Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 4, 3.1 upalipta uddhatāvokṣite 'gnim upasamādhāya //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 1, 16, 23.1 dvāradeśe sūtikāgnim upasamādhāyotthānāt saṃdhivelayoḥ phalīkaraṇamiśrān sarṣapān agnāv āvapati śaṇḍāmarkā upavīraḥ śauṇḍikeya ulūkhalaḥ /
PārGS, 2, 17, 8.0 yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 7, 3.1 sa yadi bhramyād dāvāgnim upasamādhāya ghṛtāktāni kuśeṇḍvāni juhuyāt /