Occurrences

Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Bhāgavatapurāṇa

Kauṣītakibrāhmaṇa
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
Mahābhārata
MBh, 1, 143, 28.7 atṛptā bhīmasenena saptamāsopasaṃgatā /
MBh, 1, 162, 4.1 tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ /
MBh, 1, 173, 9.3 brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau //
MBh, 3, 34, 1.3 niḥśvasann upasaṃgamya kruddho rājānam abravīt //
MBh, 3, 123, 13.1 sā tayor vacanād rājann upasaṃgamya bhārgavam /
MBh, 3, 294, 20.2 tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam /
MBh, 4, 21, 43.1 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ /
MBh, 4, 30, 6.2 so 'bravīd upasaṃgamya virāṭaṃ praṇatastadā //
MBh, 4, 34, 11.1 athainam upasaṃgamya strīmadhyāt sā tapasvinī /
MBh, 4, 38, 1.2 tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt /
MBh, 4, 62, 7.2 panthānam upasaṃgamya phalguno vākyam abravīt //
MBh, 5, 92, 11.2 tiṣṭhantam upasaṃgamya vavande sārathistadā //
MBh, 5, 114, 18.2 upasaṃgamya covāca haryaśvaṃ prītimānasam //
MBh, 6, BhaGī 1, 2.3 ācāryamupasaṃgamya rājā vacanamabravīt //
MBh, 6, 47, 2.1 ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa /
MBh, 6, 88, 16.2 ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 6, 91, 1.3 gāṅgeyam upasaṃgamya vinayenābhivādya ca //
MBh, 8, 23, 1.3 vinayenopasaṃgamya praṇayād vākyam abravīt //
MBh, 12, 104, 3.2 upasaṃgamya papraccha vāsavaḥ paravīrahā //
MBh, 12, 138, 4.2 kaṇiṅkam upasaṃgamya papracchārthaviniścayam //
MBh, 12, 273, 27.2 brahmāṇam upasaṃgamya tato vacanam abravīt //
MBh, 13, 117, 18.2 samatām upasaṃgamya rūpaṃ hanyānna vā nṛpa //
MBh, 14, 48, 2.2 ātmānam upasaṃgamya so 'mṛtatvāya kalpate //
MBh, 16, 2, 5.2 abruvann upasaṃgamya daivadaṇḍanipīḍitāḥ //
Rāmāyaṇa
Rām, Su, 56, 10.1 upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam /
Rām, Yu, 47, 117.1 athainam upasaṃgamya hanūmān vākyam abravīt /
Rām, Yu, 61, 15.1 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt /
Daśakumāracarita
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 22.2 yathāvidhyupasaṃgamya sarveṣāṃ mānam ādadhe //
BhāgPur, 3, 14, 33.2 upasaṃgamya viprarṣim adhomukhy abhyabhāṣata //
BhāgPur, 3, 24, 26.2 vivikta upasaṃgamya praṇamya samabhāṣata //
BhāgPur, 11, 6, 4.1 dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ /
BhāgPur, 11, 6, 41.1 vivikta upasaṃgamya jagatām īśvareśvaram /