Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 8, 2.4 upaśobhyantāṃ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 57, 38.12 puṣpasaṃchannaśākhāgraṃ pallavair upaśobhitam /
MBh, 1, 64, 22.1 puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām /
MBh, 1, 64, 24.2 naranārāyaṇasthānaṃ gaṅgayevopaśobhitam /
MBh, 1, 68, 13.20 dvāratoraṇaniryūhair maṅgalair upaśobhitām /
MBh, 1, 190, 8.1 tat tasya veśmārthijanopaśobhitaṃ vikīrṇapadmotpalabhūṣitājiram /
MBh, 1, 199, 45.2 haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ //
MBh, 1, 207, 13.1 mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam /
MBh, 1, 213, 33.3 susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam //
MBh, 2, 2, 16.3 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam /
MBh, 2, 3, 32.2 haṃsakāraṇḍavayutāścakravākopaśobhitāḥ //
MBh, 2, 9, 6.2 divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ /
MBh, 2, 10, 3.2 divyā hemamayair uccaiḥ pādapair upaśobhitā //
MBh, 2, 13, 49.2 kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām //
MBh, 3, 44, 1.3 sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām //
MBh, 3, 61, 38.1 kiṃśukāśokabakulapuṃnāgair upaśobhitam /
MBh, 3, 61, 38.2 saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam /
MBh, 3, 61, 58.1 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam /
MBh, 3, 61, 94.2 nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ //
MBh, 3, 77, 29.2 praviveśa puraṃ śrīmān atyartham upaśobhitam /
MBh, 3, 82, 74.1 tato brahmasaro gacched dharmāraṇyopaśobhitam /
MBh, 3, 85, 21.1 yatra devavanaṃ ramyaṃ tāpasair upaśobhitam /
MBh, 3, 107, 6.1 nadīkuñjanitambaiś ca sodakair upaśobhitam /
MBh, 3, 111, 2.1 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam /
MBh, 3, 118, 1.3 sarvāṇi viprair upaśobhitāni kvacit kvacid bhārata sāgarasya //
MBh, 3, 145, 14.2 nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān //
MBh, 3, 145, 27.2 mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam /
MBh, 3, 145, 28.2 śriyā yutam anirdeśyaṃ devacaryopaśobhitam //
MBh, 3, 145, 37.2 naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam //
MBh, 3, 145, 40.2 maṇipravālaprastārāṃ pādapair upaśobhitām //
MBh, 3, 150, 26.1 mattakāraṇḍavayutāṃ cakravākopaśobhitām /
MBh, 3, 160, 5.2 parvataiś ca vanāntaiś ca kānanaiś copaśobhitām //
MBh, 3, 186, 98.3 paśyāmi ca mahīṃ rājan kānanair upaśobhitām //
MBh, 3, 226, 8.3 nānāvanoddeśavatī pattanair upaśobhitā //
MBh, 3, 296, 41.1 nīlabhāsvaravarṇaiśca pādapair upaśobhitam /
MBh, 5, 84, 20.1 etaddhi rucirākāraiḥ prāsādair upaśobhitam /
MBh, 5, 87, 11.2 pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam //
MBh, 6, 9, 9.1 sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam /
MBh, 6, 12, 7.1 naikadhātuvicitraiśca parvatair upaśobhitaḥ /
MBh, 7, 57, 26.3 tathā mandāravṛkṣaiśca puṣpitair upaśobhitān //
MBh, 7, 57, 29.2 apsarobhiḥ samākīrṇaṃ kiṃnaraiścopaśobhitam //
MBh, 7, 80, 24.2 ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ //
MBh, 8, 24, 17.2 prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam //
MBh, 9, 8, 12.1 hayāśca paryadhāvanta cāmarair upaśobhitāḥ /
MBh, 10, 1, 20.1 nānātoyasamākīrṇaṃ taḍāgair upaśobhitam /
MBh, 12, 44, 6.1 tato duryodhanagṛhaṃ prāsādair upaśobhitam /
MBh, 12, 160, 36.1 tathā brahmarṣibhiścaiva sadasyair upaśobhitam /
MBh, 12, 163, 7.1 sarvartukair āmravanaiḥ puṣpitair upaśobhitam /
MBh, 12, 163, 8.2 candanasya ca mukhyasya pādapair upaśobhitam /
MBh, 13, 10, 7.2 vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam //
MBh, 13, 26, 55.1 tathā brahmasaro gatvā dharmāraṇyopaśobhitam /
MBh, 13, 95, 15.1 bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām /
MBh, 13, 110, 52.2 maṇimuktāpravālaiśca mahārhair upaśobhitam //
MBh, 13, 110, 53.2 mayūraiścakravākaiśca kūjadbhir upaśobhitam //
MBh, 13, 110, 57.2 puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam //
MBh, 14, 58, 7.1 dīpavṛkṣaiśca sauvarṇair abhīkṣṇam upaśobhitaḥ /
MBh, 14, 69, 18.2 tatra tatra vivikteṣu samantād upaśobhitam //
MBh, 14, 90, 29.1 te vyarājanta rājarṣe vāsobhir upaśobhitāḥ /
MBh, 14, 90, 36.1 sa kiṃpuruṣagītaiśca kiṃnarair upaśobhitaḥ /
MBh, 15, 34, 11.2 phalamūlasamudvāhair mahadbhiścopaśobhitam //
Rāmāyaṇa
Rām, Bā, 5, 14.2 nānādeśanivāsaiś ca vaṇigbhir upaśobhitām //
Rām, Bā, 5, 15.1 prasādai ratnavikṛtaiḥ parvatair upaśobhitām /
Rām, Bā, 6, 24.1 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām /
Rām, Bā, 50, 24.1 devadānavagandharvaiḥ kiṃnarair upaśobhitam /
Rām, Ay, 15, 2.1 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam /
Rām, Ay, 94, 37.2 devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ //
Rām, Ār, 1, 8.2 brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam //
Rām, Ār, 4, 8.2 apaśyad vimalaṃ chattraṃ citramālyopaśobhitam //
Rām, Ār, 10, 38.2 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ //
Rām, Ār, 10, 74.1 hastihastair vimṛditān vānarair upaśobhitān /
Rām, Ār, 14, 13.1 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Rām, Ār, 14, 16.2 nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ //
Rām, Ār, 30, 21.2 taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam /
Rām, Ār, 33, 13.1 kadalyāḍhakīsambādhaṃ nālikeropaśobhitam /
Rām, Ār, 33, 15.1 jitakāmaiś ca siddhaiś ca cāraṇaiś copaśobhitam /
Rām, Ār, 41, 1.2 hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam //
Rām, Ār, 60, 30.1 chattraṃ śataśalākaṃ ca divyamālyopaśobhitam /
Rām, Ār, 71, 22.3 anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām //
Rām, Ki, 8, 12.2 supuṣpam īṣatpattrāḍhyaṃ bhramarair upaśobhitam //
Rām, Ki, 25, 28.2 prāsādaśikhare ramye citramālyopaśobhite //
Rām, Ki, 32, 5.1 harmyaprāsādasambādhāṃ nānāpaṇyopaśobhitām /
Rām, Ki, 32, 5.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām //
Rām, Ki, 32, 15.2 sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitam //
Rām, Ki, 32, 20.2 mahārhāstaraṇopetais tatra tatropaśobhitam //
Rām, Ki, 39, 28.2 ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam //
Rām, Ki, 40, 22.1 nānāvidhair nagaiḥ phullair latābhiś copaśobhitam /
Rām, Ki, 43, 11.1 dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam /
Rām, Ki, 43, 15.2 gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ //
Rām, Su, 1, 160.1 vajrāśanisamāghātaiḥ pāvakair upaśobhite /
Rām, Su, 3, 3.1 śāradāmbudharaprakhyair bhavanair upaśobhitām /
Rām, Su, 7, 47.1 haṃsakāraṇḍavākīrṇāścakravākopaśobhitāḥ /
Rām, Su, 8, 4.2 dāmabhir varamālyānāṃ samantād upaśobhitam //
Rām, Su, 12, 23.2 kāñcanaistarubhiścitraistīrajair upaśobhitāḥ //
Rām, Su, 12, 30.1 jale nipatitāgraiśca pādapair upaśobhitām /
Rām, Su, 13, 2.1 saṃtānakalatābhiśca pādapair upaśobhitām /
Rām, Su, 13, 4.1 kāñcanotpalapadmābhir vāpībhir upaśobhitām /
Rām, Su, 16, 7.1 vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām /
Rām, Su, 21, 13.1 samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam /
Rām, Yu, 81, 3.2 niryāntu rathasaṃghaiśca pādātaiścopaśobhitāḥ //
Rām, Yu, 115, 14.2 pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam //
Rām, Utt, 25, 3.1 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam /
Rām, Utt, 26, 2.2 sa dadarśa guṇāṃstatra candrapādopaśobhitān //
Rām, Utt, 41, 2.2 devadāruvanaiścāpi samantād upaśobhitām //
Rām, Utt, 41, 8.1 phullapadmotpalavanāścakravākopaśobhitāḥ /
Rām, Utt, 56, 3.1 antarāpaṇavīthyaśca nānāpaṇyopaśobhitāḥ /
