Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 2.1 punaraparaṃ devaputrāḥ ye devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ yaiś ca devaputrairiyaṃ prajñāpāramitā nodgṛhītā na dhāritā na vācitā na paryavāptā na pravartitā te devaputrāstaṃ kulaputraṃ vā kuladuhitaraṃ vā upasaṃkramitavyaṃ maṃsyante tasya ca kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasyāntikācchroṣyanti śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 6.14 atha sa prāṇakajāto yena sā maghī nāmauṣadhī tenopasaṃkramet tenopasaṃkramya tiṣṭhet /
ASāh, 3, 6.14 atha sa prāṇakajāto yena sā maghī nāmauṣadhī tenopasaṃkramet tenopasaṃkramya tiṣṭhet /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 18.1 atha khalvanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ śataṃ tasyāṃ velāyāṃ yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.3 yannvahaṃ yāvanmātro mayā bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāhareyaṃ svādhyāyeyaṃ pravartayeyam yathaite 'nyatīrthāḥ parivrājakā bhagavantaṃ nopasaṃkrāmeyuḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.4 yannvahamupasaṃkrāmeyaṃ vicakṣuḥkaraṇāyeti /
ASāh, 3, 19.5 atha khalu māraḥ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 24.2 tasya khalu punaḥ kauśika kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ svādhyāyato bahūni devaputraśatāny upasaṃkramiṣyanti /
ASāh, 3, 24.3 bahūni devaputrasahasrāṇi bahūni devaputraśatasahasrāṇi dharmaśravaṇāyopasaṃkramiṣyanti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.2 upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /