Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bhāgavatapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Atharvaveda (Paippalāda)
AVP, 4, 10, 1.2 devas tvā savitā satyadharmopasadyāṃ namasyāṃ kṛṇotu //
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 1.2 sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha //
AVŚ, 5, 30, 11.1 ayam agnir upasadya iha sūrya ud etu te /
AVŚ, 6, 98, 1.2 carkṛtya īḍyo vandyaś copasadyo namasyo bhaveha //
AVŚ, 9, 1, 9.1 yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ /
AVŚ, 11, 1, 26.1 soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān /
AVŚ, 11, 1, 32.1 babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān /
AVŚ, 14, 2, 24.1 āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā /
AVŚ, 14, 2, 25.2 sumaṅgaly upasīdemam agniṃ saṃpatnī pratibhūṣeha devān //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 10, 5.0 upasīdaty upayaṣṭā gudatṛtīyena //
BaudhŚS, 10, 23, 12.0 tad āgnīdhra upasīdati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 7.1 upasīdantam anumantrayata ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca jīvo jīvantīr upa vaḥ sadeyam iti //
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
Chāndogyopaniṣad
ChU, 1, 11, 4.1 atha hainaṃ prastotopasasāda /
ChU, 1, 11, 6.1 atha hainam udgātopasasāda /
ChU, 1, 11, 8.1 atha hainaṃ pratihartopasasāda /
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 7, 4.2 atha hainam upasasāda /
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 6, 13, 2.11 abhiprāsyaitad atha mopasīdathā iti /
ChU, 7, 1, 1.1 adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ /
ChU, 7, 1, 1.2 taṃ hovāca yad vettha tena mopasīda /
ChU, 7, 8, 1.6 upasīdan draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
Gobhilagṛhyasūtra
GobhGS, 2, 10, 38.0 athopasīdaty adhīhi bhoḥ sāvitrīṃ me bhavān anubravītv iti //
GobhGS, 3, 3, 27.0 upasanne tv ahorātram //
Gopathabrāhmaṇa
GB, 1, 1, 28, 10.0 nānupasannebhya iti //
GB, 1, 1, 31, 19.0 sa ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīda //
GB, 1, 1, 32, 12.0 sa ha maitreyaḥ prātaḥ samitpāṇir maudgalyam upasasādāsau vā ahaṃ bho maitreyaḥ //
GB, 1, 2, 19, 15.0 taṃ dakṣiṇato viśve devā upāsīdan //
GB, 1, 2, 19, 16.0 taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat //
GB, 1, 3, 12, 24.0 balāyopasannam //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 5, 21, 1.0 anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 75, 3.0 te 'nuvyāhariṣyanta āstāvam upaseduḥ //
JB, 1, 77, 1.0 paścāt prāñca upasīdanti //
JB, 1, 77, 3.0 yat purastāt prāñca upasīdeyur vācaṃ pṛṣṭhataḥ kurvīran //
JB, 1, 89, 8.0 bahiṣpavamānam upasanneṣu brūyād yaṃ brāhmaṇaṃ śucim iva manyetāhara hastam iti //
JB, 1, 121, 13.0 amum evaitena lokam upāsīdan //
JB, 1, 346, 5.0 amum evaitena lokam upasīdanti //
Kauśikasūtra
KauśS, 2, 1, 9.0 upasīdañjapati //
KauśS, 11, 10, 13.3 asyopasadye mā riṣāmāyaṃ rakṣatu naḥ prajām /
KauśS, 14, 4, 14.0 indraṃ copasadya yajeraṃs trirātraṃ pañcarātraṃ vā //
KauśS, 14, 5, 30.1 atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ copasannam ahorātraṃ varjayet //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 28.0 trir upasādam udagghomīyamudvāsayati traividhyāya //
KauṣB, 8, 9, 12.0 upasadyāya mīḍhuṣa ityetaṃ tṛcaṃ pūrvāhṇe anubrūyāt //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 21.0 upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 22.0 upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti //
Khādiragṛhyasūtra
KhādGS, 2, 4, 21.0 adhīhi bho ityupasīdet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
Kāṭhakasaṃhitā
KS, 6, 3, 32.0 anayaivopasīdati //
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 8, 7, 1.0 niruptaṃ havir upasannam aprokṣitaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 2.0 anayā vā etad upasīdanti //
MS, 1, 8, 10, 17.0 aindrāgnam upasannam //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 3.1 śaunako ha vai mahāśālo 'ṅgirasaṃ vidhivad upasannaḥ papraccha /
