Occurrences

Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Khādiragṛhyasūtra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Spandakārikānirṇaya
Tantrasāra
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 3.1 tad yathā tṛṇajalāyukā tṛṇasyāntaṃ gatvānyam ākramam ākramyātmānam upasaṃharati /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
Kauśikasūtra
KauśS, 3, 5, 15.0 evaṃ pūrvasminn aparayor upasaṃhṛtya //
Khādiragṛhyasūtra
KhādGS, 3, 5, 18.0 uktvodaṅṅāvarteta savyaṃ bāhumupasaṃhṛtya prasavyamāvṛtya //
Aṣṭasāhasrikā
ASāh, 3, 24.4 te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante /
ASāh, 3, 24.5 yadāpi sa dharmabhāṇako na jalpitukāmo bhaviṣyati tadāpi tasya te devaputrāstenaiva dharmagauraveṇa pratibhānamupasaṃhartavyaṃ maṃsyante yathā tasya kulaputrasya vā kuladuhiturvā bhāṣitumeva chando bhaviṣyati /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
Lalitavistara
LalVis, 14, 4.11 pañca cāsya kāmaguṇān sadṛśānupasaṃharati sma /
LalVis, 14, 7.3 sarvamanāpāni copasaṃhartavyāni viṣayābhiramyāṇi //
LalVis, 14, 42.9 sarvaratikrīḍāścopasaṃhartavyāḥ strīmāyāścopadarśayata nirbandhata kumāraṃ yathānuraktacitto na nirgacchetpravrajyāyai //
Mahābhārata
MBh, 1, 24, 11.1 sa tān niṣādān upasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat /
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 12, 249, 15.1 upasaṃharatastasya tam agniṃ roṣajaṃ tadā /
MBh, 14, 46, 42.1 indriyāṇyupasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ /
MBh, 16, 6, 1.3 ācaṣṭa mausale vṛṣṇīn anyonyenopasaṃhṛtān //
Rāmāyaṇa
Rām, Yu, 49, 34.1 śailaśṛṅgāṇi vṛkṣāṃśca śilāścāpyupasaṃharan /
Saundarānanda
SaundĀ, 17, 63.2 bahūni duḥkhānyapavartitāni sukhāni bhūyāṃsyupasaṃhṛtāni //
Daśakumāracarita
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
Divyāvadāna
Divyāv, 10, 10.1 śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti //
Divyāv, 10, 27.1 tatastena gṛhapatinā kośakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ //
Harṣacarita
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 139.2 mayopasaṃhṛtā caiva hato lokavināśanaḥ //
Liṅgapurāṇa
LiPur, 1, 64, 113.1 upasaṃhṛtavān satraṃ sadyastadvākyagauravāt /
LiPur, 1, 69, 83.1 śāpavyājena viprāṇāmupasaṃhṛtavān kulam /
LiPur, 1, 96, 24.2 upasaṃhara viśvātmaṃstvameva mama saṃnidhau //
LiPur, 2, 18, 52.1 upasaṃhṛtya rudrāgniṃ gṛhītvā bhasma yatnataḥ /
LiPur, 2, 21, 57.2 anyo 'nyamupasaṃhṛtya brahmāṇaṃ keśavaṃ haram //
LiPur, 2, 24, 11.1 upasaṃhṛtyaivaṃ sadyaṣaṣṭhena tṛtīyena mūlena phaḍantena tāḍanaṃ tṛtīyena saṃpuṭīkṛtya grahaṇaṃ mūlameva yonibījena saṃpuṭīkṛtvā bandhanaṃ bandhaḥ //
LiPur, 2, 27, 15.2 bāhye vīthyāṃ padaṃ caikaṃ samantādupasaṃharet //
Suśrutasaṃhitā
Su, Cik., 3, 6.2 vaṃśasarjavaṭānāṃ ca kuśārtham upasaṃharet //
Su, Utt., 35, 8.1 pāyasaṃ sapuroḍāśaṃ balyartham upasaṃharet /
Viṣṇupurāṇa
ViPur, 1, 1, 21.2 upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt //
ViPur, 1, 2, 66.2 upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ //
ViPur, 1, 5, 28.3 khyātyā tayā hy anirmuktāḥ saṃhāre 'py upasaṃhṛtāḥ //
ViPur, 4, 11, 20.1 yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ //
ViPur, 5, 3, 10.3 divyaṃ rūpamidaṃ deva prasādenopasaṃhara //
ViPur, 5, 3, 13.1 upasaṃhara sarvātman rūpametaccaturbhujam /
ViPur, 5, 35, 33.2 upasaṃhriyatāṃ kopaḥ prasīda musalāyudha //
ViPur, 5, 37, 3.2 śāpavyājena viprāṇāmupasaṃhṛtavānkulam //
ViPur, 5, 37, 23.2 yādavānupasaṃhṛtya yāsyāmi tridaśālayam //
ViPur, 5, 37, 33.2 ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam //
ViPur, 5, 38, 60.2 vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam //
ViPur, 5, 38, 85.2 tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam //
ViPur, 5, 38, 86.2 balaṃ tejastathā vīryaṃ māhātmyaṃ copasaṃhṛtam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 1.0 prakaraṇārtham upasaṃharati iti dravyam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 1.0 adhyāyārtham upasaṃharatīti sāmānyata iti //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 30.1 tadopasaṃhṛtya giraḥ sahasraṇīr vimuktasaṅgaṃ mana ādipūruṣe /
BhāgPur, 10, 3, 30.1 upasaṃhara viśvātmannado rūpamalaukikam /
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
Hitopadeśa
Hitop, 1, 59.6 chettum apy āgate chāyāṃ nopasaṃharate drumaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 5.0 tadānīṃ ca māyāyāmupasaṃhṛtāni sarvakāryāṇyāsannityāha //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.1 ityuktyopasaṃhṛtya tāttvikas tatprāptiprakāraḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
Tantrasāra
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Dvāviṃśam āhnikam, 13.0 tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 11, 43, 1.0 āyatanānyupasaṃharati itītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 35.0 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi //
ĀVDīp zu Ca, Sū., 28, 5.5, 8.0 upasaṃharatyevam ityādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Vim., 1, 12, 1.0 upasaṃharati tasmād ityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 35.2, 4.0 evaṃ vyutpāditaṃ caturviṃśatikam upasaṃharati caturviṃśatika ityādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 1.0 duḥkharūpavedanāhetuṃ prapañcoktamupasaṃharati vedanānām ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 17.0 upasaṃharati śrīmān uktaṃ prakaraṇaṃ śivaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 5.0 sārvakālikābhyanujñānaṃ tu rasādhipatīnām eva nānyeṣāṃ janānām iti prakaraṇārtham upasaṃharati //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 42.1 ante tvam eva saṃhartā krodham adyopasaṃhara /
GokPurS, 1, 86.1 tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ /
GokPurS, 8, 14.3 upasaṃhṛtya bhagavān strīrūpaṃ garuḍadhvajaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 13, 75.1 na cānyeṣāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ śrāvakayānīyānāṃ vā pratyekabuddhayānīyānāṃ vā bodhisattvayānīyānāṃ vā kaukṛtyamupasaṃharati /
SDhPS, 13, 78.1 ityevaṃ na kasyacid bodhisattvayānīyasya kaukṛtyamupasaṃharati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 42.1 upasaṃhara viśvātmanrūpametatsanātanam /
SkPur (Rkh), Revākhaṇḍa, 193, 47.2 chandato jagatāmīśa tadetadupasaṃhara //