Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryaśataka
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Narmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 21, 2.24 tato rājā padminīm avagāhya taṃ dārakaṃ padmakarṇikāyāṃ gṛhītvā pāṇitale sthāpitavān /
Carakasaṃhitā
Ca, Cik., 3, 264.1 nadyastaḍāgāḥ padminyo hradāśca vimalodakāḥ /
Mahābhārata
MBh, 1, 116, 4.1 jalasthānaiśca vividhaiḥ padminībhiśca śobhitam /
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 191, 16.2 rākāśaśāṅkavadanāḥ padminījātisaṃbhavāḥ /
MBh, 3, 62, 7.1 mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam /
MBh, 3, 65, 14.2 hastihastaparikliṣṭāṃ vyākulām iva padminīm //
MBh, 3, 107, 9.1 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam /
MBh, 3, 150, 23.2 priyatīrthavanā mārge padminīḥ samatikraman //
MBh, 6, 79, 41.2 yathā vanagajo rājanmṛdnaṃścarati padminīm //
MBh, 6, 96, 34.1 tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā /
MBh, 6, 97, 28.3 madāndho vanyanāgendraḥ sapadmāṃ padminīm iva //
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 8, 16, 18.2 vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ //
MBh, 10, 1, 20.2 padminīśatasaṃchannaṃ nīlotpalasamāyutam //
MBh, 12, 191, 4.2 ākrīḍā vividhā rājan padminyaścāmalodakāḥ //
MBh, 12, 312, 21.2 padminībhiśca śataśaḥ śrīmatībhir alaṃkṛtān //
MBh, 13, 11, 14.2 vasāmi phullāsu ca padminīṣu nakṣatravīthīṣu ca śāradīṣu //
MBh, 13, 20, 8.1 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm /
MBh, 13, 95, 14.2 śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām //
MBh, 13, 95, 17.2 yātudhānīti vikhyātā padminīṃ tām arakṣata //
MBh, 13, 95, 18.2 padminīm abhijagmuste sarve kṛtyābhirakṣitām //
MBh, 13, 95, 20.2 padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi //
MBh, 13, 95, 21.3 ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ //
MBh, 13, 95, 26.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 28.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 30.3 durdhāryam etanmanasā gacchāvatara padminīm //
MBh, 13, 95, 32.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 34.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 36.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 38.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 40.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 42.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 44.3 naitad dhārayituṃ śakyaṃ gacchāvatara padminīm //
MBh, 13, 95, 51.2 tīre nikṣipya padminyāstarpaṇaṃ cakrur ambhasā //
MBh, 14, 49, 12.2 jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ /
MBh, 16, 6, 11.2 gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā //
Rāmāyaṇa
Rām, Ay, 24, 14.1 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ /
Rām, Ay, 42, 8.1 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca /
Rām, Ay, 53, 6.2 saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ //
Rām, Ār, 1, 6.1 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
Rām, Ār, 10, 38.1 padminyo vividhās tatra prasannasalilāḥ śivāḥ /
Rām, Ār, 14, 11.2 adūre dṛśyate ramyā padminī padmaśobhitā //
Rām, Ār, 33, 12.1 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ /
Rām, Ār, 44, 15.2 kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī //
Rām, Ār, 58, 5.2 śriyā virahitāṃ dhvastāṃ hemante padminīm iva //
Rām, Ār, 58, 9.2 atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā //
Rām, Ār, 59, 23.2 vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ //
Rām, Ki, 42, 39.1 tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ /
Rām, Ki, 47, 9.1 snigdhapattrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ /
Rām, Ki, 49, 21.2 nīlavaiḍūryavarṇāś ca padminīḥ patagāvṛtāḥ //
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 12, 32.1 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ /
Rām, Su, 13, 20.2 sapaṅkām analaṃkārāṃ vipadmām iva padminīm //
Rām, Su, 17, 12.1 padminīm iva vidhvastāṃ hataśūrāṃ camūm iva /
Rām, Su, 17, 14.2 hastihastaparāmṛṣṭām ākulāṃ padminīm iva //
Rām, Su, 57, 12.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Su, 63, 13.2 adhaḥśayyā vivarṇāṅgī padminīva himāgame //
Rām, Utt, 26, 3.2 padminībhiśca phullābhir mandākinyā jalair api //
Rām, Utt, 36, 6.2 śītavātavinirmuktāḥ padminya iva sāmbujāḥ //
Saundarānanda
SaundĀ, 4, 4.2 bhūyo babhāse svakuloditena strīpadminī nandadivākareṇa //
SaundĀ, 6, 36.1 bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ /
Amarakośa
AKośa, 1, 298.1 kumudinyāṃ nalinyāṃ tu bisinīpadminīmukhāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 39.1 jalārdrās tālavṛntāni vistṛtāḥ padminīpuṭāḥ /
AHS, Sū., 3, 41.2 jaṅgamā iva padminyo haranti dayitāḥ klamam //
AHS, Śār., 5, 15.2 padminīpattravat toyaṃ śarīre yasya dehinaḥ //
AHS, Cikitsitasthāna, 18, 13.2 padminīkardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā //
AHS, Utt., 12, 19.1 bindur jalasyeva calaḥ padminīpuṭasaṃsthitaḥ /
AHS, Utt., 39, 29.1 āmūlaṃ veṣṭitaṃ darbhaiḥ padminīpaṅkalepitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 78.2 kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ //
BKŚS, 10, 190.2 jātā kaliṅgaseneyaṃ sarasyām iva padminī //
BKŚS, 18, 35.1 tatas tatsahito gatvā puropavanapadminīm /
BKŚS, 18, 36.2 kṣiptāmbhaḥpadminīchāyāṃ sthalīkamalinīm iva //
BKŚS, 19, 80.1 citrabhittim atha tyaktvā sāpi padmeva padminīm /
Kumārasaṃbhava
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 162.1 śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā /
Matsyapurāṇa
MPur, 120, 14.2 keśākulamukhī bhāti madhupairiva padminī //
Meghadūta
Megh, Uttarameghaḥ, 23.2 gāḍhotkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām //
Suśrutasaṃhitā
Su, Śār., 7, 23.3 pratānāḥ padminīkandādbisādīnāṃ yathā jalam //
Su, Cik., 30, 21.1 sakṣīrā padminīprakhyā devī brahmasuvarcalā /
Su, Utt., 18, 35.1 kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ /
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Sūryaśataka
SūryaŚ, 1, 17.2 padminyucchvāsyate yairuṣasi jagadapi dhvaṃsayitvā tamisrām usrā visraṃsayantu drutamanabhimataṃ te sahasratviṣo vaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 41.2 yathā vanān niḥsarato datā dhṛtā mataṃgajendrasya sapattrapadminī //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
Bhāratamañjarī
BhāMañj, 1, 594.2 na bhāti bhūḥ saṃkucitā padminīva himāhatā //
BhāMañj, 16, 33.2 sa prāpa yādavapurīm apadmāmiva padminīm //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.1 āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
Haṃsasaṃdeśa, 1, 15.1 prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā /
Kathāsaritsāgara
KSS, 3, 2, 45.2 tasthau vidhuravicchāyā niśīthastheva padminī //
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
Narmamālā
KṣNarm, 3, 25.2 netrotpalamukhāmbhojabhṛṅgavyāpteva padminī //
Rasaratnākara
RRĀ, Ras.kh., 6, 70.1 vidārīpadminīkandaṃ vānarībījakaṃ samam /
RRĀ, V.kh., 20, 71.1 padminīpatrapuṣpābhā vijñeyā sthalapadminī /
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
Rasārṇava
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
RArṇ, 12, 123.1 padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /
Rājanighaṇṭu
RājNigh, Parp., 83.1 sthalādipadminī gaulyā tiktā śītā ca vāntinut /
RājNigh, Kar., 8.1 atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva /
RājNigh, Kar., 184.1 padminī nalinī proktā kūṭapiny abjinī tathā /
RājNigh, Kar., 185.1 padminī madhurā tiktā kaṣāyā śiśirā parā /
RājNigh, Siṃhādivarga, 17.2 kareṇuḥ padminī caiva mātaṃgī vāsitā ca sā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 53.1 bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Smaradīpikā
Smaradīpikā, 1, 29.2 padminī citriṇī caiva śaṅkhinī hastinī tathā /
Smaradīpikā, 1, 30.1 padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 33.2 svalpāhārā sukeśī ca padmagandhā ca padminī //
Smaradīpikā, 1, 45.1 padminī pikavāṇī ca snigdhavāṇī ca citriṇī /
Smaradīpikā, 1, 46.1 padminī pādaśobhā ca keśaśobhā ca citriṇī /
Smaradīpikā, 1, 47.1 padminī padmagandhā ca kṣīragandhā ca citriṇī /
Smaradīpikā, 1, 48.1 padminī padmanidrā ca dīrghanidrā ca citriṇī /
Smaradīpikā, 1, 49.1 padminī padmabandhena nāgabandhena citriṇī /
Smaradīpikā, 1, 50.1 padminī svalpabhogā ca laghubhogā ca citriṇī /
Smaradīpikā, 1, 51.1 śaśakaḥ padminīṃ caiva citriṇīṃ ca mṛgas tathā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 4.0 yaiḥ padminī jagaccoṣasi prātaḥkāle ucchvāsyate //
Ānandakanda
ĀK, 1, 12, 201.9 oṃ paṃ padminyai namaḥ guhye /
ĀK, 1, 23, 348.2 padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī //
ĀK, 2, 9, 28.2 padminīsadṛśā patraiḥ puṣpairapi ca tādṛśī //
Āryāsaptaśatī
Āsapt, 2, 370.1 pavanopanītasaurabhadūrodakapūrapadminīlubdhaḥ /
Śukasaptati
Śusa, 6, 3.3 tatra vaṇiksutaḥ sumatirnāma tasya priyā padminī nāma /
Śusa, 6, 7.10 padminyapi maṇḍakāgamanamidaṃ na jānāti /
Śusa, 6, 8.1 tataḥ padminyāha madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brūte mayā śataśaḥ pṛṣṭo 'pi /
Śusa, 6, 8.3 tataḥ padminī patiṃ pṛcchati kathaṃ maṇḍakaprāptiḥ patirāha vidheḥ prasādāt /
Śusa, 6, 12.3 so 'pi padminīpatiśca prātastatra jagāma /
Śusa, 6, 12.5 so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 23.1 jalāśrayaistu vipulaiḥ padminīkhaṇḍamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 26, 60.2 haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 53, 18.2 tato 'paśyatsaro divyaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 56, 60.2 sarastato dadarśātha padminīkhaṇḍamaṇḍitam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 38.1 atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
UḍḍT, 9, 38.1 atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
UḍḍT, 9, 44.2 bhāminī padminī caiva svarṇāvatī ratipriyā //