MuṇḍU, 1, 2, 13.1 tasmai sa vidvān upasannāya samyak praśāntacittāya śamānvitāya /
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 11.0 ya āstutaṃ kurvate yathā dugdhām upasīded evaṃ tat //
PB, 6, 5, 17.0 yad droṇakalaśam upasīdanti tenodgātāro vṛtāḥ //
PB, 6, 5, 19.0 prāñca upasīdanti prāñco yajñasyāgre karavāmeti //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 6, 5, 21.0 yannvityāhur antarāśvaḥ prāsevau yujyate 'ntarā śamye anaḍvān ka udgātṝṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.14 aindrāgnam upasannam /
Taittirīyasaṃhitā
TS, 1, 6, 11, 20.0 ye yajāmaha ity upāsadat //
TS, 6, 2, 3, 14.0 yad upasada upasadyante bhrātṛvyaparāṇuttyai //
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 3, 24.0 yat sāyam prātar upasada upasadyante ahorātrābhyām eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 4, 9, 16.0 tasmād evaṃ viduṣā bahiṣpavamāna upasadyaḥ //
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
Taittirīyāraṇyaka
TĀ, 5, 7, 3.10 bṛhaspatis tvopasīdatv ity āha //
TĀ, 5, 7, 4.2 brahmaṇaivainām upasīdati /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 9.0 ūrjaṃ paya iti dogdhopasīdati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 19.1 ūrjasvatīr ghṛtavatpinvamānā jīvā jīvantīr upa vaḥ sademety upasannam //
VārŚS, 1, 3, 2, 20.1 suprajasas tvā vayaṃ supatnīr upasedima /
VārŚS, 1, 4, 4, 11.1 upasanne haviṣy aprokṣite niṣasāda dhṛtavrata iti samūhyākṣān hiraṇyaṃ nidhāya madhyādhidevane rājanyasya juhuyāt //
VārŚS, 1, 6, 7, 21.1 dakṣiṇāsan mārjanasaṃpreṣam uktvāgnīd aupayajāṅgārān āharopayaṣṭar upasīdasveti saṃpreṣyati //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 12.0 na ced upasīdet //
ĀpDhS, 1, 6, 24.0 ekādhyāyī dakṣiṇaṃ bāhuṃ praty upasīdet //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 12.1 niruptaṃ havirupasannam aprokṣitaṃ bhavati /
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 3.1 pṛṣātakam añjalinā juhuyād ūnaṃ me pūryatāṃ pūrṇaṃ me mopasadat pṛṣātakāya svāheti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 8, 5.1 upasadyāya mīḍhuṣa iti tisra ekaikāṃ trir anavānam /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 1.1 bhadraṃ paśyanta upasedur āgan tato dīkṣām ṛṣayaḥ svarvidaḥ /
Ṛgveda
ṚV, 2, 23, 13.1 bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃ dhanam /
ṚV, 3, 14, 5.1 vayaṃ te adya rarimā hi kāmam uttānahastā namasopasadya /
ṚV, 3, 59, 5.1 mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ /
ṚV, 6, 57, 2.1 somam anya upāsadat pātave camvoḥ sutam /
ṚV, 7, 15, 1.1 upasadyāya mīᄆhuṣa āsye juhutā haviḥ /
ṚV, 8, 47, 16.1 tadannāya tadapase tam bhāgam upaseduṣe /
ṚV, 10, 47, 6.2 ya āṅgiraso namasopasadyo 'smabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
Ṛgvedakhilāni
ṚVKh, 3, 1, 6.1 ugraṃ na vīraṃ namasopasedima vibhūtim akṣitāvasum /
Mahābhārata
MBh, 7, 116, 11.2 atha pārthaṃ mahābāhur dhanaṃjayam upāsadat //
MBh, 12, 261, 61.1 tathyaṃ vadasva me brahmann upasanno 'smyadhīhi bhoḥ /
MBh, 12, 276, 11.2 bravītu bhagavāṃstanme upasanno 'smyadhīhi bhoḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 5.2 ruddhā guhāḥ kim ajito 'vati nopasannān kasmādbhajanti kavayo dhanadurmadāndhān //
BhāgPur, 3, 31, 12.2 tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam /
BhāgPur, 4, 7, 34.3 vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān //
BhāgPur, 11, 2, 54.2 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ //
Haribhaktivilāsa
HBhVil, 2, 198.1 upasannāṃs tato jñātvā hṛdayenāvadhārayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 34.2 vijñāte tūpasannasya dvijāḥ kurvanty anugraham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 12.0 trir upasādam udag udvāsya //
ŚāṅkhŚS, 5, 10, 7.0 namased upasīdata saṃjānānā ity upasīdati //
ŚāṅkhŚS, 5, 10, 7.0 namased upasīdata saṃjānānā ity upasīdati //
ŚāṅkhŚS, 5, 11, 1.0 upasadyāyeti pūrvāhṇe tisraḥ sāmidhenīr anavānam ekaikāṃ sapraṇavāṃ tris trir āha //
ŚāṅkhŚS, 5, 11, 11.0 upasadyāyety aparāhṇe //
ŚāṅkhŚS, 6, 4, 1.13 upasadyāya /