Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Vārāhaśrautasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Suśrutasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo vā āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
Gopathabrāhmaṇa
GB, 2, 1, 23, 8.0 tasmād etān indreṇopasaṃhitān yajati //
GB, 2, 1, 23, 14.0 tasmād enān indreṇopasaṃhitān yajati //
Jaiminīyabrāhmaṇa
JB, 1, 251, 7.0 tad evātropasaṃdadhāti //
JB, 1, 251, 14.0 tad evātropasaṃdadhāti //
JB, 1, 251, 22.0 tad evātropasaṃdadhāti //
JB, 1, 251, 31.0 tad evātropasaṃdadhāti //
JB, 1, 251, 41.0 tad evātropasaṃdadhāti //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 270, 32.0 devatāsv ātmānam upasaṃdadhāti //
Kauśikasūtra
KauśS, 9, 1, 21.1 mūlata uttarāraṇim upasaṃdhāya //
Kauṣītakibrāhmaṇa
KauṣB, 3, 2, 31.0 uttamāyai tṛtīye vacane praṇavena nigadam upasaṃdadhāti //
KauṣB, 3, 3, 7.0 athaitaṃ pañcadaśapadaṃ nigadam upasaṃdadhāti //
KauṣB, 5, 7, 3.0 tasmād enān indreṇopasaṃhitān yajati //
KauṣB, 11, 3, 8.0 upaprayanto 'dhvaram ity upasaṃdadhāti //
KauṣB, 12, 9, 12.0 tasmāt paśum evopasaṃdhāya vanaspatir āvāhyaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 48.2 tam adhvaryuḥ praṇavenopasaṃdadhāti //
Aṣṭasāhasrikā
ASāh, 10, 20.13 tatkasya hetoḥ tathā hi prajñāpāramitā paramārthopasaṃhitā sarvadharmāṇāṃ yathābhūtaprativedhāya pratyupasthitā sarvasattvānām /
Carakasaṃhitā
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 16, 22.2 ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca, Sū., 17, 55.1 hīnapittasya tu śleṣmā mārutenopasaṃhitaḥ /
Ca, Sū., 23, 14.2 tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Mahābhārata
MBh, 1, 2, 203.4 rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam //
MBh, 1, 139, 15.1 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam /
MBh, 12, 41, 1.2 prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam /
MBh, 12, 258, 74.1 bruvataśca parasyāpi vākyaṃ dharmopasaṃhitam /
MBh, 12, 280, 10.1 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam /
MBh, 13, 37, 6.3 sarve pūjyāśca mānyāśca śrutavṛttopasaṃhitāḥ //
MBh, 13, 122, 10.1 brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ /
MBh, 13, 122, 14.1 yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ /
MBh, 13, 125, 16.1 prājñaiḥ saṃbhāvito nūnaṃ naprājñair upasaṃhitaḥ /
Rāmāyaṇa
Rām, Yu, 51, 18.2 vyavahāreṇa jānīyāt sacivān upasaṃhitān //
Saundarānanda
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
SaundĀ, 9, 49.1 tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasaṃhitaṃ hitam /
Saṅghabhedavastu
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 21.1 uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ /
AHS, Sū., 30, 39.1 amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ /
AHS, Śār., 2, 7.1 āmānvaye ca tatreṣṭaṃ śītaṃ rūkṣopasaṃhitam /
AHS, Cikitsitasthāna, 3, 28.2 ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam //
AHS, Cikitsitasthāna, 5, 7.1 gṛdhrabhāsakharoṣṭraṃ ca hitaṃ chadmopasaṃhitam /
AHS, Cikitsitasthāna, 5, 65.2 lavaṇāmlakaṭūṣṇāṃśca rasān snehopasaṃhitān //
AHS, Cikitsitasthāna, 7, 8.1 kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ /
Divyāvadāna
Divyāv, 2, 365.0 santi pūrṇa cakṣurvijñeyāni rūpāṇīṣṭakāni kāntāni priyāṇi manaāpāni kāmopasaṃhitāni rañjanīyāni //
Divyāv, 2, 371.0 santi pūrṇa śrotravijñeyāḥ śabdāḥ ghrāṇavijñeyā gandhāḥ jihvāvijñeyā rasāḥ kāyavijñeyāni spraṣṭavyāni manovijñeyā dharmā iṣṭāḥ kāntāḥ priyā manaāpāḥ kāmopasaṃhitā rañjanīyāḥ //
Kirātārjunīya
Kir, 12, 29.1 sa tadojasā vijitasāram amaraditijopasaṃhitam /
Suśrutasaṃhitā
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 7.0 pra vo vājā ity upasaṃdhāya madhyamayā vācā //