Rām, Utt, 90, 10.1 ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ /
Rām, Utt, 91, 11.1 dhanaratnaughasampūrṇe kānanair upaśobhite /
Rām, Utt, 91, 13.1 ubhe puravare ramye vistarair upaśobhite /
Divyāvadāna
Divyāv, 8, 291.0 so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Harivaṃśa
HV, 23, 147.2 gandharvair apsarobhiś ca nityam evopaśobhitāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 111.2 caturmukhamudārāṅgamarcibhirupaśobhitam //
KūPur, 1, 2, 8.2 divyakāntisamāyuktā divyamālyopaśobhitā //
KūPur, 1, 11, 70.1 kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam /
KūPur, 1, 24, 5.1 nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
KūPur, 1, 24, 6.2 vimalasvādupānīyaiḥ sarobhirupaśobhitam //
KūPur, 1, 42, 16.1 mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam /
KūPur, 1, 45, 14.1 hemasopānasaṃyuktaṃ nānāratnopaśobhitam /
KūPur, 1, 45, 15.1 sarobhiḥ svādupānīyairnadībhiścopaśobhitam /
KūPur, 1, 46, 9.2 supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam //
KūPur, 1, 46, 17.1 jaigīṣavyāśramaṃ tatra yogīndrairupaśobhitam /
KūPur, 1, 46, 35.2 ratnasopānasaṃyuktaṃ sarobhiścopaśobhitam //
KūPur, 1, 46, 56.1 sugandhaśailaśikhare saridbhirupaśobhitam /
KūPur, 1, 47, 49.2 nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam //
KūPur, 1, 47, 51.1 hemagopurasāhasrair nānāratnopaśobhitaiḥ /
KūPur, 1, 47, 54.2 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
KūPur, 1, 47, 55.1 tatra tatrāpsaraḥṣaṇḍhair nṛtyadbhir upaśobhitam /
KūPur, 2, 38, 17.1 divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
KūPur, 2, 38, 37.2 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ //
Laṅkāvatārasūtra
LAS, 2, 59.1 acalāstadantare vai ke nānāratnopaśobhitāḥ /
LAS, 2, 137.11 sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate /
LAS, 2, 153.9 tadyathā mahāmate kaścideva puruṣaḥ śayitaḥ svapnāntare strīpuruṣahastyaśvarathapadātigrāmanagaranigamagomahiṣavanodyānavividhagirinadītaḍāgopaśobhitaṃ janapadam antaḥpuraṃ praviśya prativibudhyeta /
Liṅgapurāṇa
LiPur, 1, 45, 10.1 mahātalaṃ hematalaṃ sarvaratnopaśobhitam /
LiPur, 1, 49, 30.2 jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā //
LiPur, 1, 84, 52.2 sarvadhātusamāyuktaṃ sarvaratnopaśobhitam //
LiPur, 1, 92, 18.2 praphullanānāvidhacārupaṅkajaiḥ sarastaḍāgairupaśobhitaṃ kvacit //
LiPur, 1, 92, 25.1 sāraṅgaiḥ kvacidupaśobhitapradeśaṃ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ /
LiPur, 2, 5, 83.1 alaṃkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām /
Matsyapurāṇa
MPur, 43, 22.2 gandharvairapsarobhiśca nityamevopaśobhitāḥ //
MPur, 113, 9.1 siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam /
MPur, 113, 68.3 sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam //
MPur, 116, 7.1 amṛtasvādusalilāṃ tāpasairupaśobhitām /
MPur, 116, 10.1 haṃsasārasasaṃghuṣṭāṃ jalajairupaśobhitām /
MPur, 117, 8.3 kvacidvidyādharagaṇaiḥ krīḍadbhirupaśobhitam /
MPur, 117, 9.2 puṣpaiḥ saṃtānakādīnāṃ divyaistam upaśobhitam //
MPur, 117, 19.2 vaṃśastambavanākāraiḥ pradeśairupaśobhitam //
MPur, 119, 7.2 sauvarṇai rājatairvṛkṣairvidrumairupaśobhitam //
MPur, 139, 36.1 śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām /
MPur, 154, 303.1 nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam /
MPur, 154, 303.2 jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam //
MPur, 163, 64.2 jambūdvīpaṃ ratnavaṭaṃ sarvaratnopaśobhitam //
MPur, 172, 23.2 babhau cāmīkaraprakhyair āyudhairupaśobhitam //
MPur, 172, 36.1 śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam /
Nāṭyaśāstra
NāṭŚ, 2, 80.1 nānāsaṃjavanopetaṃ bahuvyālopaśobhitam /
NāṭŚ, 2, 82.2 nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam //
Suśrutasaṃhitā
Su, Sū., 6, 27.1 diśo vasante vimalāḥ kānanair upaśobhitāḥ /
Su, Sū., 6, 34.1 bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā /
Su, Cik., 30, 39.2 vividhair dhātubhiścitraiḥ sarvatraivopaśobhitaḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 17.1 nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ /
ViPur, 5, 7, 16.1 nāgapatnyaśca śataśo hārihāropaśobhitāḥ /
ViPur, 5, 20, 13.2 dhanuḥśālāṃ tato yātau citramālyopaśobhitau //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 11.1 sonmādahaṃsamithunair upaśobhitāni svacchapraphullakamalotpalabhūṣitāni /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 17.1 tatra tatra vinikṣiptanānāśilpopaśobhitam /
BhāgPur, 4, 6, 14.1 mandāraiḥ pārijātaiś ca saralaiś copaśobhitam /
BhāgPur, 4, 6, 19.2 nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam //
Garuḍapurāṇa
GarPur, 1, 15, 42.1 nānārasojjvaladvaktro nānāpuṣpopaśobhitaḥ /
Mātṛkābhedatantra
MBhT, 1, 1.1 kailāsaśikhare ramye nānāratnopaśobhite /
Narmamālā
KṣNarm, 2, 109.1 sindūrapūrṇagambhīranābhirandhropaśobhitaḥ /
Rasaratnasamuccaya
RRS, 6, 12.2 atyantopavane ramye caturdvāropaśobhite //
Rasaratnākara
RRĀ, V.kh., 1, 24.1 atyantopavane ramye caturdvāropaśobhite /
Rasārṇava
RArṇ, 2, 42.1 haṃsakāraṇḍavākīrṇe cakravākopaśobhite /
RArṇ, 2, 50.1 yavasiddhārthakāstīrṇe gandhamālyopaśobhite /
RArṇ, 2, 80.1 gandhapuṣpādibhiḥ pūrṇaṃ pallavair upaśobhitam /
RArṇ, 12, 168.1 meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /
RArṇ, 18, 224.2 divyābharaṇasampūrṇā divyamālyopaśobhitā //
Skandapurāṇa
SkPur, 7, 12.1 toyāmṛtasusampūrṇaṃ svarṇapadmopaśobhitam /
SkPur, 8, 31.2 jvālāmālāparikṣiptam arcibhirupaśobhitam //
SkPur, 13, 63.2 udvāhārthaṃ maheśasya nānāratnopaśobhitam //
SkPur, 22, 16.2 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā /
Tantrāloka
TĀ, 8, 200.1 trayodaśabhiranyaiśca bhuvanairupaśobhitam /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 20.1 tanmadhye vedikāṃ dhyāyennānāratnopaśobhitām /
Ānandakanda
ĀK, 1, 2, 39.1 kamalaṃ caturaśraṃ ca caturdvāropaśobhitam /
ĀK, 1, 23, 387.2 meghānāṃ tu ninādena saṃjātair upaśobhitam //
Haribhaktivilāsa
HBhVil, 5, 207.1 taddhāmavilasanmuktābaddhahāropaśobhitam /
HBhVil, 5, 208.2 śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam //
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.2 nadīprasravaṇopetaṃ puṇyatīrthopaśobhitaṃ //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 20.1 bakulaiḥ kovidāraiśca dāḍimairupaśobhitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 8, 21.2 tasminpuravare ramye nānāratnopaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 19, 25.1 jāmbūnadamayair divyair bhūṣaṇair upaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 19, 57.2 vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca //
SkPur (Rkh), Revākhaṇḍa, 21, 55.2 saralārjunasaṃchannā khadirairupaśobhitā //
SkPur (Rkh), Revākhaṇḍa, 28, 114.1 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 6.2 nānādrumalatākīrṇaṃ nānāvallyupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 46, 3.2 nānāvṛkṣaiśca śobhāḍhyaṃ taḍāgairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 52, 4.1 sā purī janasaṃkīrṇā nānāratnopaśobhitā /
SkPur (Rkh), Revākhaṇḍa, 52, 9.1 rājavṛkṣakapitthaiśca dāḍimair upaśobhitā /
SkPur (Rkh), Revākhaṇḍa, 53, 19.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 66.2 vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 60, 16.1 ṛkṣahastisamākīrṇaṃ citrakaiścopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 155, 54.1 catuṣpathaiścatvaraiśca ghaṇṭāmārgopaśobhitam /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /