Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 7, 2.0 yady anyāni pātrāṇi yajñāyudhānīty upasādya vihṛtyāgnim āhṛtya prajvālya vihareyur nirmathyam vā prajvālya viharet //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 9.1 atha yadi kanyopasādyamānā vohyamānā vā patet tām utthāpayeyuḥ /
BaudhGS, 4, 1, 10.1 atha yadi kanyopasādyamānā vohyamānā vā rajasvalā syāt tām anumantrayate /
BaudhGS, 4, 1, 11.1 atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate /
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 8, 1.0 athaitāni kapālāni prakṣālitāni jaghanena gārhapatyam upasādayati //
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 11, 34.0 upasādayanty etad idhmābarhir dakṣiṇam idhmam uttaraṃ barhiḥ //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 6.1 apareṇāhavanīyam upasādayaty adityās tvopasthe sādayāmīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 4.0 kaṃse camase vā drapsān avadhāya dakṣiṇāgnāvupasādayet //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 2, 1, 15.0 śamīpalāśamiśrāṃś ca lājāṃś caturañjalimātrāñchūrpeṇopasādayanti paścād agneḥ //
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 2, 6, 7.0 nopary upasādayed atha pratiṣṭhāpayet //
GB, 1, 2, 6, 8.0 yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati //
GB, 1, 3, 11, 25.0 kiṃdevatyam upasādyamānam //
GB, 1, 3, 11, 26.0 kiṃdevatyam upasāditam //
GB, 1, 3, 12, 23.0 aindram upasādyamānam //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
Jaiminīyabrāhmaṇa
JB, 1, 40, 10.0 puruṣa it samit tam annam inddhe 'nnasya mā tejasā svargaṃ lokaṃ gamaya yatra devānām ṛṣīṇāṃ priyaṃ dhāma tatra ma idam agnihotraṃ gamayeti tūṣṇīm upasādayati //
Kauśikasūtra
KauśS, 1, 1, 28.0 oṣadhīr dāntu parvan ityupari parvaṇāṃ lūtvā tūṣṇīm āhṛtyottarato 'gner upasādayati //
KauśS, 1, 2, 13.0 uttarato 'gner upasādayatīdhmam //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 3, 2.0 dakṣiṇato jāṅmāyanam udapātram upasādyābhimantrayate tathodapātraṃ dhāraya yathāgre brahmaṇaspatiḥ satyadharmā adīdharad devasya savituḥ save iti //
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 7, 4, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 8, 3, 9.1 ṣaṣṭhyāṃ śaratsv iti paścād agner upasādayati //
KauśS, 8, 4, 3.0 śṛtaṃ tvā havyam iti catura ārṣeyān bhṛgvaṅgirovid upasādayati //
KauśS, 8, 8, 21.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 9, 4, 41.1 homyam upasādya //
KauśS, 9, 6, 13.1 āgrayaṇe śāntyudakaṃ kṛtvā yathartu taṇḍulān upasādya //
KauśS, 11, 8, 23.0 saṃbhārān upasādayati //
KauśS, 13, 2, 11.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 13, 17, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya //
KauśS, 13, 18, 3.0 evam upasādya //
KauśS, 13, 19, 3.0 evam upasādya //
KauśS, 13, 43, 5.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya //
KauśS, 14, 3, 4.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 14, 3, 14.1 dṛṣṭe candramasi phalgunīṣu dvayān rasān upasādayati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 7.0 unnīyottareṇa gārhapatyam upasādayati //
Kāṭhakasaṃhitā
KS, 6, 4, 21.0 paścād upasādayet //
KS, 6, 4, 24.0 na paścād upasādayet //
KS, 6, 4, 28.0 uttarād upasādayet //
KS, 6, 5, 24.0 pura upasādayet //
KS, 6, 5, 26.0 yan nopasādayet parācīḥ prajā iyuḥ //
KS, 6, 5, 27.0 yad upasādayati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 35.0 na paścād upasādayet //
Mānavagṛhyasūtra
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 2, 2, 10.0 tūṣṇīm adhiśrityopādhiśritya paścādagnerupasādya mantravad utpūyāvekṣate //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 6.8 nāhoṣyann upasādayet /
TB, 2, 1, 3, 6.9 yad ahoṣyann upasādayet /
TB, 2, 1, 4, 3.1 hutvopasādayaty ajāmitvāya /
TB, 2, 1, 5, 8.4 unnīyopasādayati /
TB, 2, 1, 5, 8.6 hoṣyann upasādayati /
TB, 2, 1, 5, 8.8 hutvopasādayati /
TB, 2, 1, 8, 3.1 aindrāgnam upasāditam /
TB, 2, 1, 9, 3.4 sa upasādyātamitor āsīta /
TB, 2, 2, 8, 2.5 pañcahotrā paśum upasādayati /
Taittirīyasaṃhitā
TS, 1, 6, 10, 15.0 agnihotram etābhir vyāhṛtībhir upasādayet //
TS, 1, 6, 10, 18.0 saṃvatsare paryāgata etābhir evopasādayet //
TS, 6, 4, 2, 52.0 yad gārhapatya upasādayed asmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 54.0 ubhayor upasādayati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 5, 1.0 varco me yaccheti punar eva kūrce upasādayati //
Vaitānasūtra
VaitS, 2, 1, 5.1 ṛtvija upasādayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 37.1 agne havyaṃ rakṣasveti pura upasādayati //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 20.0 vāgyatā cainam upasādayet //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 21.2 bhūyo yathā vyasanam etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ //
BhāgPur, 4, 8, 29.2 daivopasāditaṃ yāvad vīkṣyeśvaragatiṃ budhaḥ //
BhāgPur, 4, 9, 27.1 so 'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 4.0 upasādyottarām asaṃsṛjaṃs tūṣṇīṃ bhūyasīṃ pūrvasyāḥ //
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //