddhṛtya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 3.1 yadi tūpaśāmyet patny upavased ity eke //
Avadānaśataka
AvŚat, 10, 4.14 upaśāntaḥ sukhaṃ śete hitvā jayaparājayam //
Aṣṭasāhasrikā
ASāh, 3, 6.18 evameva kauśika yaḥ kulaputro vā kuladuhitā va imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tasya kauśika yāni tānyutpannotpannānyadhikaraṇāni vigrahā vivādā virodhā bhaviṣyanti te prajñāpāramitāyāstejasā balena sthāmataḥ prajñāpāramitābalādhānena kṣipraṃ tata evoparaṃsyanti upaśamiṣyanti antardhāsyanti na vivardhiṣyante /
Carakasaṃhitā
Ca, Sū., 5, 90.2 sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt //
Ca, Sū., 5, 91.2 dṛṣṭiḥ prasādaṃ labhate mārutaścopaśāmyati //
Ca, Sū., 16, 17.2 vyādhayaścopaśāmyanti prakṛtiścānuvartate //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 24, 42.2 svayamevopaśāmyanti saṃnyāso nauṣadhairvinā //
Ca, Nid., 3, 16.5 mārute hyupaśānte svalpenāpi prayatnena śakyo 'nyo 'pi doṣo niyantuṃ gulmeṣviti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Śār., 4, 37.2 ijyādhyayanavratahomabrahmacaryaparam atithivratam upaśāntamadamānarāgadveṣamohalobharoṣaṃ pratibhāvacanavijñānopadhāraṇaśaktisampannam ārṣaṃ vidyāt /
Ca, Indr., 12, 38.1 annaṃ vyāpadyate 'tyarthaṃ jyotiścaivopaśāmyati /
Lalitavistara
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
Mahābhārata
MBh, 3, 2, 25.2 praśānte mānase duḥkhe śārīram upaśāmyati //
MBh, 3, 28, 18.2 aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ //
MBh, 3, 28, 37.1 tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati /
MBh, 3, 36, 29.1 na hi te 'pyupaśāmyanti nikṛtānāṃ nirākṛtāḥ /
MBh, 3, 197, 25.2 yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 4, 31, 14.1 upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā /
MBh, 4, 51, 16.1 upaśāmyad rajo bhaumaṃ sarvaṃ vyāptaṃ marīcibhiḥ /
MBh, 5, 59, 5.1 duryodhaneyaṃ cintā me śaśvannāpyupaśāmyati /
MBh, 5, 77, 13.2 na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire //
MBh, 6, 42, 22.1 nopaśāmyati nirghoṣo dhanuṣāṃ kūjatāṃ tathā /
MBh, 6, 116, 47.1 tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena /
MBh, 7, 31, 25.2 upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat //
MBh, 9, 21, 42.3 upāśāmyat tatastīvraṃ tad rajo ghoradarśanam //
MBh, 11, 20, 3.2 abhimanyor hatasyāpi prabhā naivopaśāmyati //
MBh, 12, 18, 25.1 jātavedā yathā rājann ādagdhvaivopaśāmyati /
MBh, 12, 212, 14.2 asamyag darśanair duḥkham anantaṃ nopaśāmyati //
MBh, 12, 212, 38.1 yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati /
MBh, 12, 232, 3.1 tad etad upaśāntena dāntenādhyātmaśīlinā /
MBh, 12, 266, 13.1 tad etad upaśāntena boddhavyaṃ śucikarmaṇā /
MBh, 12, 304, 12.1 tad evam upaśāntena dāntenaikāntaśīlinā /
MBh, 13, 17, 104.1 balavāṃścopaśāntaśca purāṇaḥ puṇyacañcurī /
MBh, 13, 136, 17.2 yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 16, 3, 4.3 nopaśāmyati śabdaśca sa divārātram eva hi //
Rāmāyaṇa
Rām, Ki, 18, 2.2 uktavākyaṃ hariśreṣṭham upaśāntam ivānalam //
Saundarānanda
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 82.1 te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ /
SaundĀ, 18, 51.1 avaiti buddhaṃ naradamyasārathiṃ kṛtī yathārhannupaśāntamānasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 26.2 karma kṛtvā gatarujaḥ svayam evopaśāmyati //
AHS, Śār., 5, 126.2 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati //
AHS, Nidānasthāna, 6, 36.2 svayam evopaśāmyanti saṃnyāso nauṣadhair vinā //
AHS, Cikitsitasthāna, 7, 3.1 samapītena tenaiva sa madyenopaśāmyati /
AHS, Cikitsitasthāna, 8, 29.2 śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati //
AHS, Cikitsitasthāna, 18, 32.2 granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati //
AHS, Utt., 2, 44.1 svayam apyupaśāmyanti jātadantasya yadgadāḥ /
Bodhicaryāvatāra
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
Liṅgapurāṇa
LiPur, 1, 65, 129.1 balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ /
LiPur, 1, 92, 72.1 gacchopaśamam īśeti upaśāntaḥ śivas tathā /
LiPur, 1, 92, 107.1 upaśāntaṃ śivaṃ caiva jyeṣṭhasthānanivāsinam /
LiPur, 1, 96, 13.2 sāntvayan bodhayādau taṃ tena kiṃ nopaśāmyati //
Saṃvitsiddhi
SaṃSi, 1, 136.2 yathā tad eva hastastham avagamyopaśāmyati //
Suśrutasaṃhitā
Su, Sū., 11, 11.3 athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca /
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Nid., 4, 10.2 utpadyate 'lparuk śophāt kṣipraṃ cāpyupaśāmyati /
Su, Nid., 9, 28.1 saptāhānnopaśāntaś cet tato 'sau samprapacyate /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Śār., 10, 65.2 evamāpyāyate garbhastīvrā ruk copaśāmyati //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 15, 20.1 evaṃ mṛdvī bhavedyonistacchūlaṃ copaśāmyati /
Su, Cik., 19, 26.2 sadyo 'pahṛtadoṣasya rukśophāvupaśāmyataḥ //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Ka., 1, 30.1 bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati /
Su, Utt., 40, 28.1 anena vidhinā cāmaṃ yasya vai nopaśāmyati /
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 1.3 nirvikāro gatakleśaḥ sukhenaivopaśāmyati //
Aṣṭāvakragīta, 15, 19.2 upaśāmya sukhaṃ tiṣṭha svātmany ānandavigrahe //
Aṣṭāvakragīta, 18, 10.2 na sukhaṃ na ca vā duḥkham upaśāntasya yoginaḥ //
Aṣṭāvakragīta, 18, 100.1 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 22, 27.2 ṛṣīṇām upaśāntānāṃ paśyann āśramasampadaḥ //
BhāgPur, 4, 13, 7.1 sa janmanopaśāntātmā niḥsaṅgaḥ samadarśanaḥ /
BhāgPur, 10, 3, 35.1 śīrṇaparṇānilāhārāvupaśāntena cetasā /
BhāgPur, 11, 20, 16.2 muktasaṅgaḥ paraṃ buddhvā nirīha upaśāmyati //
Garuḍapurāṇa
GarPur, 1, 155, 30.2 svayamevopaśāmyanti saṃnyāsenauṣadhair nivā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 athopaśānte'gnau tadbhasma pṛthag gṛhṇīyāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 41.1 duṣkṛtaṃ pūrvajaṃ bhoktuṃ dhruvaṃ tadupaśāmyati //