Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 24, 14.1 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ /
Rām, Ay, 42, 8.1 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca /
Rām, Ay, 53, 6.2 saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ //
Rām, Ār, 1, 6.1 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
Rām, Ār, 10, 38.1 padminyo vividhās tatra prasannasalilāḥ śivāḥ /
Rām, Ār, 14, 11.2 adūre dṛśyate ramyā padminī padmaśobhitā //
Rām, Ār, 33, 12.1 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ /
Rām, Ār, 44, 15.2 kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī //
Rām, Ār, 58, 5.2 śriyā virahitāṃ dhvastāṃ hemante padminīm iva //
Rām, Ār, 58, 9.2 atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā //
Rām, Ār, 59, 23.2 vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ //
Rām, Ki, 42, 39.1 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ /
Rām, Ki, 47, 9.1 snigdhapattrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ /
Rām, Ki, 49, 21.2 nīlavaiḍūryavarṇāś ca padminīḥ patagāvṛtāḥ //
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 12, 32.1 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ /
Rām, Su, 13, 20.2 sapaṅkām analaṃkārāṃ vipadmām iva padminīm //
Rām, Su, 17, 12.1 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva /
Rām, Su, 17, 14.2 hastihastaparāmṛṣṭām ākulāṃ padminīm iva //
Rām, Su, 57, 12.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Su, 63, 13.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Utt, 26, 3.2 padminībhiśca phullābhir mandākinyā jalair api //
Rām, Utt, 36, 6.2 śītavātavinirmuktāḥ padminya iva sāmbujāḥ //